Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLIV

śrīvasiṣṭha uvāca |
etasminnantare rājamahiṣī mattayauvanā |
tadviveśa gṛhaṃ lakṣmīriva paṅkajakoṭaram || 1 ||
[Analyze grammar]

ālolamālyavasanā bhinnahāralatākulā |
anuyātā vayasyābhirdāsībhirbhayavihvalā || 2 ||
[Analyze grammar]

candrānanāvadātāṅgī śvāsotkampipayodharā |
tārakākāradaśanā sthitā dyauriva rūpiṇī || 3 ||
[Analyze grammar]

atha tasyā vayasyaikā rājānaṃ taṃ vyajijñapat |
bhūtasaṃgrāmasaṃrabdhamamarendramivāpsarāḥ || 4 ||
[Analyze grammar]

deva devī sahāsmābhiḥ palāyyāntaḥpurāntarāt |
śaraṇaṃ devamāyātā vātārteva latā drumam || 4 ||
[Analyze grammar]

rājandārā hṛtāstāste balavadbhirudāyudhaiḥ |
ūrmijālairmahābdhīnāṃ tīradrumalatā iva || 6 ||
[Analyze grammar]

antaḥpurādhipāḥ sarve piṣṭāḥ śatrubhiruddhataiḥ |
aśaṅkitābhipatitairvātairiva varadrumāḥ || 7 ||
[Analyze grammar]

dūreṇāśaṅkamāyātaiḥ parairnaḥ puramāhṛtam |
rātrau varṣāsvivoddhoṣaiḥ kamalānīva vāribhiḥ || 8 ||
[Analyze grammar]

dhūmaṃ varṣadbhirunnādairlelihānograhetibhiḥ |
vahnibhirnaḥ puraṃ prāptaṃ parayodhaiśca bhūribhiḥ || 9 ||
[Analyze grammar]

parivārairvilāsinyo devya āhṛtya mūrdhajaiḥ |
ākrandantyo balānnītāḥ kurarya iva dhīvaraiḥ || 10 ||
[Analyze grammar]

iti no yeyamāyātā śākhā prasaraśālinī |
āpattāmalamuddhartuṃ devasyaivāsti śaktatā || 11 ||
[Analyze grammar]

ityākarṇyāvalokyāsau devyau yuddhāya yāmyataḥ |
kṣamyatāṃ mama bhāryeyaṃ yuṣmatpādābjaṣaṭpadī || 12 ||
[Analyze grammar]

ityuktvā niryayau rājā kopāruṇitalocanaḥ |
mattebhanirbhinnavanaḥ kandarādiva kesarī || 13 ||
[Analyze grammar]

līlā līlāṃ dadarśātha svākārasadṛśākṛtim |
pratibimbamivāyātāmādarśe cārudarśanām || 14 ||
[Analyze grammar]

prabuddhalīlovāca |
kimidaṃ devi he brūhi kasmādiyamahaṃ sthitā |
yā sā'bhavamahaṃ pūrvaṃ kathaṃ seyamahaṃ sthitā || 11 ||
[Analyze grammar]

mantriprabhṛtayaḥ paurā yodhāḥ sabalavāhanāḥ |
sarva eva ta eveme sthitāstatra tathaiva te || 16 ||
[Analyze grammar]

tatrāpīha ca he devi sarve kathamavasthitāḥ |
bahirantaśca mukure ivaite kiṃ pracetanāḥ || 17 ||
[Analyze grammar]

śrīdevyuvāca |
yathā jñaptirudetyantastathānubhavati kṣaṇāt |
citiścetyārthatāmeti cittaṃ cittārthatāmiva || 18 ||
[Analyze grammar]

yādṛgarthaṃ jagadrūpaṃ tatraivodeti tatkṣaṇāt |
na deśakāladīrghatvaṃ na vaicitryaṃ padārthajam || 19 ||
[Analyze grammar]

bāhyamābhyantaraṃ bhāti svapnārtho'tra nidarśanam |
yadantaḥ svapnasaṃkalpapuraṃ ca kacanaṃ citeḥ || 20 ||
[Analyze grammar]

tadetadbāhyanāmnaiva svabhyāsātsatsphuṭaṃ sthitam |
yādṛgbhāvo mṛto bhartā tava tasmiṃstadā pure || 21 ||
[Analyze grammar]

tādṛgbhāvastamevārthaṃ tatraiva samupāgataḥ |
anya eva hyamī bhūtāstebhyastāstādṛśā api || 22 ||
[Analyze grammar]

sadrūpā eva caitasya svapnasaṃkalpasainyavat |
avisaṃvādi sarvārtharūpaṃ yadanubhūyate || 23 ||
[Analyze grammar]

tasya tāvadvada kathaṃ kīdṛśī vāpi satyatā |
athavottarakāle tu bhaṅguratvādavastu tat || 24 ||
[Analyze grammar]

īdṛkca sarvamevedaṃ tatra kā nāstitādhikā |
svapne jāgradasadrūpā svapno jāgratyasanmayaḥ || 25 ||
[Analyze grammar]

mṛtirjanmanyasadrūpā mṛtyāṃ janmāpyasanmayam |
viśaredviśarārutvādanubhūteśca rāghava || 26 ||
[Analyze grammar]

evaṃ na sannāsadidaṃ bhrāntimātraṃ vibhāsate |
mahākalpāntasaṃpattāvapyadyātha yuge'nagha || 27 ||
[Analyze grammar]

na kadācana yannāsti tadbrahmaivāsti tajjagat |
tasminmadhye kacantīmā bhrāntayaḥ sṛṣṭināmikāḥ || 28 ||
[Analyze grammar]

vyomni keśoṇḍrakānīva na kacantīva vastutaḥ |
yathā taraṅgā jaladhau tathemāḥ sṛṣṭayaḥ pare || 29 ||
[Analyze grammar]

utpattyotpattya līyante rajāṃsīva mahānile |
tasmādbhrāntimayābhāse mithyātvamahamātmani || 30 ||
[Analyze grammar]

mṛgatṛṣṇājalacaye kaivāsthā sargabhasmani |
bhrāntayaśca na tatrānyāstāstadeva paraṃ padam || 31 ||
[Analyze grammar]

ghane tamasi yakṣābhāstama eva na yakṣakaḥ |
tasmājjanmamṛtirmoho vyāmohatvamidaṃ tatam || 32 ||
[Analyze grammar]

sarvaṃ tatsamahākalpaṃ śāntau yadavaśiṣyate |
nātaḥ satyamidaṃ dṛśyaṃ na cāsatyaṃ kadācana || 33 ||
[Analyze grammar]

dvayamevaitadathavā brahma tatraiva saṃbhavāt |
ākāśe paramāṇvantardravyāderaṇuke'pi ca || 34 ||
[Analyze grammar]

jīvāṇuryatra tatredaṃ jagadvetti nijaṃ vapuḥ |
agnirauṣṇyaṃ yathā vetti nijabhāvakramoditam || 35 ||
[Analyze grammar]

paśyatīdaṃ tathaivātmā svātmabhūtaṃ viśuddhacit |
yathā sūryodaye gehe bhramanti trasareṇavaḥ || 36 ||
[Analyze grammar]

tatheme paramākāśe brahmāṇḍatrasareṇavaḥ |
yathā vāyau sthitaḥ spanda āmodaḥ śūnyamambare || 37 ||
[Analyze grammar]

piṇḍagrahavinirmuktaṃ tathā viśvaṃ sthitaṃ pare |
bhāvābhāvagrahotsargasthūlasūkṣmacarācarāḥ || 38 ||
[Analyze grammar]

vivarjitasyāvayavairbhāgā brahmaṇa īdṛśāḥ |
sākārasyāvabodhāya vijñeyā bhavatādhunā || 39 ||
[Analyze grammar]

ananyāḥ svātmanastasya tenānavayavā iva |
yathāsthitamidaṃ viśvaṃ nijabhāvakramoditam || 40 ||
[Analyze grammar]

riktaṃ na viśvaśabdārthairananyadbrahmaṇi sthitam |
na tatsatyaṃ na cāsatyaṃ rajjusarpabhramo yathā || 41 ||
[Analyze grammar]

mithyānubhūtitaḥ satyamasatyaṃ satparīkṣitam |
paramaṃ kāraṇaṃ cittvājjīvatvamiti cetyalam || 42 ||
[Analyze grammar]

tatastathaivānubhavājjīvatvaṃ vindati sphuṭam |
satyaṃ bhavatvasatyaṃ vā khe vibhātamidaṃ jagat || 43 ||
[Analyze grammar]

rañjayatyeva jīvāṇuḥ svecchābhiranubhūtibhiḥ |
anubhūyantu evāśu kāścitpūrvānubhūtitaḥ || 44 ||
[Analyze grammar]

apūvānubhavāḥ kāścitsamāścaivāsamāstathā |
kvacitkadācittā eva kvacidardhasamā api || 45 ||
[Analyze grammar]

kacantyasatyāḥ satyābhā jīvākāśe'nubhūtayaḥ |
tatkulāstatsamācārāstajjanmānastadīhitāḥ || 46 ||
[Analyze grammar]

ta eva mantriṇaḥ paurāḥ pratibhāne bhavanti ca |
te caivātmanyalaṃ satyā deśakālehitaiḥ samāḥ || 47 ||
[Analyze grammar]

sarvagātmasvarūpāyāḥ pratibhāyā iti sthitiḥ |
yathā rājātmani vyomni pratibhodeti sanmayī || 48 ||
[Analyze grammar]

tathā tadagragodeti satyeva pratibhāmbare |
tvacchīlā tvatsamācārā tvatkulā tvadvapurmayī || 49 ||
[Analyze grammar]

iti līleyamābhāti pratibhāpratibimbajā |
sarvage saṃvidādarśe pratibhā pratibimbati || 50 ||
[Analyze grammar]

yādṛśī yatra sā tatra tathodeti nirantaram |
jīvākāśasya yāntasthā pratibhā kurute svayam |
sā bahiśca cidādarśe pratibimbādiyaṃ sthitā || 51 ||
[Analyze grammar]

eṣā tvamambaramahaṃ bhuvanaṃ dharā ca rājeti sarvamahameva vibhātamātram |
cidvyomabilvajaṭharaṃ viduraṅga viddhi tvaṃ tena śāntamalamāssva yathāsthiteha || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: