Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXX

śrīvasiṣṭha uvāca |
atha bhūdharaśṛṅgābhā sā mahākṛṣṇarākṣasī |
kajjalāmbudalekheva tānavaṃ gantumudyatā || 1 ||
[Analyze grammar]

babhūvābhropamākārā tato viṭaparūpiṇī |
puṃspramāṇā tato'pyāsīdathābhūddhastamātrikā || 2 ||
[Analyze grammar]

tataḥ prādeśamātrā sā tato'pyaṅgulirūpiṇī |
tato māṣaśamītulyā tataḥ sūcī babhūva ha || 3 ||
[Analyze grammar]

tataḥ kauśeyasūcitvaṃ padmakesarasundarī |
prāpa sā śikharākārā saṃkalpādririvāṇutām || 4 ||
[Analyze grammar]

rarāja sūcikā kṛṣṇā sūkṣmāyasamanāyasī |
puryaṣṭakena calitā vyomagā vyomavāsinī || 5 ||
[Analyze grammar]

sūcī dṛśyata evāsau natvayo nāma vidyate |
saṃvidbhramakule caiṣā svalpasūcīva lakṣyate || 6 ||
[Analyze grammar]

ratnasūcīva masṛṇā manomananasaṃyutā |
vaidūryaraśmilekheva bhānusaṃtānasundarī || 7 ||
[Analyze grammar]

kajjalāmbhodasaṃkalkalateva pavanāhṛtā |
sūkṣmarandhrekṣaṇasvacchadṛṣṭajyotiḥkanīnikā || 8 ||
[Analyze grammar]

sumukhagrāhyarūpeṇa ślakṣṇapucchaśikhāṇunā |
tadā vaipulyaśāntyarthaṃ paraṃ maunavrataṃ gatā || 9 ||
[Analyze grammar]

sudūrāddīpavadṛṣṭaṃ khatanmātratvamāgatā |
dūrādeva manojñena prodgirantī mukhena kham || 10 ||
[Analyze grammar]

kuñcitekṣaṇasaṃdṛśyā dīrghadīpāṃśukomalā |
sadyaḥsnātasamutsannabālavālavilāsinī || 11 ||
[Analyze grammar]

tanturbisādivoḍḍīnā bāhyasaṃcārakautukāt |
brahmanāḍirivodyuktā bahīrandhraṃ susundarī || 12 ||
[Analyze grammar]

niyatendriyaśaktiḥ sā jīvenaiva bahiḥsthitā |
bauddhatārkikavijñānasaṃtānavadalakṣitā || 13 ||
[Analyze grammar]

śūnyasiddhārthasavikā randhrānīlamayā'ravā |
adṛśyayā jīvasūcyā saṃtatānusṛtā sthitā || 14 ||
[Analyze grammar]

kalākalanadharmiṇyā vāsanāmātrasārayā |
kṣīṇadīpāṃśusūcīvattīkṣṇayānupalabhyayā || 15 ||
[Analyze grammar]

grāsārthaṃ sūcitāṃ yātā saivāsthā nopayujyate |
vicāritaṃ tayā naitadaho maurkhyavijṛmbhitam || 16 ||
[Analyze grammar]

sāgrā saṃcintayāmāsa na sūcīrūpatucchatām |
cittamīhitamevaikaṃ paśyantyāste nirarthakam || 17 ||
[Analyze grammar]

avicāryaiva sūcitvaṃ tayā mūḍhadhiyā''sthitam |
nānarthabuddheḥ sphurati pūrvāparavicāraṇā || 18 ||
[Analyze grammar]

svārthakriyograsāmarthyādyāti bhāvanayānyatām |
padārtho'bhimatāṃśāḍhyo niḥśvāseneva darpaṇaḥ || 19 ||
[Analyze grammar]

sūcībhāvaṃ prapannāyāstyajantyāḥ pīvaraṃ vapuḥ |
mahāmaraṇamapyasyā rākṣasyāḥ susukhaṃ sthitam || 20 ||
[Analyze grammar]

ekavastvatirāgāṇāmaho nu viṣamā gatiḥ |
deho'pi tṛṇavattyakto rākṣasyā nijayecchayā || 21 ||
[Analyze grammar]

ekavastvatigandhena bhraśyantyanyā hi saṃvidaḥ |
rākṣasyā grāsagandhena dehanāśo'pi nekṣitaḥ || 22 ||
[Analyze grammar]

nāśo'pi sukhayatyajñamekavastvatirāgiṇam |
sūcībhūtā videhāpi parituṣṭaiva rākṣasī || 23 ||
[Analyze grammar]

anyā vabhūva lagnā sā tathā jīvaviṣūcikā |
vyomātmikā nirākārā vyomavṛttiśarīrakā || 24 ||
[Analyze grammar]

tejastanupravāhābhā prāṇatantumayātmikā |
mūlasaṃvedanākārā candrārkāṃśukasundarī || 25 ||
[Analyze grammar]

pṛthagevāsidhārābhā paramāṇvavalīya sā |
kausumī gandhalekheva kalā kalanarūpiṇī || 26 ||
[Analyze grammar]

pāpātmikā manovṛttiḥ so hi tasyāstathā sthitā |
paraprāṇavaśādeva paramārthaparāyaṇā || 27 ||
[Analyze grammar]

evamasyāstanurjātā sūcīdvayamayī hi sā |
nīhārāṃśukavattanvī kārpāsāṃśusupelavā || 28 ||
[Analyze grammar]

tanudvayena tenāsau praviśya hṛdayaṃ nṛṇām |
vedhayantī tataḥ krūrā prababhrāma diśo daśa || 29 ||
[Analyze grammar]

sarvaḥ svasaṃkalpavaśāllaghurbhavati vā guruḥ |
karkaṭyograṃ vapustyaktvā sūcītvamurarīkṛtam || 30 ||
[Analyze grammar]

tuccho'pyartho'lpasattvānāṃ gacchati prārthanīyatām |
sūcīvṛttapiśācītvaṃ rākṣasyā tapasā sthitam || 31 ||
[Analyze grammar]

api puṇyaśarīrāṇāṃ jātibandho na śāmyati |
tanusūcīpiśācītvaṃ rākṣasyā tapasārjitam || 32 ||
[Analyze grammar]

tasyāṃ digantabhramaṇe pravṛttāyāṃ mahānilaiḥ |
tatraiva sā tanuḥ sthūlā galitā śaradabhravat || 33 ||
[Analyze grammar]

kasyacidvivaśāṅgasya kṣīṇasya vipulasya ca |
praviśyāntarvātasūcirbhavatyativiṣūcikā || 34 ||
[Analyze grammar]

kasyacittanudehasya svasthasya sudhiyo'pi vā |
praviśya jīvasūcitve bhavatyantarviṣūcikā || 35 ||
[Analyze grammar]

evaṃ kvacittṛpyati sā durbuddhihṛdayāsthitā |
kvaciducchedyate puṇyairmantrauṣadhitapaḥkramaiḥ || 36 ||
[Analyze grammar]

āsīdbahūni varṣāṇi bhramaṇaikaparāyaṇā |
dehadvayena gacchantī vyomni bhūmitale tathā || 37 ||
[Analyze grammar]

rajastirohitā bhūmau haste'ṅgulitirohitā |
prabhātirohitā vyomni vastre sūtratirohitā || 38 ||
[Analyze grammar]

antaḥsthasnāyusariti durbhage pāṃśupāṇḍure |
śuṣkarekhāsaritkhāte sūkṣmarekhājarattṛṇe || 39 ||
[Analyze grammar]

arthahīne gatacchāye śūnyā ucchvāsakāriṇī |
makṣikāvātaharite śrīvṛkṣaparivarjite || 40 ||
[Analyze grammar]

sthūlāsthigranthivalite nityakampasphurattame |
anātmīyācchanīhāre'śuddhāṃśukakṛtabhrame || 41 ||
[Analyze grammar]

kiṇasthāṇvaṅgaviśrāntamakṣikāpikavāyase |
raukṣarūḍharasadvāte vilolāṅguliśākhini || 42 ||
[Analyze grammar]

mālābhralekhāsaṃsāre svāṅgulivraṇagartake |
spandāvaśyāyapṛṣati padavalmīkaparvate || 43 ||
[Analyze grammar]

kacatyāśu jalabhrāntau nakhājagarakarkaśe |
kvācitkavisaradbhītabhītayūkakupānthake || 44 ||
[Analyze grammar]

virūpāśuṣkasaṃdaṣṭavīṭikāpūtipalvale |
madhyasthalekhamārgaughaśītaśvasanagocare || 45 ||
[Analyze grammar]

grastayūkānaraughāsṛkpūrṇasṛkkinakhāsyatām |
dadhatāṅguṣṭhapakṣeṇa krānte sarvatra yāyinī || 46 ||
[Analyze grammar]

nānāviracanācitrapaṭapattanagāminī |
gamāgamapariśrāntā tatrātyantacirādhvagā || 47 ||
[Analyze grammar]

nagarānagare vyastasūtrabhāṇḍaikabhāriṇī |
tapte kalevarāraṇye balīvardāpavartinī || 48 ||
[Analyze grammar]

guptā viśramaṇāyaiva manākkaraparicyutā |
tantuprotā mukhākṛṣṭiḥ khinnā kvāpi vilīyate || 49 ||
[Analyze grammar]

vedhanaṃ karmasaṃśliṣṭā kaṭhināpi na sākarot |
na hi tīkṣṇo bahiḥ kāryo nijatvaṃ vijahāti cet || 50 ||
[Analyze grammar]

sāyaḥsūcī manaḥsūcyā valitā vijahāra ha |
dikṣvāśeva śilāgurvī nāvāṅgapalitā satī || 51 ||
[Analyze grammar]

visasāra diganteṣu sāntaḥkaraṇasattayā |
tuṣalekheva pavanaśaktyā saṃsṛtirūpayā || 52 ||
[Analyze grammar]

mukhena sūkṣmasūtrāntaṃ carantīva parombhitam |
parapūrodyamenāśu jāteva hṛdayānvitā || 53 ||
[Analyze grammar]

parapūrarasenaiva sūcyā hṛtsuvikāsitam |
anāratapatatsūkṣmasūtrānta iva stambhitā || 54 ||
[Analyze grammar]

tīkṣṇairapi cirakṣīṇaṃ pūryate nirvicāraṇā |
dṛṣṭānto'tra kṣaṇātsūcyā pūrito jarjaraḥ paṭaḥ || 55 ||
[Analyze grammar]

sūtrāṃśunirgame yogyaṃ sūcyā hṛdayamarjitam |
parapūraṇayaivāśu tejaśca kavitārkaruk || 56 ||
[Analyze grammar]

akasmāttena rūḍhena kṣīṇapūreṇa rūpiṇī |
hṛdaye rākṣasī sūciḥ karmaṇā tapyate ca sā || 57 ||
[Analyze grammar]

vedhaṃ pūrarayeṇeva karoti svaṃ pracāritā |
prakṛtena nijenāpi vedhāya vyavahāritā || 58 ||
[Analyze grammar]

saṃcārayati vastreṣu sūtraṃ caturavedhanāt |
ādīrghavāsanātantuḥ śarīreṣviva cetanām || 59 ||
[Analyze grammar]

saṃcāryamāṇavedhena dhāvantīvākṣipātane |
adarśitamukhā eva durjanā marmavedhinaḥ || 60 ||
[Analyze grammar]

kaṇṭhavastradalaprotā vedhākṣṇā mukhamīkṣate |
kathametā bhinadmīti tīkṣṇānāmetadīpsitam || 61 ||
[Analyze grammar]

samameva ca kauśeye kṣaume ca vasane sṛtā |
jaḍaḥ ka iva vā nāma guṇāguṇamapekṣate || 62 ||
[Analyze grammar]

sā dadhānā tataṃ sūtramaṅguṣṭhāṅgulipīḍitā |
āntratantumivāmāntamudgirantī nirīkṣate || 63 ||
[Analyze grammar]

tīkṣṇāpyahṛdayatvena saraseṣvaraseṣvavit |
sūtritāpi padārtheṣu viśatyarasagāminī || 64 ||
[Analyze grammar]

agardatī mukhaprotā sutīkṣṇāpi ca tāpidhīḥ |
suvedhitāpyahṛdayā rājaputryāpi durbhagā || 65 ||
[Analyze grammar]

vinā parāpakāreṇa tīkṣṇā maraṇamīhate |
vedanādrodhitā sūcī karmapāśe pralambate || 66 ||
[Analyze grammar]

śete kiṃśyāmamaitryeva dūre karaparicyutā |
svarūpasadṛśaṃ mitraṃ kasmai nāma na rocate || 67 ||
[Analyze grammar]

miśritā mūḍhacittānāṃ vṛttibhiḥ prākṛte jane |
tiṣṭhatyātmasamāṃ ko hi saṃgatiṃ tyaktumicchati || 68 ||
[Analyze grammar]

bhavatyayaskāravittau saṃtyajyāntardhigāminī |
bhastrāvātairvicalitā gaganādutpatonmukhī || 69 ||
[Analyze grammar]

prāṇāpānapravāhasthahṛtpadmāntaracāriṇī |
duḥkhaśaktirmahāghorā jīvaśaktirivoditā || 70 ||
[Analyze grammar]

samānavaiparītyena samānasamagāminī |
udānaviparītatvādudānasamagāminī || 71 ||
[Analyze grammar]

vyānasthā vyādhijananī sarvāṅgarasacāriṇī |
hṛtkaṇṭhe śūlapavane vaivarṇyonmādakāriṇī || 72 ||
[Analyze grammar]

prāyaśo'vikahastasthā suptorṇā gandhakoṭare |
bālahastāṅgulītalpavedhanaikavilāsinī || 73 ||
[Analyze grammar]

pādapraviṣṭā rudhirapānopārjanavismitā |
tuṣyatyatitarāṃ gucchabhojanā tucchabhojanaiḥ || 74 ||
[Analyze grammar]

śete kardamakośasthā cirakālamadhomukhī |
icchānurūpamāsādya ka ivāspadamujjhati || 75 ||
[Analyze grammar]

krauryeṇāpahatātmānaṃ darśayatyupavedhanaiḥ |
utsavādapi nīcānāṃ kalaho'pi sukhāyate || 76 ||
[Analyze grammar]

kapardakārdhalābhena kṛpaṇo bahu manyate |
durucchedā hi bhūtānāmahaṃkāracamatkṛtiḥ || 77 ||
[Analyze grammar]

sūcikāyugmalabhyena mohitenātmanā nṛṇām |
mṛtimāśaṅkate citrā svārthe nodeti mūḍhatā || 78 ||
[Analyze grammar]

vastratantuvibhedena paramāraṇamāśu me |
idaṃ saṃpadyata iti bhavatyantarhi nirmalā || 79 ||
[Analyze grammar]

sthāpitā malamādatte yathā mṛddharṣaṇaṃ vinā |
parāparādhavirahādvyādhistasyāḥ pravartate || 80 ||
[Analyze grammar]

sūkṣmā'dṛśyā caiva dātrī kṣaṇādvismṛtimeti sā |
tīkṣṇabhedakarī krūrā sūcī ceṣṭeva daivikī || 81 ||
[Analyze grammar]

tantuvedhanamātreṇa hato'nya iti toṣitā |
durjano yena tenaiva nāśitenaiti hṛṣṭatām || 82 ||
[Analyze grammar]

paṅke majjati yāti khaṃ viharati vyomānilairdiktaṭe śete pāṃsuṣu bhūtaleṣviva vane paṭṭe gṛhe'ntaḥpure |
haste śrotrasaroruhe'tha mṛduni svecchorṇikākhaṇḍake randhre kāṣṭhamṛdāṃ ca māti hṛdaye dravyātmaśaktyaiva sā || 83 ||
[Analyze grammar]

śrīvālmīkiruvāca |
ityuktavatyatha munau divaso jagāma sāyaṃtanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmakṣaye ravikaraiśca sahājagāma || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: