Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLIX

śrīvasiṣṭhaṃ uvāca |
vavurvalitanīhārā vikīrṇavanapallavāḥ |
vāyavo dhūtavṛkṣaughāḥ sallīlāpīḍapāṃsavaḥ || 1 ||
[Analyze grammar]

pakṣivadbhrāntavṛkṣaughāḥ patanotpātanodbhaṭāḥ |
vikuṭṭitāṭṭālakhaṇḍāścābhrabhittivibhedinaḥ || 2 ||
[Analyze grammar]

tenātibhīmavātena vidūratharatho'pyatha |
uhyamāno'bhavannadyā yathā jarjarapallavaḥ || 3 ||
[Analyze grammar]

vidūratho'tha tatyāja pārvatāstraṃ mahāstravit |
vyomāpi ghanatoyena samādātumivodyatam || 4 ||
[Analyze grammar]

tena śailāstraghātena virāṭ prāṇasamīraṇaḥ |
śamaṃ caitanyaśāntyeva prayayau vāyurātataḥ || 5 ||
[Analyze grammar]

antarikṣagatā vṛkṣapaṅktayaḥ patitā bhuvi |
nānājanaśavavyūhe kākānāmiva koṭayaḥ || 6 ||
[Analyze grammar]

śemuḥ sūttkāraḍānkārabhāṃkārotkārakā diśām |
pralāpā iva vidhvastāḥ pūrgrāmavanavīrudhām || 7 ||
[Analyze grammar]

girīnapaśyannabhasaḥ patataḥ patravarṇavat |
sindhuḥ sindhurivotpakṣānmainākādīnitastataḥ || 8 ||
[Analyze grammar]

vajrāstramasṛjaddīptaṃ cerurvajragaṇāstataḥ |
pibanto'drīndratimiramagnidāhamivāgnayaḥ || 9 ||
[Analyze grammar]

te girīṇāṃ tathā kṣiptāḥ koṭituṇḍāvakhaṇḍanaiḥ |
śirāṃsi pātayāmāsuḥ phalānīvolbaṇānilāḥ || 10 ||
[Analyze grammar]

vidūratho'tha vajrāstraśāntyai brahmāstramatyagāt |
tato brahmāstravajrāstre samaṃ praśamamāgate || 11 ||
[Analyze grammar]

śyāmāśyāmaṃ piśācāstramatha sindhuracodayat |
tenodaguḥ piśācānāṃ paṅktayo'tyantabhītidāḥ || 12 ||
[Analyze grammar]

saṃdhyāyāmatha bhītyeva divasaḥ śyāmatāṃ yayau |
piśācā bhuvanaṃ jagmurandhakārabharā iva || 13 ||
[Analyze grammar]

bhasmanaḥ stambhasadṛśāstālottālavilāsinaḥ |
dṛśyamānamahākārā muṣṭigrāhyā na kiṃcana || 14 ||
[Analyze grammar]

ūrdhvakeśāḥ kṛśāṅgāśca kecicca śmaśrulā api |
kṛṣṇāṅgā malināṅgāśca grāmyā iva nabhaścarāḥ || 15 ||
[Analyze grammar]

sabhayā mūḍhadṛṣṭāśca yatkiṃcanakarāścalāḥ |
dīnā vajrāsinaḥ krūrā dīnā grāmyajanā iva || 16 ||
[Analyze grammar]

tarukardamarathyāntaḥ śūnyagehagṛhāścalāḥ |
lelihānāḥ pretarūpā kṛṣṇāṅgāścapalā iva || 17 ||
[Analyze grammar]

jagṛhuste tadā mattā hataśiṣṭamarerbalam |
āsaṃstatsainikāstatra bhinnāstrakṣubdhacetanāḥ || 18 ||
[Analyze grammar]

tyaktāyudhatanutrāṇāstrastaprāṇāḥ skhaladgamāḥ |
netrairaṅgermukhaiḥ pādairvikārabharakāriṇaḥ || 19 ||
[Analyze grammar]

tyaktakaupīnavasanā nimagnāvasanottarāḥ |
viṣṭhāṃ mūtraṃ ca kurvantaḥ sthiramārabdhanartanāḥ || 20 ||
[Analyze grammar]

piśācarājī rājānaṃ tasya yāvadvidūratham |
samākrāmati tāvattāṃ māyāṃ sa bubudhe budhaḥ || 21 ||
[Analyze grammar]

piśācasaṃgrāmakarīṃ māyāṃ vetti sa bhūmipaḥ |
tayā piśācasainyaṃ tatparasainye nyayojayat || 22 ||
[Analyze grammar]

tataḥ svasainikāḥ svasthāḥ parayodhāḥ piśācinaḥ |
tasyāśu rūpikāstraṃ ca dadāvanyadasau ruṣā || 23 ||
[Analyze grammar]

udagurbhūtalādvyomno rūpikā ūrdhvamūrdhajāḥ |
nirmagnavikarālākṣyaścalacchroṇipayodharāḥ || 24 ||
[Analyze grammar]

udbhinnayauvanā vṛddhāḥ pīvarāṅgyo'tha jarjarāḥ |
svarūpārūpajaghanā durnābhyo vikasadbhagāḥ || 25 ||
[Analyze grammar]

nararaktaśirohastāḥ saṃdhyābhrāruṇagātrikāḥ |
ardhacarvitamāṃsāsṛksravatsṛkkyākulānanāḥ || 26 ||
[Analyze grammar]

nānāṅgavalanā nānānamannamanasattamāḥ |
śilābhujagavakrorukaṭipārśvakarāṅgikāḥ || 27 ||
[Analyze grammar]

nārīkṛtārbhakaśavā hastākṛṣṭāntrarajjavaḥ |
śvakākolūkavadanā nimnavaktrahanūdarāḥ || 28 ||
[Analyze grammar]

jagṛhustānpiśācāṃstā durbalānduḥśiśūniva |
piśācarūpikāsainyaṃ tadāsīdekatāṃ gatam || 29 ||
[Analyze grammar]

nirmagnanartanottānavadanāṅgavilocanam |
parasparākrāntikaraṃ pradhāvacca parasparam || 30 ||
[Analyze grammar]

niṣkāsitamahājihva nānāmukhavikāradam |
śarabhārāḍhyamanyonyaṃ hriyamāṇaśavāṅgakam || 31 ||
[Analyze grammar]

rudhirāmbhasi majjaṃ tadunmajjaddhṛllasattanu |
lambodaraṃ lambabhujaṃ lambakarṇoṣṭhanāsikam || 32 ||
[Analyze grammar]

raktamāṃsamahāpaṅkeṣvanyonyaṃ vellanābhyasat |
mandaroddhūtadugdhābdhilasatkalakalākulam || 33 ||
[Analyze grammar]

yathaiva māyāsaṃcārastena tasya kṛtaḥ purā |
tenāpi tasyāśu tathā kṛto buddhvā sa lāghavāt || 34 ||
[Analyze grammar]

vetālāstraṃ tato datte tenottasthuḥ śavavrajāḥ |
amūrdhānaḥ samūrdhāno vetālā veśavallitāḥ || 35 ||
[Analyze grammar]

tataḥ piśācavetālarūpikograkabandhavat |
tadbabhūva balaṃ bhīmamurvīnigaraṇakṣamam || 36 ||
[Analyze grammar]

athetaro'pi bhūpālo māyāṃ saṃcārya tāṃ gurau |
rākṣasāstraṃ sasarjātha trailokyagrahaṇonmukham || 37 ||
[Analyze grammar]

udaguḥ parvatākārāḥ sarvataḥ sthūlarākṣasāḥ |
dehamāśritya niṣkrāntāḥ pātālānnarakā iva || 38 ||
[Analyze grammar]

athodabhūdbalaṃ bhīmaṃ sasurāsurabhītidam |
garjadrakṣomahānādavādyanṛtyatkabandhakam || 39 ||
[Analyze grammar]

medomāṃsopadaṃśāḍhyaṃ rudhirāsavasundaram |
kṣībakūśmāṇḍavetālayakṣatāṇḍavasundaram || 40 ||
[Analyze grammar]

kūśmāṇḍakottāṇḍavadaṇḍapādakṣubdhāsṛgutkṣiptataraṅgasiktaiḥ |
saṃdhyābhrarāgotkarakoṭikānti bhūtairasṛksrotasi dattasetu || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: