Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LIII

śrīvasiṣṭha uvāca |
atha labdhavarā dehenānenaiva mahīpatim |
patimāptuṃ prayātyeṣā nabhomārgeṇa viṣṭapam || 1 ||
[Analyze grammar]

iti saṃcintya sānandamuddāmamakaradhvajā |
pupluve pelavākārā pakṣiṇīva nabhastale || 2 ||
[Analyze grammar]

kumārīṃ tatra sā prāpa jñaptyaiva prahitāṃ hitām |
svasaṃkalpamahādarśātpurato nirgatāmiva || 3 ||
[Analyze grammar]

kumāryuvāca |
duhitāsmi sakhi jñapteḥ svāgataṃ te'stu sundari |
pratīkṣamāṇā tvāmeva sthitāsmīha nabhaḥpathi || 4 ||
[Analyze grammar]

līlovāca |
devi bhartuḥ samīpaṃ māṃ naya nīrajalocane |
mahatāṃ darśanaṃ yasmānna kadācana niṣphalam || 5 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ehi tatraiva gacchāva ityuktvā sā kumārikā |
purastasyāḥ sthitā vyomni mārgadarśanatatparā || 6 ||
[Analyze grammar]

tatastadanuyātā sā prāpa koṭaramambaram |
nirmalaṃ karamālāgraṃ yathā lakṣaṇalekhikā || 7 ||
[Analyze grammar]

meghamārgamathollaṅghya vātaskandhāntare gatā |
sūryamārgādabhigatā tārāmārgamatītya ca || 8 ||
[Analyze grammar]

vāyvindrasurasiddhānāṃ lokānullaṅghya lāghavāt |
brahmaviṣṇumaheśānāṃ prāpa brahmāṇḍakharparam || 9 ||
[Analyze grammar]

himaśaityaṃ yathāntasthaṃ kumbhe'bhinne bahirbhavet |
tathā saṃkalpasiddhā sā brahmāṇḍānnirgatā bahiḥ || 10 ||
[Analyze grammar]

svacittamātradehaiṣā svasaṃkalpasvabhāvajam |
antarevānubhavati kilaivaṃ nāma vibhramam || 11 ||
[Analyze grammar]

brahmādisthānamākramya prāpya brahmāṇḍakharparam |
tato brahmāṇḍapārasthā jalādyāvaraṇāni ca || 12 ||
[Analyze grammar]

samullaṅghya puraḥ prāpa mahācidgaganāntaram |
adṛṣṭapāraparyantamativegena dhāvatā |
sarvato garuḍenāpi kalpakoṭiśatairapi || 13 ||
[Analyze grammar]

tatra brahmāṇḍalakṣāṇi santyasaṃkhyāni bhūriśaḥ |
tānyanyonyamadṛṣṭāni phalānīva mahāvane || 14 ||
[Analyze grammar]

tatraikasminpuraḥsaṃsthe vitatāvaraṇānvite |
vedhayitvā viveśāntarbadaraṃ kṛmiko yathā || 15 ||
[Analyze grammar]

punarbrahmendraviṣṇvādilokānullaṅghya bhāsvarān |
tanmahīmaṇḍalaṃ śrīmatprāpa tārāpathādadhaḥ || 16 ||
[Analyze grammar]

tatra tanmaṇḍalaṃ prāpya tatpuraṃ tacca maṇḍapam |
praviśya puṣpaguptasya śavasya nikaṭe sthitā || 17 ||
[Analyze grammar]

etasminnantare sā ca na dadarśa kumārikām |
māyāmiva parijñātā kvāpi yātāṃ varānanā || 18 ||
[Analyze grammar]

mukhamālokya sā tasya svabhartuḥ śavarūpiṇaḥ |
idaṃ buddhavatī satyaṃ pratibhāvaśataḥ svataḥ || 19 ||
[Analyze grammar]

ayaṃ sa bhartā saṃgrāme nihato mama sindhunā |
vīralokānimānprāpya kṣaṇaṃ śete yathāsukham || 20 ||
[Analyze grammar]

ahaṃ devyāḥ prasādena saśarīraivamīdṛśam |
iha prāptavatī dhanyā matsamā nāsti kācana || 21 ||
[Analyze grammar]

iti saṃcintya sā haste gṛhītvā cāru cāmaram |
vījayāmāsa candreṇa dyīrivāvanimaṇḍalam || 22 ||
[Analyze grammar]

prabuddhalīlovāca |
te bhṛtyāstāśca vai dāsyaḥ sa rājā ca prabuddhavān |
vakṣyanti vadatāṃ devi kiṃ kayaiva kathaṃ dhiyā || 23 ||
[Analyze grammar]

śrīdevyuvāca |
sa rājā sā ca te bhṛtyāḥ sarva eva parasparam |
cidākāśaikatāveśādāvayośca prabhāvataḥ || 24 ||
[Analyze grammar]

mahācitpratibhāsatvānmahāniyatiniścayāt |
anyonyamevapaśyanti mithaḥ saṃpratibimbitāt || 25 ||
[Analyze grammar]

iyaṃ me sahajā bhāryā mameyaṃ sahajā sakhī |
mameyaṃ sahajā rājñī bhṛtyo'yaṃ sahajo mama || 26 ||
[Analyze grammar]

kevalaṃ tvamahaṃ sā ca yathāvṛttamakhaṇḍitam |
jñāsyāma idamāścaryaṃ natu kaścidapītaraḥ || 27 ||
[Analyze grammar]

prabuddhalīlovāca |
amunaiva śarīreṇa kimarthaṃ na gatā patim |
eṣā vareṇa saṃprāptā līlā lalitavādinī || 28 ||
[Analyze grammar]

śrīdevyuvāca |
aprabuddhadhiyaḥ siddhalokānpuṇyavaśoditān |
na samarthāḥ svadehena prāptuṃ chāyā ivātapān || 29 ||
[Analyze grammar]

ādisarge ca niyatiḥ sthāpiteti prabodhibhiḥ |
yathā satyamalīkena na milatyeva kiṃcana || 30 ||
[Analyze grammar]

yāvadvetālasaṃkalpo bālasya kila vidyate |
nirvetāladhiyastāvadudayastasya kaḥ katham || 31 ||
[Analyze grammar]

avivekajvaroṣṇatvaṃ vidyate yāvadātmani |
tāvadvivekaśītāṃśuśaityaṃ kuta udetyalam || 32 ||
[Analyze grammar]

ahaṃ pṛthvyādidehaḥ khe gatirnāsti mamottamā |
itiniścayavānyo'ntaḥ kathaṃ syātso'nyaniścayaḥ || 33 ||
[Analyze grammar]

ato jñānavivekena puṇyenātha vareṇa ca |
puṇyadehena gacchanti paraṃ lokamanena tu || 34 ||
[Analyze grammar]

śuṣkaparṇaṃ kilāṅgāre etadevāśu dahyate |
ayaṃ dehamahaṃdehaḥ prāpta eva viśīryate || 35 ||
[Analyze grammar]

etāvadeva bhavati varaśāpavijṛmbhitaiḥ |
yathā saṃcintya evāhaṃ tathā smṛta iti smṛtiḥ || 36 ||
[Analyze grammar]

yaḥ sarpapratyayo rajjvāṃ sa kathaṃ sarpakāryakṛt |
ātmanyeva hi yo nāsti tasya kā kāryakāritā || 37 ||
[Analyze grammar]

yastvetanmṛta ityeva mithyā samanubhūyate |
prāgabhyāsasya puṣṭasya nāmaitatpravijṛmbhate || 38 ||
[Analyze grammar]

svānubhūte jagajjāle sugamā saṃsmṛtibhramāḥ |
nānyasaṃkalpito nāma sargādyabhyāsa īdṛśaḥ || 39 ||
[Analyze grammar]

antaranubhūyamānāḥ saṃsṛtayo bāhyabhūtajālānām |
aviditavedyadṛśāmapi dūre puṃsāmivaindavaṃ bimbam || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: