Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXVIII

śrīvasiṣṭha uvāca |
evamatyākule yuddhe sāsphoṭabhayasaṃkule |
āditye tamasā vṛddhe caṭatkaṭhinakaṅkaṭe || 1 ||
[Analyze grammar]

vahatyambūtpatantīṣu patantīṣvaśmavṛṣṭiṣu |
nadīṣu kṣepaṇācchāsu varakeṣvabjapaṅktiṣu || 2 ||
[Analyze grammar]

mithaḥ phalāgrakāṭotthavahnisīkariṇīṣu ca |
āyāntīṣu prayāntīṣu dūraṃ śaranadīṣu ca || 3 ||
[Analyze grammar]

vahallūnaśiraḥpadmacakrāvartaistaraṅgitaiḥ |
khārṇave pūrite hetivṛndamandākinīgaṇaiḥ || 4 ||
[Analyze grammar]

samīraṇaraṇatkvāṇaśastrapūrṇaghanairghanaiḥ |
saṃdehānteṣu siddheṣu kapikacchavyathāpradaiḥ || 5 ||
[Analyze grammar]

aṣṭabhāgadaśāśeṣapratāpamadhurākṛti |
śastraghātaujasā vīra ivāhastanutāṃ yayau || 6 ||
[Analyze grammar]

śrāntāśvebhāḥ prabhagnāśca hetisaṃghātadīptayaḥ |
divasena samaṃ senā yayurmandapratāpatām || 7 ||
[Analyze grammar]

athasenādhināthābhyāṃ vicārya sahamantribhiḥ |
dūtāḥ parasparaṃ vṛttā yuddhaṃ saṃhriyatāmiti || 8 ||
[Analyze grammar]

tatra śramavaśānmandayantraśastraparākramaiḥ |
raṇasaṃharaṇaṃ kāle sarvairevorarīkṛtam || 9 ||
[Analyze grammar]

tato mahārathottuṅgaketuprāntakṛtāspadam |
balayorāruhohaika eko yodho dhruvo yathā || 10 ||
[Analyze grammar]

soṃ'śukaṃ bhrāmayāmāsa sarvadiṅmaṇḍale sitam |
śyāmeva dīrghaśuddhāṃśuṃ yuddhaṃ saṃhriyatāmiti || 11 ||
[Analyze grammar]

tato dundubhayo neduḥ pratidhvanitadiṅmukhāḥ |
mahāpralayasaṃśāntau puṣkarāvartakā iva || 12 ||
[Analyze grammar]

śarādihetisarito vistīrṇe gagane sthite |
pravṛttāḥ sukhamāgantuṃ sarasaḥ sarito yathā || 13 ||
[Analyze grammar]

yodhadordrumasaṃcārastanutāmāyayau śanaiḥ |
bhūkampānte vanaspanda ivābhrānta ivārṇavaḥ || 14 ||
[Analyze grammar]

vinirgantuṃ pravavṛte raṇādatha baladvayam |
vāripūraścaturdikṣu pralayaikārṇavādiva || 15 ||
[Analyze grammar]

utkṣiptamandarakṣīrasamudravadanākulam |
sainyaṃ praśāmyadāvartaṃ śanaiḥ sāmyamupāyayau || 16 ||
[Analyze grammar]

krameṇāsīnmuhūrtena vikaṭodarabhīṣaṇam |
agastyapītārṇavavacchūnyameva raṇāṅgaṇam || 17 ||
[Analyze grammar]

śavasantatisaṃpūrṇaṃ vahadraktanadākulam |
parikūjanajhaṅkārapūrṇajhillivanopamam || 18 ||
[Analyze grammar]

bahadraktasaritsrotastaraṅgāravaghargharam |
sākrandārdhamṛtāhūtasaprāṇavyagramānavam || 19 ||
[Analyze grammar]

mṛtārdhamṛtadehaughasṛtāsṛkplutanirjharam |
sajīvanarapṛṣṭhasthaśavaspandanabhrāntidam || 20 ||
[Analyze grammar]

karīndraśavarāśyagraviśrāntāmbudakhaṇḍakam |
viśīrṇarathasaṃghātaṃ vātacchinnamahāvanam || 21 ||
[Analyze grammar]

vahadraktanadīraṃhaḥprohyamānahayadvipam |
śaraśaktyṛṣṭimusalagadāprāsāsisaṃkulam || 22 ||
[Analyze grammar]

paryāṇāvanasaṃnāhakavacāvṛtabhūtalam |
ketucāmarapaṭṭaughaguptaṃ śavaśarīrakam || 23 ||
[Analyze grammar]

phaṇāsphuṭakatūṇīrakuñjakūjatsamīraṇam |
śavarāśipalālaughatalpasuptapiśācakam || 24 ||
[Analyze grammar]

maulihārāṅgadadyotaśakracāpavanāvṛtam |
śvaśṛgālakarākṛṣṭasāndrāntrādīrgharajjukam || 25 ||
[Analyze grammar]

raktakṣetrakvaṇatkiṃciccheṣajīvanṛdanturam |
raktakardamanirmagnasajīvanaradarduram || 26 ||
[Analyze grammar]

varāṅgakavacaprakhyanirgatākṣiśatoccayam |
vahadbhujorukāṣṭhaughaghoraraktasaricchatam || 27 ||
[Analyze grammar]

sākrandavandhuvalitaṃ mṛtārdhamṛtamānavam |
śarāyudharathāśvebhaparyāṇāsaṃvarāntaram || 28 ||
[Analyze grammar]

nṛtyatkabandhadordaṇḍamaṇḍalānamitāmbaram |
madamedovasāgandhapīḍārdraghrāṇakoṭaram || 29 ||
[Analyze grammar]

uttālvardhamṛtebhāśvavāryamāṇālpajīvitam |
vahadraktanadīvīciprahārahatadundubhi || 30 ||
[Analyze grammar]

uhyamānamṛtebhāśvamakarāsṛksaricchatam |
mriyamāṇanarānīkaphūtkṛtāsṛkpraṇālikam || 31 ||
[Analyze grammar]

svalpajīvaśarāpūrṇamukhadṛkkāntitasvanam |
piṇḍabhāryāvasāgandhavātāntotpīṭhalohitam || 32 ||
[Analyze grammar]

unnāsārdhamṛtebhendrakarākrāntakabandhakam |
niradhiṣṭhitahastyaśvapātitoccakabandhakam || 33 ||
[Analyze grammar]

rudatkrandatparibhraṣṭaśavakṣubdhāsṛguddhati |
mṛtabhartṛgale śastratyaktaprāṇakulāṅganam || 34 ||
[Analyze grammar]

senotkrāntatatakṣiprabahupānthaparīkṣaṇam |
śavahārakarākṛṣṭasaprāṇānucarākulam || 35 ||
[Analyze grammar]

keśaśaivālavakrābjacakrāvartanadīśatam |
tarattuṅgataraṅgāḍhyavahadraktamahānadam || 36 ||
[Analyze grammar]

aṅgalagnāyudhoddhāravyagrārdhamṛtamānavam |
videśamṛtasākrandahutāṅgagajavājinam || 30 ||
[Analyze grammar]

prāṇāntasmṛtaputreṣṭamātṛdevaparābhidham |
hāhāhīhītikathitamarmacchedanavedanam || 38 ||
[Analyze grammar]

mriyamāṇamathaujiṣṭhadviṣṭaprārabdhasaṃcayam |
dantiyuddhāsamarthāgramṛtadeheṣṭadaivatam || 39 ||
[Analyze grammar]

mriyamāṇamahāvajñāśūrāśritapalāyanam |
aśaṅkitāsṛgāvartabhīmāspadagamotsukam || 40 ||
[Analyze grammar]

marmacchedaśarāghātavyathāviditaduṣkṛti |
kabandhabandhaprārabdhavetālavadanākramam || 41 ||
[Analyze grammar]

uhyamānadhvajacchatracārucāmarapaṅkajam |
kiratsaṃdhyāruṇaṃ dikṣu tejaskaṃ raktapaṅkajam || 42 ||
[Analyze grammar]

rathacakradharāvartaṃ raktārṇavamivāṣṭamam |
patākāphenapuñjāḍhyaṃ cārucāmarabudbudam || 43 ||
[Analyze grammar]

viparyastarathaṃ bhūmipaṅkamagnapuropamam |
utpātavātanirdhūtadrumaṃ vanamivātatam || 44 ||
[Analyze grammar]

kalpadagdhajagatprakhyaṃ munipītārṇavopamam |
ativṛṣṭihataṃ deśamiva projjhitamānavam || 45 ||
[Analyze grammar]

kalāpakuntavalitaṃ bhuśuṇḍīmaṇḍalākulam |
mattanāgaśatākāraśavatomaramudgaram || 46 ||
[Analyze grammar]

śilāśikharasaṃjātatālajālamivātatam |
taradraktanadītīrajātakuntonnatadrumam || 47 ||
[Analyze grammar]

nāgāṃsasyūtahetyoghavṛkṣāṃśukusumākulam |
kaṅkakṛṣṭāntrarasanāvṛndajālakitāmbaram || 48 ||
[Analyze grammar]

asṛksarittīrajātakuntonnatavanadrumam |
asṛksarovarordhvasthapatākānalinīgaṇam || 49 ||
[Analyze grammar]

raktakardamanirmagnanarāhūtasuhṛjjanam |
karīndrakuṇapāpātaniryadbhagnajanekṣitam || 50 ||
[Analyze grammar]

hetilūnalatairvṛkṣaiḥ saṃdigdhārdhakabandhakam |
asṛṅgadīvahaddhastikaṭakarpaṭanaugaṇam || 51 ||
[Analyze grammar]

raktasrotaḥsphuracchuklavastraḍiṇḍīrapiṇḍakam |
saṃcāraniyatakṣiprabhṛtyavicchinnamānavam || 52 ||
[Analyze grammar]

itaścetaśca nipatatkabandharavadānavam |
ūrdhvasthūlākṣacakraughacchinnasainyadravajjanam || 53 ||
[Analyze grammar]

raktaniḥsvanabhāṅkāraphetkārārdhamṛtāravam |
śilāmukhalaladraktadhārādhūtarajaḥkhagam || 54 ||
[Analyze grammar]

sutālottālavetālatālatāṇḍavasaṃkaṭam |
paryastarathadārvantarardhāntaritasadbhaṭam || 55 ||
[Analyze grammar]

antasthasajjīvabhaṭaspandispandanabhītidam |
raktakardamapūrṇāsyakiṃcijjīvakṛpācchavam || 56 ||
[Analyze grammar]

kiṃcijjīvanarodgrīvaduḥkhadṛṣṭaśvavāyasam |
ekāmiṣotkakravyādayuddhakolāhalākulam |
ekāmiṣārthayuddhehāmṛtakravyādasaṃkulam || 57 ||
[Analyze grammar]

vivṛttāsaṃkhyāśvadviradapuruṣādhīśvararathaprakṛttoṣṭragrīvāprasṛtarudhirodgārasusarit |
raṇodyānaṃ mṛtyostadabhavadaśuṣkāyudhalataṃ saśailaṃ kalpānte jagadiva viparyastamakhilam || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: