Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LX

śrīvasiṣṭha uvāca |
etatte kathitaṃ rāma dṛśyadoṣanivṛttaye |
līlopākhyānamanaghaṃ ghanatāṃ jagatastyaja || 1 ||
[Analyze grammar]

śāntaiva dṛśyasattāsyāḥ śamanaṃ nopayujyate |
sato hi mārjanakleśo nāsatastu kadācana || 2 ||
[Analyze grammar]

jñānenākāśarūpeṇa dṛśyaṃ jñeyasvarūpakam |
ityekībhūtamālokya jñastiṣṭhatyambaropamaḥ || 3 ||
[Analyze grammar]

pṛthvyādirahitenedaṃ cidbhāsaiva svayaṃbhuvā |
sādhitaṃ yadi siddhena tataḥ svātmani sādhitam || 4 ||
[Analyze grammar]

saṃvidyathā yā yatate tathā saiva vyavasthitā |
visṛṣṭā sṛṣṭivinnadyāṃ yāvadyatnānna rodhitā || 5 ||
[Analyze grammar]

cidākāśāvabhāso'yaṃ jagadityavabudhyate |
cidvyomnyevātmani svacche paramāṇukaṇaṃ prati || 6 ||
[Analyze grammar]

evamasyā mudhābhrānteḥ kā sattā keva vāsanā |
kā vāsthā kā ca niyatiḥ kāvaśyaṃbhāvitocyatām || 7 ||
[Analyze grammar]

sarvaṃ caitadyathādṛṣṭaṃ sthitamitthamakhaṇḍitam |
māyaiveyamananteyaṃ na ca māyāsti kācana || 8 ||
[Analyze grammar]

śrīrāma uvāca |
aho nu paramā dṛṣṭirdarśitā bhagavaṃstvayā |
dāvāgnidagdhakakṣāṇāṃ dāhaśāntau kalaindavī || 9 ||
[Analyze grammar]

aho nu sucireṇādya jñātaṃ jñātavyamakṣatam |
mayā yathedaṃ yaccedaṃ yādṛg jñeyaṃ yato yadā || 10 ||
[Analyze grammar]

śāmyāmīva dvijaśreṣṭha nirvāmīva vikalpayan |
etadākhyānamāścaryaṃ vyākhyānaṃ śāstradṛṣṭiṣu || 11 ||
[Analyze grammar]

imaṃ me bhagavanbrūhi saṃśayaṃ sarvakovida |
tava pātuṃ na tṛpto'smi śrotrapātrairvacomṛtam || 12 ||
[Analyze grammar]

sa sargatritaye kālo līlābharturhi yogataḥ |
sa kvacitkimahorātraḥ kvacitkiṃ māsamātrakaḥ || 15 ||
[Analyze grammar]

kvacitkiṃ bahuvarṣāṇi kasyacitkimu pelavaḥ |
kasyacitkiṃ mahādīrghaḥ kasyacitkiṃ kṣaṇaḥ sthitaḥ || 14 ||
[Analyze grammar]

iti me bhagavanbūhi tvaṃ yathāvadanugrahāt |
sakṛcchrutaṃ na viśrāntimeti loṣṭe yathā jalam || 15 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yena yena yathā yadyadyadā saṃvedyate'nagha |
tena tena tathā tattattadā samanubhūyate || 16 ||
[Analyze grammar]

amṛtatvaṃ viṣaṃ yāti sadaivāmṛtavedanāt |
śatrurmitratvamāyāti mitrasaṃvittivedanāt || 17 ||
[Analyze grammar]

yathā bhāvitameteṣāṃ padārthānāṃ nijaṃ vapuḥ |
tadeva hi cirābhyāsānniyatervaśamāyatam || 18 ||
[Analyze grammar]

kacanaikātmikaiṣā cidyathā kacati yādṛśam |
tathā tathāśu bhavati tatsvabhāvaikakāraṇāt || 19 ||
[Analyze grammar]

nimeṣe yadi kalpaughasaṃvidaṃ parivindati |
nimeṣa eva tatkalpo bhavatyatra na saṃśayaḥ || 20 ||
[Analyze grammar]

kalpe yadi nimeṣatvaṃ vetti kalpo'pyasau tataḥ |
nimeṣībhavati kṣipraṃ tādṛgrūpātmikā hi cit || 21 ||
[Analyze grammar]

duḥkhitasya niśā kalpaḥ sukhitasyaiva ca kṣaṇaḥ |
kṣaṇaḥ svapne bhavetkalpaḥ kalpaśca bhavati kṣaṇaḥ || 22 ||
[Analyze grammar]

yathā ca mṛtvā jāto'haṃ taruṇo yauvanasthitaḥ |
yāto'smi yojanaśataṃ svapna ityanubhūyate || 23 ||
[Analyze grammar]

rātriṃ dvādaśavarṣāṇi hariścandro'nubhūtavān |
lavaṇo bhuktavānāyurekarātryā samāḥ śatam || 24 ||
[Analyze grammar]

yanmuhūrtaḥ prajeśasya sa manorjīvitaṃ muneḥ |
jīvitaṃ yadviriñcasya taddinaṃ kila cakriṇaḥ || 25 ||
[Analyze grammar]

viṣṇoryajjīvitaṃ rāma tadvṛṣāṅkasya vāsaraḥ |
dhyānaprakṣīṇacittasya na dināni na rātrayaḥ || 26 ||
[Analyze grammar]

na padārthā na ca jagatsatyamātmani yoginaḥ |
madhuraṃ kaṭutāmeti kaṭubhāvena cintitam || 27 ||
[Analyze grammar]

kaṭu cāyāti mādhuryaṃ madhuratvena cintitam |
mitrabuddhyā dviṣanmitraṃ ripubuddhyā ripuḥ suhṛt || 28 ||
[Analyze grammar]

bhavatīti mahābāho yathāsaṃvedanaṃ jagat |
anabhyastāḥ padārthā ye śāstrapāṭhajapādayaḥ || 29 ||
[Analyze grammar]

teṣāṃ saṃvedanābhyāsānnūnamabhyeti sāmyatā |
nauyāyināṃ bhramārtānāṃ vedanādbhūrvivartate || 30 ||
[Analyze grammar]

avedanābhramārtānāmapi naiṣāṃ vivartate |
śūnyamākīrṇatāmeti vedanātsvapnadṛkṣviva || 31 ||
[Analyze grammar]

vedanātpītamānīlaṃ śuklaṃ vāpyanubhūyate |
āpadvadutsavaḥ khedaṃ karoti parimohataḥ || 32 ||
[Analyze grammar]

kuḍye'pi kha ivācāro dṛṣṭo nanvavicāriṇaḥ |
asadyakṣo vimūḍhānāṃ prāṇānapyapakarṣati || 33 ||
[Analyze grammar]

vedanātsvapnavanitā jāgratīva ratipradā |
yadyathābhāsamāyātaṃ tattathā sthiratāṃ gatam || 34 ||
[Analyze grammar]

asadeva nabhaścaiva nabha eva cidātmani |
śatahastāmbudacchāyānaṭanṛttamivātatam || 35 ||
[Analyze grammar]

gagane mānasaṃ spandaṃ jagadviddhi na vastu tat |
mithyājñānapiśācasya spandadarśanamākṛti || 36 ||
[Analyze grammar]

māyāmātrakamevedamarodhakamabhittimat |
idaṃ bhāsvaramābhātaṃ svapnasaṃdarśanaṃ sthitam || 37 ||
[Analyze grammar]

apūrvamevāsuptasya narasyevoditaṃ viduḥ |
acetā cetati stambho yādṛśaṃ śālabhañjikām || 38 ||
[Analyze grammar]

paramārthamahāstambhaḥ sṛṣṭiṃ cetati sādṛśam |
yādṛśo me naraḥ pārśve svapne kṣubdho mahābhaṭaiḥ || 39 ||
[Analyze grammar]

tādṛśo brahmaṇaḥ svargo buddha eva suṣuptavat |
tṛṇagulmalatāyuktaḥ śiśirānte yathā rasaḥ || 40 ||
[Analyze grammar]

vāsantaḥ saṃsthito bhūmau tathā sargaḥ pare pade |
yathā dravatvaṃ kanake sthitamantaranunmiṣat || 41 ||
[Analyze grammar]

tathā sthitaḥ pare sarga ātmavargādaṇāvaṇau |
saṃniveśo yathāṅgānāmaṅgino'nanya ātmanaḥ || 42 ||
[Analyze grammar]

jagadevamanaṅgasya svātmano brahmaṇastathā |
yādṛgekanaraḥ svapne yuddhamanyaṃ naraṃ prati || 43 ||
[Analyze grammar]

tādṛśaṃ sadasadrūpaṃ svātmedaṃ vyomagaṃ jagat |
mahākalpāntasargādau citsvabhāvamidaṃ jagat || 44 ||
[Analyze grammar]

kāraṇatvaṃ mithaḥ paścādasadeti na vāstavam |
mukte'sminbrahmaṇi yadi brahmānyaḥ smṛtijo bhavet |
tatsmṛtijñaptije sarge sthitaiva jñaptimātratā || 45 ||
[Analyze grammar]

śrīrāma uvāca |
paurāṇāṃ mantrimukhyānāṃ vidūrathakulakramaḥ |
samameva kathaṃ tatra sarveṣāṃ pratibhāsitaḥ || 46 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
citaḥ samanuvartante mukhyāyāḥ sarvasaṃvidaḥ |
yathā vipulavātyāyāḥ sāmānyā vātalekhikāḥ || 47 ||
[Analyze grammar]

parasparānusāreṇa tathārūpeṇa saṃvidaḥ |
kacitāstāḥ prajāpālaprajāvāstavyamantriṇaḥ || 48 ||
[Analyze grammar]

evaṃrūpātkulājjāto rājāsmākamayaṃ tvasau |
kacitā iva vāstavyavido vaidūrathe pure || 49 ||
[Analyze grammar]

kacane citsvabhāvasya na ca kāraṇamārgaṇam |
yuktaṃ mahāmaṇerbhāsāmivānyatra svabhāvataḥ || 50 ||
[Analyze grammar]

ahamevaṃ kulācāre rājā syāmevamityapi |
vidūrathavido ratnāduditā pratibhā yathā || 51 ||
[Analyze grammar]

yāvanto jantavo yasminye ye sarge yadā yadā |
te sarvagatvācciddhātoranyonyādarśatāṃ gatāḥ || 52 ||
[Analyze grammar]

tīvravegavatī yā syāttatra saṃvidakampitā |
saivāyāti paraṃ sthairyamāmokṣaṃ tvekarūpiṇī || 53 ||
[Analyze grammar]

balavaccidvilāsānāmanuvṛttyā parasparam |
svabhāvāḥ pratibimbanti cidādarśe svabhāvataḥ || 54 ||
[Analyze grammar]

tatrātiyatnājjayati satyāḥ saṃvida ātmasāt |
kurvanti saridambhodhigāminī sarito yathā || 55 ||
[Analyze grammar]

ye samāstatra te tāvadyatante citsvabhāvataḥ |
yāvadeko jayatyatra dvitīyaḥ sa nimajjati || 56 ||
[Analyze grammar]

jāyamāneṣu naśyatsu vartamāneṣu bhūriśaḥ |
evaṃ sargasahasreṣu paramāṇukaṇaṃ prati || 57 ||
[Analyze grammar]

na kiṃcitkenaciddhyāptaṃ na kiṃcitkenacitsthitam |
cidākāśamidaṃ śāntamataḥ sarvamabhittimat || 58 ||
[Analyze grammar]

ayamābhāsate svapno nirnidro dṛṣṭivarjitaḥ |
avaśyaṃbhāvibodhastu svanubhūto'pyasanmayaḥ || 59 ||
[Analyze grammar]

patrapuṣpaphalāṃśātmā yathaikaḥ svāsthito drumaḥ |
anantasarvaśaktyātmā hyeka eva tathā vibhuḥ || 60 ||
[Analyze grammar]

mātṛmeyapramāṇādimāyātmakamajaṃ padam |
buddhaṃ vismṛtimāyāti na kadācana kasyacit || 61 ||
[Analyze grammar]

śūnyodayāstamayavastu tamaḥprakāśaṃ dikkālarūpyapi sadaikamanādiśuddham |
ādyantamadhyarahitaṃ sthitamacchamambu saumyatvavīcivalanāḍhyamivaikameva || 62 ||
[Analyze grammar]

ahaṃtvamityādijagatsvarūpā viśuddhabodhaikavibhā vibhāti |
ākāśakośe nijaśūnyateva dvaitaikyasaṃkalpavikalpanācca || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: