Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXVII

śrīrāma uvāca |
manastvayogyo jīvo'yaṃ ko bhavetparamātmanaḥ |
kathaṃ vāsminsamutpannaḥ ko vāyaṃ vada me punaḥ || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
samastaśaktikhacitaṃ brahma sarveśvaraṃ sadā |
yayaiva śaktyā sphurati prāptāṃ tāmeva paśyati || 2 ||
[Analyze grammar]

svayaṃ yāṃ vetti sarvātmā ciraṃ cetanarūpiṇīm |
sā proktā jīvaśabdena saiva saṃkalpakāriṇī || 3 ||
[Analyze grammar]

svabhāvātkāraṇaṃ dvitvaṃ pūrvasaṃkalpacitsvayam |
nānākāraṇatāṃ paścādyāti janmamṛtisthiteḥ || 4 ||
[Analyze grammar]

śrīrāma uvāca |
evaṃ sthite muniśreṣṭha daivaṃ nāma kimucyate |
kimucyate tathā karma kāraṇaṃ ca kimucyate || 5 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
spandāspandasvabhāvaṃ hi cinmātramiha vidyate |
khe vāta iva tatspandātsollāsaṃ śāntamanyathā || 6 ||
[Analyze grammar]

cittvaṃ cittaṃ bhāvitaṃ satspanda ityucyate budhaiḥ |
dṛśyatvabhāvitaṃ caitadaspandanamiti smṛtam || 7 ||
[Analyze grammar]

spandātsphurati citsargo niḥspandādbrahma śāśvatam |
jīvakāraṇakarmādyā citspandasyābhidhā smṛtā || 8 ||
[Analyze grammar]

ya evānubhavātmāyaṃ citspando'sti sa eva hi |
jīvakāraṇakarmākhyo bījametaddhi saṃsṛteḥ || 9 ||
[Analyze grammar]

kṛtadvitvacidābhāsavaśāddehamupasthitam |
saṃkalpādvividhārthatvaṃ citspando yāti sṛṣṭiṣu || 10 ||
[Analyze grammar]

nānākāraṇatāṃ yātaścitspando mucyate cirāt |
kaścijjanmasahasreṇa kaścidekena janmanā || 11 ||
[Analyze grammar]

svabhāvātkāraṇādvitvaṃ citsametyādhigacchati |
svargāpavarganarakabandhakāraṇatāṃ śanaiḥ || 12 ||
[Analyze grammar]

hemnīva kaṭakāditvaṃ kāṣṭhaloṣṭasamasthitau |
dehe tiṣṭhati nānātvaṃ jaḍe bhāvavikārajam || 13 ||
[Analyze grammar]

ajātamapyasadrūpaṃ paśyatīdaṃ manobhramaḥ |
jātaḥ sthitomṛto'smīti bhramārtaḥ pattanaṃ yathā || 14 ||
[Analyze grammar]

ahaṃmametyasadrūpameva cetaḥ prapaśyati |
adṛṣṭaparamārthatvādāśāvivaśasaṃsthiti || 15 ||
[Analyze grammar]

mathurādhipate rājño yathā śvapacasaṃbhramaḥ |
āsīdevaṃ hi cittasya sphuratīyaṃ jagatsthitiḥ || 16 ||
[Analyze grammar]

sarvameva manomātrabhrāntyullāsavijṛmbhaṇam |
idaṃ jagattayā rāma prasphuratyambubhaṅgavat || 17 ||
[Analyze grammar]

śivātprākkāraṇātpūrvaṃ ciccetyakalanonmukhī |
udeti saumyājjaladheḥ payaḥspando manāgiva || 18 ||
[Analyze grammar]

sphuraṇājjīvacakratvameti cittormitāṃ dadhat |
cidvāribrahmajaladhau kurute sargabudbudān || 19 ||
[Analyze grammar]

svasthaḥ saumya samasyaitadyatsiṃhasya vijṛmbhaṇam |
brahmaṇaḥ saṃvidābhāsastatsaṃcetyamiva svayam || 20 ||
[Analyze grammar]

citsaṃvittyocyate jīvaḥ saṃkalpātsa mano bhavet |
buddhiścittamahaṃkāro māyetyādyabhidhaṃ tataḥ || 21 ||
[Analyze grammar]

tanmātrakalpanā pūrvaṃ tanotīdaṃ jaganmanaḥ |
asatyaṃ satyasaṃkāśaṃ gandharvanagaraṃ yathā || 22 ||
[Analyze grammar]

yathā śūnye dṛśaḥ sphārānmuktāvalyādidarśanam |
yathā svapne bhramaścaiva tathā cittasya saṃsṛtiḥ || 23 ||
[Analyze grammar]

śuddha ātmā nityatṛpta iva śāntaḥ samasthitaḥ |
apaśyanpaśyatīvemaṃ cittākhyaṃ svapnavibhramam || 24 ||
[Analyze grammar]

saṃsṛtirjāgradityuktaṃ svapnaṃ vidurahaṃkṛtim |
cittaṃ suṣuptabhāvaḥ syāccinmātraṃ turyamucyate || 25 ||
[Analyze grammar]

atyantaśuddhe sanmātre pariṇāmanirāmayam |
turyātītaṃ padaṃ tatsyāttatstho bhūyo na śocati || 26 ||
[Analyze grammar]

tasminsarvamudetīdaṃ tasminneva pralīyate |
na cedaṃ na ca tatredaṃ dṛṣṭau muktāvalī yathā || 27 ||
[Analyze grammar]

arodhakatvātkhaṃ heturyathā vṛkṣasamunnateḥ |
akartāpi tathā kartā cetanābdhirjagatsthiteḥ || 28 ||
[Analyze grammar]

saṃnidhānādyathā lauhaḥ pratibimbasya hetutām |
yātyādarśastathaivāyaṃ cinmayo'pyarthavedane || 29 ||
[Analyze grammar]

bījamaṅkurapatrādiyuktyā yadvatphalaṃ bhavet |
cinmātraṃ cittajīvādiyuktyā tadvanmano bhavet || 30 ||
[Analyze grammar]

svatobījaphalā vipruḍ yathā bījaṃ punarbhavet |
tathā ciccetyacittādi tyaktvā svasthā na tiṣṭhati || 31 ||
[Analyze grammar]

yadyapyabodhe bodhe vā bījāntastarubījayoḥ |
iyānbhedo'sti na jagadbrahmaṇorapi cittayoḥ || 32 ||
[Analyze grammar]

tathāpi vyajyate bodhe satyātmakamakhaṇḍitam |
rūpaśrīriva dīpena cinmātrālokarūpi yat || 33 ||
[Analyze grammar]

yadyannikhanyate bhūmeryathā tattannabho bhavet |
yā yā vicāryate vidyā tathā sā sā paraṃ bhavet || 34 ||
[Analyze grammar]

sphaṭikāntaḥsanniveśaḥ sthāṇutā'vedanādyathā |
śuddhe'nānāpi nāneva tathā brahmodare jagat || 35 ||
[Analyze grammar]

brahma sarvaṃ jagadvastu piṇḍamekamakhaṇḍitam |
phalapatralatāgulmapīṭhabījamiva sthitam || 36 ||
[Analyze grammar]

śrīrāma uvāca |
aho citraṃ jagadidamasatsadiva bhāsate |
aho bṛhadaho svasthamaho sphuṭamaho tanu || 37 ||
[Analyze grammar]

brahmaṇi pratibhāsātmā tanmātraguṇagolakaḥ |
avaśyāyakaṇābhāso yathā sphurati tacchrutam || 38 ||
[Analyze grammar]

yathā'sau yāti vaipulyaṃ yathā bhavati cātmabhūḥ |
yathā svabhāvasiddhārthāttathā kathaya me prabho || 39 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
atyantāsaṃbhavadrūpamananyatsvasvabhāvataḥ |
atyantānanubhūtaṃ satsvānubhūtamivāgrataḥ || 40 ||
[Analyze grammar]

ullāsaphullo phullāṅga iti bālahṛdi sphuṭam |
yathodeti tathodeti pare brahmaṇi jīvatā || 41 ||
[Analyze grammar]

mānameyātmikā śuddhā satyaivāsatyavatsthitā |
bhinneva ca na bhinnā syādbrahmaṇo braṃhmaṇātmikā || 42 ||
[Analyze grammar]

yathā brahma bhavatyāśu jīvaḥ kalanajīvitaḥ |
tathā jīvo bhavatyāśu mano mananavedanāt || 43 ||
[Analyze grammar]

cittaṃ tanmātramananaṃ paśyatyāśu svarūpavat |
eṣa sadyo'nilalavaprakhyaḥ sphurati khāntare || 44 ||
[Analyze grammar]

astanimeṣo'nubhavatyavaśyāyakaṇopamam |
saṃvedanātmakaṃ kālakalitaṃ kāntamātmani || 45 ||
[Analyze grammar]

ahaṃ kimiti śabdārthavedanābhogasaṃvidam |
saṃvidaṃ tattvaśabdārthaṃ jīvaḥ paśyati sārthakam || 46 ||
[Analyze grammar]

tādṛkṣavedanātso'tha rasaśabdārthavedanam |
bhāvijihvārthanāmnaikadeśe'nubhavati kṣaṇāt || 47 ||
[Analyze grammar]

tādṛkṣavedanāttejaḥśabdārthonmukhatāṃ gataḥ |
bhaviṣyannetranāmnaikadeśe bhavati bhāsanam || 48 ||
[Analyze grammar]

tādṛkṣavedanātso'tha ghrāṇaṃ taddṛṣṭivedanāt |
sthito yasminbhavatīti tāvaddṛśyāditā sthitā || 49 ||
[Analyze grammar]

evaṃprāyaḥ sa jīvātmā kākatālīyavacchanaiḥ |
viśiṣṭasaṃniveśatvaṃ bhāvitaṃ paśyati svataḥ || 50 ||
[Analyze grammar]

sa tasya saṃniveśasya tvasato'pi sataḥ sataḥ |
śabdabhāvaikadeśatvaṃ śravaṇārthena vindati || 51 ||
[Analyze grammar]

sparśabhāvaikadeśatvaṃ tvakśabdārthena vindati |
rasabhāvaikadeśatvaṃ rasanātvena vindati || 52 ||
[Analyze grammar]

rūpabhāvaikadeśatvaṃ netrārthākṛti paśyati |
gandhabhāvaikadeśatvaṃ nāsikātvena paśyati || 53 ||
[Analyze grammar]

evaṃ bhāvamayaiḥ sattāprakaṭīkaraṇakṣamam |
bhaviṣyadindriyākhyaṃ sa randhraṃ paśyati dehake || 54 ||
[Analyze grammar]

ityevamādi jīvasya rāghavādyatanasya ca |
udeti pratibhāsātmā deha evātivāhikaḥ || 55 ||
[Analyze grammar]

anākhyeyaṃ parā sattāsyātivāhikatāmiva |
sā gacchatyapyagacchantī tādṛksatyātmabhāvanāt || 56 ||
[Analyze grammar]

mātṛmeyapramāṇādi yadā brahmaiva vedanāt |
tadātivāhikoktīnāṃ kaḥ prasaṅgastadeva tat || 57 ||
[Analyze grammar]

anyatvavedanādanyaḥ parasmādātivāhikaḥ |
brahmatvavedanādbrahma sā saṃvittirhi nānyajā || 58 ||
[Analyze grammar]

śrīrāma uvāca |
asaṃbhavādasaṃvitterbrahmātmaikatayāthavā |
ko mokṣaḥ ko vicāraścetyalaṃ bhedavikalpanaiḥ || 59 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
siddhāntakāla evaiṣa praśnaste rāma rājate |
akālapuṣpamālā hi śobhanāpi na śobhate || 60 ||
[Analyze grammar]

sārthaivānarthikā'kālamālā vilasitā yathā |
tathaivā'kālamijjantau sarvaṃ kāle hi śobhate || 61 ||
[Analyze grammar]

pratibandhābhyanujñānāṃ kālo dāteti dṛśyate |
nanu sarvapadārthānāṃ kālena phalayogataḥ || 62 ||
[Analyze grammar]

evameva sa jīvātmā svapnātmā samupasthitaḥ |
pitāmahatvamucchūnaṃ paśyannātmani kālataḥ || 63 ||
[Analyze grammar]

oṃmuccāraṇasaṃvittivedanācca prapaśyati |
yatkaroti manorājyaṃ bhavatyāśu sa tanmayaḥ || 64 ||
[Analyze grammar]

idamevamasatsarvamiva vyomni tatātmani |
parvatoccākṛtirvyoma jagadvyomni vijṛmbhate || 65 ||
[Analyze grammar]

neha prajāyate kiṃcinneha kiṃcidvinaśyati |
jagadgandharvanagararūpeṇa brahma jṛmbhate || 66 ||
[Analyze grammar]

yathaiva padmajādīnāṃ jīvānāṃ sadasanmayī |
sattā tathaiva sarveṣāmāsarīsṛpamāsuram || 67 ||
[Analyze grammar]

saṃvitsaṃbhrama evāyamevamabhyutthito'pyasan |
ābrahmakīṭasaṃvitteḥ samyaksaṃvedanātkṣayaḥ || 68 ||
[Analyze grammar]

yathā saṃpadyate brahmā kīṭaḥ saṃpadyate tathā |
kīṭastu rūḍhabhūtaughavalanāttucchakarmakaḥ || 69 ||
[Analyze grammar]

yadeva jīvanaṃ jīve cetyonmukhacidātmakam |
tadeva pauruṣaṃ tasminsāraṃ karma tadeva ca || 70 ||
[Analyze grammar]

brahmaṇaḥ sukṛtātpāpātkīṭakasya samutthiteḥ |
cittanmātrātmikā bhrāntiḥ prekṣāmātraṃ bhavetkṣayaḥ || 71 ||
[Analyze grammar]

mātṛmānaprameyāṇi na cinmātretaradyataḥ |
tato dvaitaikyavādārthaḥ śaśaśṛṅgājjinīsamaḥ || 72 ||
[Analyze grammar]

bhāvadārḍhyātmakaṃ mithyā brahmānando vibhāvyate |
ātmaiva kośakāreṇa lālādārḍhyātmakaṃ yathā || 73 ||
[Analyze grammar]

manasā brahmaṇā yadyadyathā dṛṣṭaṃ vibhāvitam |
tattathā dṛśyate tajjñaiḥ svabhāvasyaiva niścayaḥ || 74 ||
[Analyze grammar]

yathā yaduditaṃ vastu tattattanna vinā bhavet |
nimeṣamapi kalpaṃ vā svabhāvasyaiṣa niścayaḥ || 75 ||
[Analyze grammar]

alīkamidamutpannamalīkaṃ ca vivardhate |
alīkameva svadate tathālīkaṃ vilīyate || 76 ||
[Analyze grammar]

śuddhaṃ sarvagataṃ brahmānantamadvitīyaṃ duḥkhabodhavaśāda śuddhamivāsadivānekamivāsarvagamivāvabudhyate || 77 ||
[Analyze grammar]

jalamanyattaraṅgo'nya iti bālakukalpanayā bhedaḥ kalpyata evamavāstavastasmādyo yo'yamābhāti bhedaḥ |
sa kevalamatattvavidbhiḥ parikalpito rajjvāṃ sarpa iva evaṃ bhedābhedaśaktyorarimitrayoreva brahmaṇyeva saṃbhavet || 78 ||
[Analyze grammar]

tenātmanā'dvitīyenaiva dvitvamivātataṃ yathāsalilena taraṃgakalpanayā suvarṇena kaṭakakalpanayaivamiti atastena svayamevātmanātmānya iva cetyate || 79 ||
[Analyze grammar]

ataḥ kalanā jātā saiva sphāratāṃ prāpya manaḥ saṃpannaṃ tenāhaṃbhāvaḥ kalpito nirvikalpapratyakṣarūpametatprathamaṃ tanmanastadahaṃ bhavati kṣipramahaṃśabdārthabhāvanāt || 80 ||
[Analyze grammar]

ततो मनोहंकाराभ्यां स्मृतिरनुसंहिता तैस्त्रिभिस्तदनुभूततन्मात्राणि कल्पितानि तन्मात्रेषु जीवेन चित्तात्मना स्वयं काकतालीयवद्ब्रह्मोपादानादि यान्संनिवेशः कल्पितो दृश्यते ॥ ८१ ॥ tato manohaṃkārābhyāṃ smṛtiranusaṃhitā taistribhistadanubhūtatanmātrāṇi kalpitāni tanmātreṣu jīvena cittātmanā svayaṃ kākatālīyavadbrahmopādānādi yānsaṃniveśaḥ kalpito dṛśyate || 81 ||
[Analyze grammar]

evaṃ yadeva manaḥ kalpayati tadeva paśyati |
sadvā bhavatvasadvā cittaṃ yatkalpayatyabhineviṣṭam |
tattatpaśyati yāsyati sadiva pratibhāsamupagataṃ sadyaḥ || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: