Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLVII

śrīvasiṣṭha uvāca |
etasminvartamāne tu ghore samarasaṃgame |
līlādvayamuvācedaṃ jñaptiṃ bhagavatīṃ punaḥ || 1 ||
[Analyze grammar]

līlādvayamuvāca |
devi kasmādakasmānnau bhartā jayati nau raṇe |
vada tvayyapi tuṣṭāyāmasminvidrutavāraṇe || 2 ||
[Analyze grammar]

śrīsarasvatyuvāca |
ciramārādhitānena vidūrathanṛpāriṇā |
ahaṃ putri jayārthena na vidūrathabhūbhṛtā || 3 ||
[Analyze grammar]

tenāsāveva jayati jīyate ca vidūrathaḥ |
jñaptirantargatā saṃvidetāṃ māṃ yo yadā yathā || 4 ||
[Analyze grammar]

prerayatyāśu tattasya tadā saṃpādayāmyaham |
yo yathā prerayati māṃ tasya tiṣṭhāmi tatphalā || 5 ||
[Analyze grammar]

na svabhāvo'nyatāṃ dhatte vahnerauṣṇyamivaiṣa me |
anena mukta eva syāmahamityasmi bhāvitā || 6 ||
[Analyze grammar]

pratibhārūpiṇī tena bāle mukto bhaviṣyati |
etadīyaḥ svayaṃ śatruḥ sindhurnāma mahīpatiḥ || 7 ||
[Analyze grammar]

jayāmyahaṃ syāṃ saṃgrāma ityanenāsmi pūjitā |
tasmādvidūratho dehaṃ tatprāpya saha bhāryayā || 8 ||
[Analyze grammar]

tvayānayā ca kālena bāle mukto bhaviṣyati |
etadīyaḥ svayaṃ śatruḥ sindhurnāma mahīpatiḥ || 9 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
hatvainaṃ vasudhāpīṭhe jayī rājyaṃ kariṣyati |
evaṃ devyāṃ vadantyā tu balayoryudhyamānayoḥ || 10 ||
[Analyze grammar]

ravirdraṣṭumivāścaryamājagāmodayācalam |
celustimirasaṃghātā balānīvārirūpiṇaḥ || 11 ||
[Analyze grammar]

asṛjanjīvasaṅghānye saṃdhyāyāṃ tārakā iva |
śanaiḥ prakaṭatāṃ jagmurnīlākāśādribhūmayaḥ || 12 ||
[Analyze grammar]

bhuvanaṃ kajjalāmbhodherivotkṣiptamarājata |
petuḥ kanakaniḥsyandasundarā raviraśmayaḥ || 13 ||
[Analyze grammar]

śaileṣu varavīreṣu raṇe raktacchaṭā iva |
adṛśyata tato vyoma tathā raṇamahītalam || 14 ||
[Analyze grammar]

bāhubhirbhrāntabhujagaṃ prabhābhiḥ kīrṇakāñcanam |
kuṇḍalaiḥ kīrṇaratnaughaṃ śirobhirdṛṣṭapaṅkajam || 15 ||
[Analyze grammar]

āyudhaiḥ khaḍganīrandhraṃ śaraiḥ śalabhanirbharam |
raktābhāsthirasaṃdhyāḍhyaṃ sasiddhapuruṣaṃ śavaiḥ || 16 ||
[Analyze grammar]

hāraiḥ sasarpanirmokaṃ kaṭairiddhaṃ susaṃkulam |
lasallataṃ patākābhirurubhiḥ kṛtatoraṇam || 17 ||
[Analyze grammar]

hastaiḥ pādaiḥ pallavitaṃ śaraiḥ śaravaṇopamam |
śastrāṃśuśādvalaśyāmaṃ śastrapūraiḥ sakaitakam || 18 ||
[Analyze grammar]

kīrṇamāyudhamālābhirunmattamiva bhairavam |
phullāśokavanākāraṃ śastrasaṃghaṭṭavahnibhiḥ || 19 ||
[Analyze grammar]

udaghuṃghumahāśabdairvidravatsiddhanāyakaiḥ |
sauvarṇanagarākāraṃ bālārkakacitāyudhaiḥ || 20 ||
[Analyze grammar]

prāsāsiśakticakrarṣṭimudgarāraṇitāmbaram |
vahadraktanadīraṃhaḥ prohyamānaśavotkaram || 21 ||
[Analyze grammar]

bhuśuṇḍīśaktikuntāsiśūlapāṣāṇasaṃkulam |
śūlaśastrāhaticchannakabandhapatanānvitam || 22 ||
[Analyze grammar]

kālatāṇḍavavetālakulārabdhahalāravam |
śūnye raṇāṅgaṇe dīptau padmasindhvo rathau calau || 23 ||
[Analyze grammar]

adṛśyetāṃ nabhaścihnau candrasūryau divīva tau |
cakraśūlabhuśuṇḍyṛṣṭiprāsāyudhasamākulā || 24 ||
[Analyze grammar]

sahasreṇa sahasreṇa vīrāṇāṃ parivāritau |
vicarantau yathākāmaṃ maṇḍalairvitatāravaiḥ || 25 ||
[Analyze grammar]

sacītkāramahācakrapiṣṭānekamṛtāmṛtau |
tarantau raktasaritau mattavāraṇalīlayā || 26 ||
[Analyze grammar]

keśaśaivalasaṃpanne cakracakrajalenduke |
vahaccakrāhatikṣobhapātitākulavāraṇau || 27 ||
[Analyze grammar]

maṇimuktājhaṇatkāraraṇatkūbarakāravau |
vātāhatapatākāgrapaṭatpaṭapaṭāravau || 28 ||
[Analyze grammar]

anuyātau mahāvīrairbhūrimirbhīrusainikaiḥ |
dhārā vamadbhiḥ kuntānāṃ śarāṇāṃ dhanuṣāmapi || 29 ||
[Analyze grammar]

śaktīnāṃ prāsaśaṅkūnāṃ cakrāṇāṃ kacatāṃ raṇe |
tatra tau kṣaṇamāvṛtye maṇḍale bhūmikuṇḍale || 30 ||
[Analyze grammar]

ubhau vyatibabhūvāte saṃmukhāvāyudhāvubhau |
nārācadhārānikaravikṣepakarakadhvanau || 31 ||
[Analyze grammar]

anyonyamapi garjantau mattābdhijaladāviva |
tayoḥ praharatorbāṇā vasudhānarasiṃhayoḥ || 32 ||
[Analyze grammar]

pāṣāṇamusalākārā vyomavistāriṇo'bhavan |
karavālamukhāḥ kecinmudgarānanakāḥ pare || 33 ||
[Analyze grammar]

śitacakramukhāḥ kecitkecitparaśuvaktrakāḥ |
kecicchaktimukhāḥ kecitkecicchūlaśilāmukhāḥ |
triśūlavadanāḥ kecitsthūlā iva mahāśilāḥ || 34 ||
[Analyze grammar]

pralayapavanapātitāḥ śilaughā iva nipatanti śilīmukhāstadā sma |
pramilitamabhavattayostadānīṃ pralayavijṛmbhitasindhusaṃbhrameṇa || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: