Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLVI

śrīrāma uvāca |
evaṃ saṃkathayantīṣu tāsu tasmingṛhodare |
vidūrathaḥ kimakaronnirgatya kupito gṛhāt || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
vidūrathaḥ svasadanānnirgataḥ parivāritaḥ |
parivāreṇa mahatā ṛkṣaugheṇeva candramāḥ || 2 ||
[Analyze grammar]

sannaddhasarvāvayavo lagnahāravibhūṣaṇaḥ |
mahājayajayārāvaiḥ surendra iva nirgataḥ || 3 ||
[Analyze grammar]

samādiśanyodhagaṇaṃ śṛṇvanmaṇḍalasaṃsthitim |
ālokayanvīragaṇānāruroha nṛpo ratham || 4 ||
[Analyze grammar]

kūṭākārasamākāraṃ muktāmāṇikyamaṇḍitam |
patākāpañcabhirvyāptaṃ dyuvimānamivottamam || 5 ||
[Analyze grammar]

cakrabhittipariprotaprakacatkāñcanāṅkuram |
muktājālaraṇatkāracāruvikramakūbaram || 6 ||
[Analyze grammar]

sugrīvairlakṣaṇopetaiḥ praśastaiḥ pracalaiḥ kṛśaiḥ |
javoḍḍayanavegena pravahadbhiḥ surāniva || 7 ||
[Analyze grammar]

vāyuṃ javena sahasā asahadbhirgatikramaiḥ |
prohyadbhiriva paścārdhamāpibadbhirivāmbaram || 8 ||
[Analyze grammar]

yojitairiva saṃpūrṇaiścandraiścāmaradīptibhiḥ |
aśvairaṣṭabhirābaddhamāśāpūrakaheṣitaiḥ || 9 ||
[Analyze grammar]

athodapataduddāmanāgābhraravanirbharaḥ |
śailabhittipratidhvānadāruṇo dundubhidhvaniḥ || 10 ||
[Analyze grammar]

mattasainikanirmuktairvyāptaṃ kalakalāravaiḥ |
kiṃkiṇījālanirdhvānairhetisaṃghaṭṭaghaṭṭitaiḥ || 11 ||
[Analyze grammar]

dhanuścaṭacaṭāśabdaiḥ śarasītkāragāyanaiḥ |
parasparāṅganiṣpiṣṭakavacaughajhaṇajjhaṇaiḥ || 12 ||
[Analyze grammar]

jvaladagniṭaṇatkārairārtimatkrandanāravaiḥ |
parasparabhaṭāhvānairbandivikṣubdharodanaiḥ || 13 ||
[Analyze grammar]

śilāghanīkṛtāśeṣabrahmāṇḍakuharo dhvaniḥ |
hastagrāhyo'bhavadbhīmo daśāśākuñjapūrakaḥ || 14 ||
[Analyze grammar]

athodapatadādityapathapīvararodhakam |
rajonibhena bhūpīṭhamambaroḍḍayanonmukham || 15 ||
[Analyze grammar]

garbhavāsamivāpannaṃ tenāsīttanmahāpuram |
mūḍhatvaṃ yauvaneneva ghanatāmāyayau tamaḥ || 16 ||
[Analyze grammar]

prayayuḥ kvāpi dīpaughā divaseneva tārakāḥ |
āyayurbalamālolā naiśabhūtaparamparāḥ || 17 ||
[Analyze grammar]

dadṛśustanmahāyuddhaṃ dve līle sā kumārikā |
prasphuṭaddhṛdayeneva devīdattamahādṛśau || 18 ||
[Analyze grammar]

praśemuratha hetīṣu prodyatkaṭakaṭāravāḥ |
ekārṇavapayaḥpūrairvālavā iva vahnayaḥ || 19 ||
[Analyze grammar]

śanaiḥ senāṃ samākarṣannājñāyata balāntaram |
viveśapakṣaproḍḍīno merurekamivārṇavam || 20 ||
[Analyze grammar]

athodabhūdguṇadhvānaṃ caṭaccaṭaditi sphuṭam |
racitāṃśumayāmbhodāśceruḥ paraparamparāḥ || 21 ||
[Analyze grammar]

yayurambaramāśritya nānāhetivihaṃgamāḥ |
prasasruralamāttāsumalināḥ śastradīptayaḥ || 22 ||
[Analyze grammar]

jajvaluḥ śastrasaṃghaṭṭajvalanā ulmukāgnivat |
jagarjuḥ śaradhāraughānvarṣanto vīravāridāḥ || 23 ||
[Analyze grammar]

viviśuḥ krakacakrūrā vīrāṅgeṣu ca hetayaḥ |
petuḥ paṭapaṭārāvaṃ hetiniṣpiṣṭayo'mbare || 24 ||
[Analyze grammar]

jagmuḥ śamaṃ tamāṃsyāśu śastrakānaladīpakaiḥ |
babhūvurakhilā senā navanārācaromaśāḥ || 25 ||
[Analyze grammar]

uttasthuryamayātrāyāṃ kabandhanaṭapaṅktayaḥ |
jaguruccai raṇodrekaṃ piśācyo raṇadārikāḥ || 26 ||
[Analyze grammar]

udagurdantasaṃghaṭṭaṭaṃkārā dantināṃ balāt |
ūhuḥ kṣapaṇapāṣāṇamahānadyo nabhastale || 27 ||
[Analyze grammar]

petuḥ śavā nivātāstasaṃśuṣkavanaparṇavat |
niryayurlohitā nadyo raṇādrermṛtivarṣiṇaḥ || 28 ||
[Analyze grammar]

praśemuḥ pāṃsavo raktaistamāṃsyāyudhavahnibhiḥ |
yuddhaikadhyānataḥ śabdā bhayāni mṛtiniścayaiḥ || 29 ||
[Analyze grammar]

abhavatkevalaṃ yuddhamapaśabdamasaṃbhramam |
anākulāmbuvāhābhaṃ khaḍgavīcisaṭāṃkṛtam || 30 ||
[Analyze grammar]

khadakhadaravasaṃvahaccharoghaṃ ṭakaṭakitāravasaṃpatadbhuśuṇḍi |
jhaṇajhaṇaravasaṃmilanmahāstraṃ timitimivadraṇamāsa dustaraṃ tat || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: