Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLVIII

śrīvasiṣṭha uvāca |
prāpya rājā puraḥ prāptaṃ sindhumuddhurakandharam |
madhyāhnatapanāntena kopena vitato'bhavat || 1 ||
[Analyze grammar]

dhanurāsphālayāmāsa cirārāvitadiṅmukham |
kalpāntapavanāsphoṭa iva merugirestaṭam || 2 ||
[Analyze grammar]

visasarjorjito rājā pralayārkaḥ karāniva |
tūṇīrarajanībaddhāḥ śilīmukhaparamparāḥ || 3 ||
[Analyze grammar]

eka eva viniryāti guṇāttasya śilīmukhaḥ |
sahasraṃ bhavati vyomni gacchanpatati lakṣaśaḥ || 4 ||
[Analyze grammar]

sindhorapi tathaivāsīcchaktirlāghavameva ca |
vareṇa varadasyaivaṃ viṣṇordhānuṣkatā tayoḥ || 2 ||
[Analyze grammar]

musalā nāma te bāṇā musalākṛtayo'mbaram |
chādayāmāsurunnādāḥ kalpāntāśanayo yathā || 6 ||
[Analyze grammar]

rejuḥ kanakanārācarājayo vyomni sasvanāḥ |
rasantyaḥ kalpavātārtāḥ patantya iva tārakāḥ || 7 ||
[Analyze grammar]

vidūrathāccharāsārā ajasramabhiniryayuḥ |
abdheriva payaḥpūrāḥ sūryādiva marīcayaḥ || 8 ||
[Analyze grammar]

pracaṇḍapavanoddhūtātpuṣpāṇīva mahātaroḥ |
ayaḥpiṇḍādivottaptāttāḍitātkaṇapaṅkayaḥ || 9 ||
[Analyze grammar]

dhārā varṣamuca iva sīkarā iva nirjharāt |
tatpurāgnimahādāhātsphuliṅgā iva bhāsurāḥ || 10 ||
[Analyze grammar]

tayoścaṭacaṭāsphoṭaṃ śṛṇvatkodaṇḍayordvayoḥ |
baladvayamabhūtprekṣāmūkaṃ śānta ivāmbudhiḥ || 11 ||
[Analyze grammar]

vahanti sma śarāpūrā gaṅgāpūrā ivāmbare |
sindhorabhimukhaṃ yuddhe ghargharārāvaraṃhasaḥ || 12 ||
[Analyze grammar]

kacatkanakanārācaśaravarṣā anāratam |
vahacchavaśavāśabda niryayurdhanurambudāt || 13 ||
[Analyze grammar]

bāṇamandākinīpūraṃ vrajantaṃ sindhupūraṇe |
vātāyanāttamālokya līlā tatpuravāsinī || 14 ||
[Analyze grammar]

tena bāṇasamūhena jayamāśaṅkya bhartari |
uvāca vākyamānandavikasanmukhapaṅkajā || 15 ||
[Analyze grammar]

jaya devi jayatyeṣa nātho'smākaṃ vilokaya |
kiṃcānena śaraugheṇa merurapyeti cūrṇatām || 16 ||
[Analyze grammar]

tasyāmeva vadantyā tu ghanasneharavākulam |
prekṣaṇavyagrayordevyorhasantyormānuṣīṃ hṛdā || 17 ||
[Analyze grammar]

taccharārṇavamāmattamapibatsindhuvāḍavaḥ |
śaroṣmaṇā hyagastyena jahnurmandākinīmiva || 18 ||
[Analyze grammar]

bāṇavarṣeṇa kaṇaśastaṃ sāyakamahāghanam |
chittvā tanurajaḥ kṛtvā cikṣepa gaganārṇave || 19 ||
[Analyze grammar]

yathā dīpasya śāntasya na parijñāyate gatiḥ |
tasya sāyakasaṅghasya na vijñātā tathā gatiḥ || 20 ||
[Analyze grammar]

taṃ chittvā sāyakāsāraṃ śarīrāmbudharaṃ ghanam |
vyomni prasārayāmāsa rasācchavaśatānvitam || 21 ||
[Analyze grammar]

vidūrathastamapyāśu vyadhamatsāyakottamaiḥ |
sāmānyajaladaṃ mattaṃ kalpāntapavano yathā || 22 ||
[Analyze grammar]

kṛtapratikṛtairevaṃ bāṇavarṣairmahīpatī |
vyarthīkṛtairanayatāṃ prahāramavicāraṇaiḥ || 23 ||
[Analyze grammar]

athādadhe mohanāstraṃ sindhurgandharvasauhṛdāt |
prāptaṃ tena yayurlokā vinā mohaṃ vidūrathāt || 24 ||
[Analyze grammar]

vyastaśastrāmbarā mūkā viṣaṇṇavadanekṣaṇāḥ |
mṛtā ivābhavanyodhāścitranyastā ivāthavā || 25 ||
[Analyze grammar]

yāvadvidūrathādanyaṃ moho nayati mandatām |
tāvadvidūratho rājā prabodhāstramathādade || 26 ||
[Analyze grammar]

tataḥ prabodhamāpannāḥ prajāḥ prātarivābjinī |
vidūrathe bhavatsindhuḥ kuddho'rka iva rākṣase || 27 ||
[Analyze grammar]

nāgāstramādade bhīmaṃ pāśabandhanakhedadam |
tenābhavannabho vyāptaṃ bhogibhiḥ parvatopamaiḥ || 28 ||
[Analyze grammar]

sarpairvilasitā bhūmirmṛṇālaiḥ sarasī yathā |
saṃpannā girayaḥ sarve kṛṣṇapannagakambalāḥ || 29 ||
[Analyze grammar]

padārthāḥ sarva eveme viṣoṣmakhinnatāṃ yayuḥ |
saparvatavanābhogā yayau vivaśatāṃ mahī || 30 ||
[Analyze grammar]

pūtāṅgārasamākīrṇaṃ viṣavaiṣamyaśaṃsinaḥ |
vavū rūkṣoṣṇanīhāravātā jvalanareṇavaḥ || 31 ||
[Analyze grammar]

vidūratho'tha sauparṇamādade'straṃ mahāstravit |
udagurgaruḍāstreṇa sauparṇāḥ parvatā iva || 32 ||
[Analyze grammar]

kāñcanīkṛtasarvāśāḥ sarvāśāparipūrakāḥ |
pakṣaparvatasaṃrambhajanitapralayānilāḥ || 33 ||
[Analyze grammar]

ghoṇānilajavākṛṣṭaśvasadbhujagamaṇḍalāḥ |
mahāghuraghurārāvapūritāmbhodhikhaṇḍakāḥ || 34 ||
[Analyze grammar]

sa suparṇaghano'pāttaṃ sarpaughaṃ bhūprapūrakam |
kaṣṭaṃ śalaśalāyantamagastya iva vāridhim || 35 ||
[Analyze grammar]

sarpakambalanirmuktaṃ bhūmaṇḍalamarājata |
cirāttamavanīrandhramiva nirvārirāśi ca || 36 ||
[Analyze grammar]

tatastadgaruḍānīkaṃ kvāpyagacchadadṛśyatām |
dīpaugha iva vātena śaradevābdamaṇḍalam || 37 ||
[Analyze grammar]

vajrabhītyeva pakṣaughaparvataprakaraḥ puraḥ |
svapnadṛṣṭaṃ jagadiva saṃkalpapurapūravat || 38 ||
[Analyze grammar]

tatastamo'stramasṛjatsindhurandhāndhakāradam |
tenāndhakāro vavṛdhe kṛṣṇo bhūjaṭharopamaḥ || 39 ||
[Analyze grammar]

rodorandhre pravisṛta ekārṇava ivābhavat |
matsyā ivābhavansenāstārāśca maṇayo'bhavan || 40 ||
[Analyze grammar]

andhakārapravṛttena maṣīpaṅkārṇavopamam |
kajjalācalasaṃbhārodbhūtakalpānilairiva || 41 ||
[Analyze grammar]

andhakūpe nipatitā ivāsansakalāḥ prajāḥ |
kalpānta iva saṃśemurvyavahārā diśaṃ pratiṃ || 42 ||
[Analyze grammar]

vidūratho'tha mārtaṇḍaṃ dīpaṃ brahmāṇḍamaṇḍape |
astraṃ mantravidāṃ śreṣṭhaḥ sṛṣṭvā mantro vyaceṣṭayat || 43 ||
[Analyze grammar]

athoditatamombhodhimarkāgastyo gabhastibhiḥ |
apibatkṛṣṇamambhodaṃ śaratkāla ivāmalaḥ || 44 ||
[Analyze grammar]

andhakārāmbaronmuktā virejuramalā diśaḥ |
bhūpateḥ purataḥ kāntā iva ramyapayodharāḥ || 45 ||
[Analyze grammar]

yayuḥ prakaṭatāmantarakhilā vanarājayaḥ |
lobhakajjalajālena muktā iva satāṃ dhiyaḥ || 46 ||
[Analyze grammar]

atha kopākulaḥ sindhū rākṣasāstraṃ mahābhayam |
kṣaṇādudīrayāmāsa mantrodīrṇaśarātmakam || 47 ||
[Analyze grammar]

udagurbhīṣaṇā digbhyaḥ paruṣā vanarākṣasāḥ |
pātālagajaphūtkārakṣubdhā iva mahārṇavāḥ || 48 ||
[Analyze grammar]

kapilordhvajaṭādhūmrāḥ sphuṭaccaṭacaṭāravāḥ |
agnayo lelihānograjihvā ārdrendhanā iva || 49 ||
[Analyze grammar]

sāvartavṛttayo vyomni bhīmacītkāraṭāṃkṛtāḥ |
agnidāhā mahādhūmavilolā iva solmukāḥ || 50 ||
[Analyze grammar]

daṃṣṭrābisāṅkurākrāntamukhapaṅkākṣadehakāḥ |
uditā lomajambālā duṣpalvalataṭā iva || 51 ||
[Analyze grammar]

nigirantaḥ pradhāvanto garjantaḥ sarjitā iva |
jaṭājālataḍitpuñjā jaladāḥ sajalā iva || 52 ||
[Analyze grammar]

etasminnantare tasmiṃllīlānātho vidūrathaḥ |
nārāyaṇāstraṃ pradade duṣṭabhūtanivāraṇam || 53 ||
[Analyze grammar]

udīryamāṇa evāsminmantrarāje'strarājayaḥ |
rākṣasānāṃ praśemustā andhakāra ivodaye || 54 ||
[Analyze grammar]

pramuṣṭarākṣasānīkamabhavadbhuvanatrayam |
śaradīva gatāmbhodaṃ vyoma nirmalamābabhau || 55 ||
[Analyze grammar]

atha sindhurmumocāstramāgneyaṃ jvalitāmbaram |
jajvaluḥ kakubhastena kalpāgnijvalitā iva || 56 ||
[Analyze grammar]

dhūmāmbudabharācchannā babhūvuḥ sakalā diśaḥ |
gagane protapātālatimirākulitā iva || 57 ||
[Analyze grammar]

babhūvurjvalitākārā girayaḥ kāñcanā iva |
praphullavananīrandhracampakaughavanā iva || 58 ||
[Analyze grammar]

yayurvyomādridikkuñjā jvālājālajaṭālatām |
kuṅkumenotsave mṛtyoḥ samālabdhā iva srajaḥ || 59 ||
[Analyze grammar]

jvalitā janatā caikaśaṅkinī sā nabhaḥspṛśā |
sahasrākṛtinauvegacaliteneva sāgarāt || 60 ||
[Analyze grammar]

jitvā ripuṃ punarasau yathā praharate tathā |
vāruṇaṃ visasarjāstraṃ pūjayitvā vidūrathaḥ || 61 ||
[Analyze grammar]

āyayuḥ salilāpūrāstamaḥpūrā ivābhitaḥ |
adhastādūrdhvato digbhyo dravarūpā ivādrayaḥ || 62 ||
[Analyze grammar]

bhāgā iva śaravyomni dhṛtayānā ivāmbudāḥ |
mahārṇavā ivoccasthāḥ kulaśailaśilā iva || 63 ||
[Analyze grammar]

tamālaughā ivoḍḍīnāḥ saṃdhitā iva rātrayaḥ |
kajjalaughā ivodbhūtā lokālokataṭādiva || 64 ||
[Analyze grammar]

rasātalaguhābhogā iva vyomadidṛkṣavaḥ |
mahāghuraghurārāvaraṃhobṛṃhitamūrtayaḥ || 65 ||
[Analyze grammar]

tāmagnisaṃtatiṃ mattāmācacāmāmbusaṃtatiḥ |
bhuvanavyāpinī saṃdhyāmāśu kṛṣṇeva yāminī || 66 ||
[Analyze grammar]

tāmagnisaṃtatiṃ pītvā pūrayāmāsa bhūtalam |
jalaśrīrjaṭitaṃ dehaṃ nidreva vyaktimeyuṣī || 67 ||
[Analyze grammar]

evaṃvidhānastramohānvidadhurdhāvanetare |
mithomāyāmayānagre paśyantyanubhavanti ca || 68 ||
[Analyze grammar]

hetibhāravarāḥ sindhoścakrarakṣāstato'mbhasā |
tṛṇānīva gatāḥ prohya rathaścāsyābhavatplutaḥ || 69 ||
[Analyze grammar]

etasminnantare sindhurastraṃ sasmāra śoṣaṇam |
āpattrāṇakaraṃ daivaṃ dadau ca śararūpiṇam || 70 ||
[Analyze grammar]

śaśāmāmbumayī māyā tena yāmeva bhāsvatā |
ye mṛtāste mṛtā eva babhūvuḥ śoṣitā bhuvaḥ || 71 ||
[Analyze grammar]

atha mūrkharuṣā tulyastāpaḥ saṃtāpayanprajāḥ |
jajṛmbhe jharjharākīrṇavanavistārakarkaśaḥ || 72 ||
[Analyze grammar]

kacatkanakaniḥsyandasundarāṅgacchavirdiśām |
āsīdrājavarastrīṇāmivālepo'ṅgasaṃgataḥ || 73 ||
[Analyze grammar]

tena dharmamayīṃ mūrcchāmājagmustadvirodhinaḥ |
grīṣmadāvānalottaptā mṛdavaḥ pallavā iva || 74 ||
[Analyze grammar]

vidūratho raṇodreke tāvatkreṃkāramātatam |
kodaṇḍaṃ kuṇḍalīkṛtya parjanyāstramathādade || 75 ||
[Analyze grammar]

udaguḥ paṅktayo'bdānāṃ yāminya iva saṃcitāḥ |
tamālavipinoḍḍīnasaṃrambhādambumantharāḥ || 76 ||
[Analyze grammar]

vāmanā vāripūreṇa garjanoddāmasaṃcarāḥ |
mahimnāmantharāśeṣakakummaṇḍalakuṇḍalāḥ || 77 ||
[Analyze grammar]

vavurāvalitāsārā meghaḍambarabhedinaḥ |
kīrṇasīkaranīhārabhārodārāḥ samīraṇāḥ || 78 ||
[Analyze grammar]

prapusphuruḥ susauvarṇasarpāpatsaraṇopamāḥ |
vidyuto divi daivyastrīkaṭākṣavalanā iva || 79 ||
[Analyze grammar]

jughūrṇurgarjanocchūnapratiśruddhanakandarāḥ |
diśaścalitamātaṅgasiṃharkṣaravaghargharāḥ || 80 ||
[Analyze grammar]

mahāmusaladhārābhiḥ peturāsāravṛṣṭayaḥ |
kaṣṭaṭaṃkārakaṭhināḥ kṛtāntasyeva dṛṣṭayaḥ || 81 ||
[Analyze grammar]

udabhūtprathamaṃ bāṣpa uṣṇo'nalanibho bhuvaḥ |
pātālādabhravṛndānāṃ yuddhāyevāttavibhramaḥ || 82 ||
[Analyze grammar]

tato nimeṣamātreṇa praśemurmṛgatṛṣṇikāḥ |
parabodharasāpūrairyathā saṃsāravāsanāḥ || 83 ||
[Analyze grammar]

āsītpaṅkāṅkamakhilaṃ bhūmaṇḍalamasaṃcaram |
pūritaḥ pūrṇadhārābhiḥ sindhuḥ sindhurivāmbunā || 84 ||
[Analyze grammar]

vāyavyamastramasṛjatpūritākāśakoṭaram |
kalpāntanṛttasaṃmattaraṭadbhairavabhīṣaṇam || 85 ||
[Analyze grammar]

vavuraśaninipātapīḍitāṅgā dalitaśilāśakalāḥ kakummukheṣu |
pralayasamayasūcakā bhaṭānāṃ kṛtapaṭuṭāṃkṛtaṭaṅkinaḥ samīrāḥ || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: