Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXII

śrīvasiṣṭha uvāca |
paramāṇunimeṣāṇāṃ lakṣāṃśakalanāsvapi |
jagatkalpasahasrāṇi satyānīva vibhāntyalam || 1 ||
[Analyze grammar]

teṣvapyantastathaivāntaḥ paramāṇukaṇaṃ prati |
bhrāntirevamanantāho iyamityavabhāsate || 2 ||
[Analyze grammar]

vahantīmāḥ parāḥ sattāḥ śāntāḥ sargaparamparāḥ |
saliladravatevāntaḥsphuṭāvartavivartikā || 3 ||
[Analyze grammar]

mithyātmikaiva sargaśrīrbhavatīha mahāmarau |
tīradrumalatonmuktapuṣpālīva taraṅgiṇī || 4 ||
[Analyze grammar]

svapnendrajālapuravatsaṃkathehāpurādrivat |
saṃkalpavadasatyaiva bhāti sargānubhūtibhūḥ || 5 ||
[Analyze grammar]

śrīrāma uvāca |
ekātmaikatayaivaṃ hi jāte samyagvicāraṇāt |
nirvikalpātmavijñāne pare jñānavatāṃ vara || 6 ||
[Analyze grammar]

kimarthamiha tiṣṭhanti dehāstattvavidāmapi |
daivenaiva samākrāntā daivamatra ca kiṃ bhavet || 7 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
astīha niyatirbrāhmī cicchaktiḥ spandarūpiṇī |
avaśyabhavitavyaikasattā sakalakalpagā || 8 ||
[Analyze grammar]

ādisarge hi niyatirbhāvavaicitryamakṣayam |
anenetthaṃ sadā bhāvyamiti saṃpadyate param || 9 ||
[Analyze grammar]

mahāsatteti kathitā mahācitiriti smṛtā |
mahāśaktiriti khyātā mahādṛṣṭiriti sthitā || 10 ||
[Analyze grammar]

mahākriyeti gaditā mahodbhava iti smṛtā |
mahāspanda iti prauḍhā mahātmaikatayoditā || 11 ||
[Analyze grammar]

tṛṇānīva jagantyevamiti daityāḥ surā iti |
iti nāgā iti nagā ityākalpaṃ kṛtāsthitiḥ || 12 ||
[Analyze grammar]

kadācidbrahmasattāyā vyabhicāro'numīyate |
citramākāśakośe ca nānyathā niyateḥ sthitiḥ || 13 ||
[Analyze grammar]

viriñcayādyātmabhirbuddhairbodhāyāviditātmanām |
brahmātmaiva sā niyatiḥ sargo'yamiti kathyate || 14 ||
[Analyze grammar]

acalaṃ calavaddṛṣṭaṃ brahmāpūrya vyavasthitaḥ |
anādimadhyaparyantaṃ sargo vṛkṣa ivāmbare || 15 ||
[Analyze grammar]

pāṣāṇodaralekhaughanyāyenātmani tiṣṭhatā |
brahmaṇā niyatiḥ sargo buddho'bodhavateva kham || 16 ||
[Analyze grammar]

dehe yathāṅgino'ṅgādi dṛśyate citsvabhāvataḥ |
brahmaṇā padmajatvena niyatyādyaṅgakaṃ tathā || 17 ||
[Analyze grammar]

eṣā daivamiti proktā sarvaṃ sakalakālagam |
padārthamalamākramya śuddhā ciditi saṃsthitā || 18 ||
[Analyze grammar]

spanditavyaṃ padārthena bhāvyaṃ vā bhoktṛtāpadam |
anenetthamanenetthamavaśyamiti daivadhīḥ || 19 ||
[Analyze grammar]

eṣaiva puruṣaspandastṛṇagulmādi cākhilam |
eṣaiva sarvabhūtādi jagatkālakriyādi vā || 20 ||
[Analyze grammar]

anayā pauruṣī sattā sattāsyāḥ pauruṣeṇa ca |
lakṣyate bhuvanaṃ yāvaddve ekātmatayaiva hi || 21 ||
[Analyze grammar]

nareṇa pauruṣeṇaiva kārye sattātmake ubhe |
īdṛśyetena niyatirevaṃ niyatipauruṣe || 22 ||
[Analyze grammar]

praṣṭavyo'haṃ tvayā rāma daivapauruṣanirṇayaḥ |
maduktaṃ pauruṣaṃ pālyaṃ tvayeti niyatiḥ sthitā || 23 ||
[Analyze grammar]

bhojayiṣyati māṃ daivamiti daivaparāyaṇaḥ |
yattiṣṭhatyakriyo maunaṃ niyatereṣa niścayaḥ || 24 ||
[Analyze grammar]

na syādbuddhirna karmāṇi na vikārādi nākṛtiḥ |
kevalaṃ tvitthamākalpaṃ sthityā bhāvyamiti sthitāḥ || 25 ||
[Analyze grammar]

avaśyaṃbhavitavyaiṣā tvidamitthamiti sthitiḥ |
na śakyate laṅghayitumapi rudrādibuddhibhiḥ || 26 ||
[Analyze grammar]

pauruṣaṃ na parityājyametāmāśritya dhīmatā |
pauruṣeṇaiva rūpeṇa niyatirhi niyāmikā || 27 ||
[Analyze grammar]

apauruṣaṃ hi niyatiḥ pauruṣaṃ saiva sargagā |
niṣphalā'pauruṣākārā saphalā pauruṣātmikā || 28 ||
[Analyze grammar]

niyatyā mūkatāmetya niṣpauruṣatayā'kriyam |
yastiṣṭhati prāṇamarutspandastasya kva gacchati || 29 ||
[Analyze grammar]

atha prāṇakriyārodhamapi kṛtvā virāmadam |
yadi tiṣṭhati tatsādhurmukta eva kimucyate || 30 ||
[Analyze grammar]

pauruṣaikātmatā śreyo mokṣo'tyantamakartṛtā |
ābhyāṃ tu sabalaḥ pakṣo nirduḥkhaiva mahātmanām || 31 ||
[Analyze grammar]

niyatirbrahmasattābhā tasyāṃ cetpariṇamyate |
nūnaṃ paramaśuddhākhyaṃ tatprāptaiva parāgatiḥ || 32 ||
[Analyze grammar]

etairniyatyādimahāvilāsaibrahmaiva visphūrjati sarvagātmā |
tṛṇādivallītarugulmajālaiḥ satteva toyasya dharāntarasthā || 33 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: