Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LIX

śrīvasiṣṭha uvāca |
sarasvatī tathetyuktvā tatraivāntardhimāyayau |
prabhāte paṅkajaiḥ sārdhaṃ bubudhe sakalo janaḥ || 1 ||
[Analyze grammar]

āliliṅga ca tāṃ līlāṃ līlā ca dayitaṃ kramāt |
punaḥpunarmahānandānmṛtaṃ projjīvitaṃ punaḥ || 2 ||
[Analyze grammar]

tadāsīdrājasadanaṃ madamanmathamantharam |
ānandamattajanataṃ vādyageyaravākulam || 3 ||
[Analyze grammar]

jayamaṅgalapuṇyāhaghoṣaghuṃghumaghargharam |
tuṣṭapuṣṭajanāpūrṇaṃ rājalokavṛtāṅgaṇam || 4 ||
[Analyze grammar]

siddhavidyādharonmuktapuṣpavarṣasahasrabhṛt |
dhvananmṛdaṅgamurajakāhalāśaṅkhadundubhi || 5 ||
[Analyze grammar]

ūrdhvīkṛtabṛhaddhastahāstikastanitotkaṭam |
uttālatāṇḍavastraiṇapūrṇāṅgaṇalasaddhvani || 6 ||
[Analyze grammar]

mithaḥsaṃghaṭṭanipatajjanopāyanadanturam |
puṣpaśekharasaṃbhāramayasaṃsārasundaram || 7 ||
[Analyze grammar]

vikīrṇāpāditakṣaumaṃ mantrisāmantanāgaraiḥ |
sthūlapadmamayaṃ vyoma raktaistāṇḍavinīkaraiḥ || 8 ||
[Analyze grammar]

mattastrīkandharāvṛttalīlāndolitakuṇḍalam |
pravṛttapādasaṃpātaprollasatpuṣpakardamam || 9 ||
[Analyze grammar]

paṭṭavāsaḥśaranmeghavitānakavitānakam |
varāṅganāmukhairnṛtyaccandralakṣagṛhājiram || 10 ||
[Analyze grammar]

paralokādupānītā rājñī sā patireva ca |
iti nirvṛttagāthābhirjagurdeśāntare janāḥ || 11 ||
[Analyze grammar]

padmo bhūmipatiḥ śrutvā vṛttāntaṃ kathitaṃ manāk |
cakre snānaṃ samānītaiścatuḥsāgaravāribhiḥ || 12 ||
[Analyze grammar]

tato'bhiṣiṣicurviprā mantriṇo bhūbhujaśca tam |
labdhodayamanantehamamarendramivāmarāḥ || 13 ||
[Analyze grammar]

līlā līlā ca rājā ca jīvanmuktamahādhiyaḥ |
remire pūrvavṛttāntakathanaiḥ suratairiva || 14 ||
[Analyze grammar]

sarasvatyāḥ prasādena svapauruṣakṛtena tat |
prāptaṃ lokatrayaśreyaḥ padmeneti mahībhujā || 15 ||
[Analyze grammar]

sa jñaptijñānasaṃbuddho rājā līlādvayānvitaḥ |
cakre varṣāyutānyaṣṭau tatra rājyamaninditaḥ || 16 ||
[Analyze grammar]

jīvanmuktāsta ityevaṃ rājyaṃ varṣāyutāṣṭakam |
kṛtvā videhamuktatvamāseduḥ siddhasaṃvidaḥ || 17 ||
[Analyze grammar]

yadudayaviśadaṃ vidagdhamugdhaṃ samucitamātmahitaṃ ca peśalaṃ ca |
tadakhilajanatoṣadaṃ svarājyaṃ ciramanupālya sudaṃpatī vimuktau || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: