Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXI

śrīvasiṣṭha uvāca |
atha sā bahukālena karkaṭī nāma rākṣasī |
sarveṣāṃ naramāṃsānāṃ natu tṛptimupāyayau || 1 ||
[Analyze grammar]

pūrveṇaiva kilāhnā sā tṛptā rudhirabindunā |
sūcyāḥ kimiva mātyantastṛṣṇāsūcī sudurbharā || 2 ||
[Analyze grammar]

cintayāmāsa hā kaṣṭaṃ kimahaṃ sūcitā gatā |
sūkṣmāsmi hataśaktiśca api grāso na māti ca || 3 ||
[Analyze grammar]

kva me tāni viśālāni gatānyaṅgāni durdhiyaḥ |
kālameghaviśālāni vane śīrṇāni parṇavat || 4 ||
[Analyze grammar]

mayyasyāṃ mandabhāgyāyāṃ manāgapi na māti hi |
svādumāṃsarasagrāso vasāvāsita āsayan || 5 ||
[Analyze grammar]

paṅkāntarvinimajjāmi patāmi dharaṇītale |
hastāsmi janapādaughaiḥ śukreṇa malināsmi ca || 6 ||
[Analyze grammar]

hā hatāhamanāthāhamanāśvāsā nirāspadā |
duḥkhādduḥkhe nimajjāmi saṃkaṭātsaṃkaṭe'pi ca || 7 ||
[Analyze grammar]

na sakhī na ca me dāsī na me mātā na me pitā |
na me bandhurna me bhṛtyā na me bhrātā na me sutaḥ || 8 ||
[Analyze grammar]

na me deho na me sthānaṃ na me kaścitsamāśrayaḥ |
naikasthāne samāvāso bhrāmyāmi vanaparṇavat || 9 ||
[Analyze grammar]

āpadāṃ dhuri tiṣṭhāmi niviṣṭāsmi sudāruṇe |
abhāvamapi vāñchāmi so'pi saṃpadyate na me || 10 ||
[Analyze grammar]

svako dehaḥ parityakto mūḍhacetanayā mayā |
kācabuddhyā vimūḍhena hastāccintāmaṇiryathā || 11 ||
[Analyze grammar]

āpataddhi mano mohaṃ pūrvamāpatprayacchati |
paścādanarthavistārarūpeṇa parijṛmbhate || 12 ||
[Analyze grammar]

dhūmeṣu paritiṣṭhāmi mārge vilulitāsmi ca |
tṛṇeṣu preṣitāsmyantarhā me duḥkhaparamparā || 13 ||
[Analyze grammar]

parapraiṣakarī nityaṃ parasaṃcāracāriṇī |
paraṃ kārpaṇyamāyātā jātā paravaśāsmyalam || 14 ||
[Analyze grammar]

bhrāntiṃ karomi tucche ca sāpi vedhanarūpiṇī |
aho mamālpabhāgyāyā daurbhāgyamapi durbhagam || 15 ||
[Analyze grammar]

utthitaḥ sphāravetālaḥ kurvatyāḥ śāntimadya me |
sarvanāśo'vadātena pravṛttāyā mamoditā || 16 ||
[Analyze grammar]

kiṃ mandayā mayā tādṛksaṃtyaktaṃ tanmahāvapuḥ |
yathā nāśena vā bhāvyaṃ tathodetyaśubhā matiḥ || 17 ||
[Analyze grammar]

māmavāntaranirmagnāṃ sūkṣmāṃ kīṭatanorapi |
uddhariṣyati ko nāma pāṃsurāśibhirāvṛtām || 18 ||
[Analyze grammar]

viviktamanasāṃ buddhau kva sphuranti hatāśayāḥ |
grāmamārgatṛṇānīva gireruparivāsinām || 19 ||
[Analyze grammar]

sthitāyā ajñatāmbhodhau kva mamābhyudayo bhavet |
andhasyodeti prākāśyaṃ nakhadyotānusevinaḥ || 20 ||
[Analyze grammar]

ataḥ kiyantaṃ no jāne kālamāvalitāpadam |
mayāpacchvabhragarteṣu luṭhitavyaṃ hatehayā || 21 ||
[Analyze grammar]

kadā syāmañjanamahāśailaputrakarūpiṇī |
dyāvāpṛthivyorvaidhurye stambhatāmanutiṣṭhata || 22 ||
[Analyze grammar]

meghamālāsamabhujā ciraṃ vidyutpadekṣaṇā |
nīhārajālavasanā proccakeśamitāmbarā || 23 ||
[Analyze grammar]

lambodarābhrasaṃdarśapranartitaśikhaṇḍinī |
lambalolastanī śyāmā dehavātadravatstanī || 24 ||
[Analyze grammar]

hāsabhasmacchaṭācchannasūryamaṇḍalarodhinī |
kṛtāntagrasanodyuktakṛtyaikākṛtidhāriṇī || 25 ||
[Analyze grammar]

kṛśānūlūkhaladṛśā sūryasragdāmahāriṇī |
parvatātparvate śṛṅge nyasya pādau vihāriṇī || 26 ||
[Analyze grammar]

kadā me syādguruśvabhrabhāsuraṃ tanmahodaram |
kadā me syāccharanmeghamedurā nakharāvalī || 27 ||
[Analyze grammar]

kadā me syānmahārakṣovidrāvaṇakaraṃ smitam |
svasphigvādyairaraṇyānyāṃ kadā nṛtyeyamunmadā || 28 ||
[Analyze grammar]

vasāsavamahākumbhairmṛtamāṃsāsthisaṃcayaiḥ |
kadā kariṣye'virataṃ medurodarapūraṇam || 29 ||
[Analyze grammar]

kadā pītamahālokarudhirā kṣībatāṃ gatā |
bhaveyaṃ muditā dṛptā mudritā nidrayā tataḥ || 30 ||
[Analyze grammar]

mayaiva kutapovahnau tadanyaṃ bhāsuraṃ vapuḥ |
bhasmatvaṃ kanakeneva sūcitvamurarīkṛtam || 31 ||
[Analyze grammar]

kva kilāñjanaśailābhaṃ vapurbharitadiktaṭam |
kva prācikākhurasamaṃ sūcitvaṃ tṛṇapelavam || 32 ||
[Analyze grammar]

tyajatyāśu mṛdityajñaḥ prāpyāpi kanakāṅgadam |
mayā sūcitvalobhena saṃtyaktaṃ bhāsuraṃ vapuḥ || 33 ||
[Analyze grammar]

hā mahodara vindhyādrisanīhāraguhopama |
adya nāntaṃ karoṣi tvaṃ kathaṃ siṃhena hastinām || 34 ||
[Analyze grammar]

hā bhujau bharanirbhagnaśikharau śaśabhṛnnakhaiḥ |
puroḍāśadhiyā candraṃ kathamadya na bādhataḥ || 35 ||
[Analyze grammar]

hā vakṣaḥ kācavaidhuryagirīndrataṭasundara |
nādya siṃhādi yaukaṃ taddhṛtaṃ romavanaṃ tathā || 36 ||
[Analyze grammar]

hā netre kṛṣṇarajanīrajaḥśuṣkendhanaijane |
kasmānna me bhūṣayato dṛgjvālāmālayā diśa || 37 ||
[Analyze grammar]

hā skandha bandho naṣṭo'si niṣiddho'si mahītale |
kālena vinipiṣṭo'si nighṛṣṭo'si śilātale || 38 ||
[Analyze grammar]

hā mukhendo tapasi kiṃ nādya tvaṃ mama raśmibhiḥ |
kalpāntadāvasaṃśāntacandrabimbamanohara || 39 ||
[Analyze grammar]

hā hā hastau mahākārau tāvadya kva gatau mama |
saṃpannāsmi mahāsūcirmakṣikākhuradolitā || 40 ||
[Analyze grammar]

hā bhagograkarañjāḍhyasatkandaśvabhraśobhana |
vindhyādvareṇyavipulanitambāmalabimbaka || 41 ||
[Analyze grammar]

kvākāro'mbarapūrakaḥ kva ca navaṃ tucchātmasūcīvapū |
rodorandhrasamaṃ kva vāsya kuharaṃ kvedaṃ ca sūcīmukham |
kva grāso bahumāṃsabhārabahulaḥ kvābbindunā bhojanaṃ |
sūkṣmāsmyetadaho mayaiva racitaṃ svātmakṣaye nāṭakam || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: