Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLV

śrīsarasvatyuvāca |
vidūrathaste bhartaiṣa tanuṃ tyaktvā raṇāṅgaṇe |
tadevāntaḥpuraṃ prāpya tādṛgātmā bhaviṣyati || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityākarṇya vaco devyā līlā sā tatpurāspadā |
puraḥ prahvā sthitovāca vacanaṃ vihitāñjaliḥ || 2 ||
[Analyze grammar]

dvitīyalīlovāca |
devī bhagavatī jñaptirnityamevārcitā mayā |
svapne saṃdarśanaṃ devī sā dadāti niśāsu me || 3 ||
[Analyze grammar]

sā yādṛśyeva deveśi tādṛśyeva tvamambike |
tanme kṛpaṇakāruṇyādvaraṃ dehi varānane || 4 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityuktā sā tadā jñaptiḥ smṛtvā tadbhaktibhāvanam |
idaṃ prasannā provāca tāṃ līlāṃ tatpurāspadām || 5 ||
[Analyze grammar]

śrīdevyuvāca |
ananyayā bhāvanayā yāvajjīvamajīrṇayā |
parituṣṭāsmi te vatse gṛhāṇābhimataṃ varam || 6 ||
[Analyze grammar]

taddeśalīlovāca |
raṇāddehaṃ parityajya yatra tiṣṭhati me patiḥ |
anenaiva śarīreṇa tatra syāmetadaṅganā || 7 ||
[Analyze grammar]

śrīdevyuvāca |
evamastu tvayā'vighnaṃ pūjitāsmi sute ciram |
ananyabhāvayā bhūri puṣpadhūpasaparyayā || 8 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
atha taddeśalīlāyāṃ phullāyāṃ tadvarodayāt |
pūrvalīlābravīddevīṃ saṃdehalulitāśayā || 9 ||
[Analyze grammar]

pūrvalīlovāca |
ye satyakāmāḥ santyevaṃsaṃkalpā brahmarūpiṇaḥ |
tvādṛśāḥ sarvamevāśu teṣāṃ siddhyatyabhīpsitam || 10 ||
[Analyze grammar]

tattenaiva śarīreṇa kimarthaṃ nāhamīśvari |
lokāntaramidaṃ nītā taṃ girigrāmakaṃ vada || 11 ||
[Analyze grammar]

śrīdevyuvāca |
na kiṃcitkasyacidahaṃ karomi varavarṇini |
sarva saṃpādayatyāśu svayaṃ jīvaḥ svamīhitam || 12 ||
[Analyze grammar]

ahaṃ hitaṃ raṭe jñaptiḥ saṃvinmātrādhidevatā |
pratyekamasti cicchaktirjīvaśaktisvarūpiṇī || 13 ||
[Analyze grammar]

jīvasyodeti yā śaktiryasya yasya yathā yathā |
bhāti tatphaladā nityaṃ tasya tasya tathā tathā || 14 ||
[Analyze grammar]

māṃ samārādhayantyāstu jīvaśaktistavoditā |
tadā bhavadyadīha syāṃ muktāsmīti ciraṃ tadā || 15 ||
[Analyze grammar]

tena tena prakāreṇa tvaṃ mayā saṃprabodhitā |
tayā yuktyāmalaṃ bhāvaṃ nītāsi varavarṇini || 16 ||
[Analyze grammar]

anayaiva bhāvanayā bodhitāsi ciraṃ tadā |
tamevā'rthaṃ prāptavatī sadā svacitiśaktitaḥ || 17 ||
[Analyze grammar]

yasya yasya yathodeti svacitprayatanaṃ ciram |
phalaṃ dadāti kālena tasya tasya tathā tathā || 18 ||
[Analyze grammar]

tapo vā devatā vāpi bhūtvā syaiva cidanyathā |
phalaṃ dadātyatha svairaṃ nabhaḥphalanipātavat || 19 ||
[Analyze grammar]

svasaṃvidyatanādanyanna kiṃcicca kadācana |
phalaṃ dadāti tenāśu yathecchasi tathā kuru || 20 ||
[Analyze grammar]

cidbhāva eva nanu sargagato'ntarātmā |
yaccetati prayatate ca tadaiti tacchrīḥ || 21 ||
[Analyze grammar]

ramyaṃ hyaramyamathaveti vicārayasva |
yatpāvanaṃ tadavabudhya tadantarāssva || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: