Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter LXII
śrīvasiṣṭha uvāca |
paramāṇunimeṣāṇāṃ lakṣāṃśakalanāsvapi |
jagatkalpasahasrāṇi satyānīva vibhāntyalam || 1 ||
[Analyze grammar]
teṣvapyantastathaivāntaḥ paramāṇukaṇaṃ prati |
bhrāntirevamanantāho iyamityavabhāsate || 2 ||
[Analyze grammar]
vahantīmāḥ parāḥ sattāḥ śāntāḥ sargaparamparāḥ |
saliladravatevāntaḥsphuṭāvartavivartikā || 3 ||
[Analyze grammar]
mithyātmikaiva sargaśrīrbhavatīha mahāmarau |
tīradrumalatonmuktapuṣpālīva taraṅgiṇī || 4 ||
[Analyze grammar]
svapnendrajālapuravatsaṃkathehāpurādrivat |
saṃkalpavadasatyaiva bhāti sargānubhūtibhūḥ || 5 ||
[Analyze grammar]
śrīrāma uvāca |
ekātmaikatayaivaṃ hi jāte samyagvicāraṇāt |
nirvikalpātmavijñāne pare jñānavatāṃ vara || 6 ||
[Analyze grammar]
kimarthamiha tiṣṭhanti dehāstattvavidāmapi |
daivenaiva samākrāntā daivamatra ca kiṃ bhavet || 7 ||
[Analyze grammar]
śrīvasiṣṭha uvāca |
astīha niyatirbrāhmī cicchaktiḥ spandarūpiṇī |
avaśyabhavitavyaikasattā sakalakalpagā || 8 ||
[Analyze grammar]
ādisarge hi niyatirbhāvavaicitryamakṣayam |
anenetthaṃ sadā bhāvyamiti saṃpadyate param || 9 ||
[Analyze grammar]
mahāsatteti kathitā mahācitiriti smṛtā |
mahāśaktiriti khyātā mahādṛṣṭiriti sthitā || 10 ||
[Analyze grammar]
mahākriyeti gaditā mahodbhava iti smṛtā |
mahāspanda iti prauḍhā mahātmaikatayoditā || 11 ||
[Analyze grammar]
tṛṇānīva jagantyevamiti daityāḥ surā iti |
iti nāgā iti nagā ityākalpaṃ kṛtāsthitiḥ || 12 ||
[Analyze grammar]
kadācidbrahmasattāyā vyabhicāro'numīyate |
citramākāśakośe ca nānyathā niyateḥ sthitiḥ || 13 ||
[Analyze grammar]
viriñcayādyātmabhirbuddhairbodhāyāviditātmanām |
brahmātmaiva sā niyatiḥ sargo'yamiti kathyate || 14 ||
[Analyze grammar]
acalaṃ calavaddṛṣṭaṃ brahmāpūrya vyavasthitaḥ |
anādimadhyaparyantaṃ sargo vṛkṣa ivāmbare || 15 ||
[Analyze grammar]
pāṣāṇodaralekhaughanyāyenātmani tiṣṭhatā |
brahmaṇā niyatiḥ sargo buddho'bodhavateva kham || 16 ||
[Analyze grammar]
dehe yathāṅgino'ṅgādi dṛśyate citsvabhāvataḥ |
brahmaṇā padmajatvena niyatyādyaṅgakaṃ tathā || 17 ||
[Analyze grammar]
eṣā daivamiti proktā sarvaṃ sakalakālagam |
padārthamalamākramya śuddhā ciditi saṃsthitā || 18 ||
[Analyze grammar]
spanditavyaṃ padārthena bhāvyaṃ vā bhoktṛtāpadam |
anenetthamanenetthamavaśyamiti daivadhīḥ || 19 ||
[Analyze grammar]
eṣaiva puruṣaspandastṛṇagulmādi cākhilam |
eṣaiva sarvabhūtādi jagatkālakriyādi vā || 20 ||
[Analyze grammar]
anayā pauruṣī sattā sattāsyāḥ pauruṣeṇa ca |
lakṣyate bhuvanaṃ yāvaddve ekātmatayaiva hi || 21 ||
[Analyze grammar]
nareṇa pauruṣeṇaiva kārye sattātmake ubhe |
īdṛśyetena niyatirevaṃ niyatipauruṣe || 22 ||
[Analyze grammar]
praṣṭavyo'haṃ tvayā rāma daivapauruṣanirṇayaḥ |
maduktaṃ pauruṣaṃ pālyaṃ tvayeti niyatiḥ sthitā || 23 ||
[Analyze grammar]
bhojayiṣyati māṃ daivamiti daivaparāyaṇaḥ |
yattiṣṭhatyakriyo maunaṃ niyatereṣa niścayaḥ || 24 ||
[Analyze grammar]
na syādbuddhirna karmāṇi na vikārādi nākṛtiḥ |
kevalaṃ tvitthamākalpaṃ sthityā bhāvyamiti sthitāḥ || 25 ||
[Analyze grammar]
avaśyaṃbhavitavyaiṣā tvidamitthamiti sthitiḥ |
na śakyate laṅghayitumapi rudrādibuddhibhiḥ || 26 ||
[Analyze grammar]
pauruṣaṃ na parityājyametāmāśritya dhīmatā |
pauruṣeṇaiva rūpeṇa niyatirhi niyāmikā || 27 ||
[Analyze grammar]
apauruṣaṃ hi niyatiḥ pauruṣaṃ saiva sargagā |
niṣphalā'pauruṣākārā saphalā pauruṣātmikā || 28 ||
[Analyze grammar]
niyatyā mūkatāmetya niṣpauruṣatayā'kriyam |
yastiṣṭhati prāṇamarutspandastasya kva gacchati || 29 ||
[Analyze grammar]
atha prāṇakriyārodhamapi kṛtvā virāmadam |
yadi tiṣṭhati tatsādhurmukta eva kimucyate || 30 ||
[Analyze grammar]
pauruṣaikātmatā śreyo mokṣo'tyantamakartṛtā |
ābhyāṃ tu sabalaḥ pakṣo nirduḥkhaiva mahātmanām || 31 ||
[Analyze grammar]
niyatirbrahmasattābhā tasyāṃ cetpariṇamyate |
nūnaṃ paramaśuddhākhyaṃ tatprāptaiva parāgatiḥ || 32 ||
[Analyze grammar]
etairniyatyādimahāvilāsaibrahmaiva visphūrjati sarvagātmā |
tṛṇādivallītarugulmajālaiḥ satteva toyasya dharāntarasthā || 33 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXII
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!