Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXVII

śrīvasiṣṭha uvāca |
raṇe rabhasanirlūnanaravāraṇadāruṇe |
ahaṃpūrvamahaṃpūrvamiti vṛndānupātini || 1 ||
[Analyze grammar]

ete cānye ca bahavastatra bhasmatvamāgatāḥ |
praviśantaḥ prayatnena śalabhā iva pāvake || 2 ||
[Analyze grammar]

atrānye madhyadeśīyā janā nodāhṛtā mayā |
tānimāñchṛṇu vakṣyāmi pakṣāṃllīlāmahībhṛtaḥ || 3 ||
[Analyze grammar]

taddehikāḥ śūrasenā guḍā aśvaghanāyakāḥ |
uttamajyotibhadrāṇi madamadhyamikādayaḥ || 4 ||
[Analyze grammar]

sālūkākodyamālāsyā daujñeyāḥ pippalāyanāḥ |
māṇḍavyāḥ pāṇḍunagarāḥ saugrīvādyā gurugrahāḥ || 5 ||
[Analyze grammar]

pāriyātrāḥ kurāṣṭrāśca yāmunodumbarā api |
rājyāhvā ujjihānāśca kālakoṭikamāthurāḥ || 6 ||
[Analyze grammar]

pāñcālā dharmāraṇyāśca tathaivottaradakṣiṇāḥ |
pāñcālakāḥ kurukṣetrāstathā sārasvatā janāḥ || 7 ||
[Analyze grammar]

avantīsyandanaśreṇīkuntipāñcanaderitaiḥ |
spandamānā vidravantī nipapāta mahābhṛgau || 8 ||
[Analyze grammar]

kośabrahmāvasānāśca cchinnā vastravatījanaiḥ |
bhūmau nipatitāḥ santo militā mattavāraṇaiḥ || 9 ||
[Analyze grammar]

śūrā dāśapurāḥ śastranikṛttodarakandharāḥ |
bāṇakṣitibhirākramya yojitā yojane hrade || 10 ||
[Analyze grammar]

dīrṇodaraviniryātasvāntratantrīniyantritāḥ |
śāntikāḥśāntasaṃcārāḥ piśāccaiścarvitā niśi || 11 ||
[Analyze grammar]

udravairbhadragiribhiḥ saṃgrāmādhvaradīkṣitaiḥ |
kṣoṇigarteṣu nikṣiptā maragāḥ kamaṭhā iva || 12 ||
[Analyze grammar]

pradrutā vidravadraktā vidrāvitamahārayaḥ |
daṇḍikāsthāniloddhūtā haihayairhariṇā iva || 13 ||
[Analyze grammar]

dantidantavinirbhinnā daradā dalitārayaḥ |
nītā raktamahānadyā drumāṇāṃ pallavā iva || 14 ||
[Analyze grammar]

nārācaiścarvitāścīnā jīrṇā jarjarajīvitāḥ |
jahurjalanidhau dehānbhārabhūtāniva sthitān || 15 ||
[Analyze grammar]

karṇāṭasubhaṭoḍḍīnakuntākalitakandharāḥ |
bhagnā naladaśūrāśca tārakānikarā iva || 16 ||
[Analyze grammar]

karīndramakaravyūharaṃhaḥsaṃhatahetayaḥ |
keśākeśikṛtārambhā vinedurdāśakāḥ śakāḥ || 17 ||
[Analyze grammar]

daśārṇāḥ pāśanirmuktaśrṛṅkhalā jālabhīravaḥ |
nilīnā raktajambāle vaitasāstimayo yathā || 18 ||
[Analyze grammar]

gurjarānīkanāśena gurjarīkeśaluñcanam |
vihitaṃ taṅgaṇottuṅganāsiśaṅkuśatai raṇe || 19 ||
[Analyze grammar]

siṣicuḥ śastrakarṇaughādvindubhyo nigaḍā guhān |
śaradhārāvanānīva vīrahetiprabhāmbudāḥ || 20 ||
[Analyze grammar]

bhuśuṇḍīmaṇḍaloddyotaśyāmārkotpātabhīruṣu |
ābhīreṣvarayaḥ peturgogaṇā hariteṣviva || 21 ||
[Analyze grammar]

kāntakāñcanakāntāsīttāmrasaṃgrāmavāhinī |
bhuktā gauḍabhaṭenāṅga nakhakeśanikarṣaṇaiḥ || 22 ||
[Analyze grammar]

raṇe naganayāsaṃkhyakavaccakranikṛntanaiḥ |
taṅgaṇāḥ kaṇaśaḥ kīrṇāḥ kaṅkagṛdhreṣubhāsakaiḥ || 23 ||
[Analyze grammar]

laguḍāloḍanoḍḍīnaṃ gauḍaṃ guḍuguḍāravam |
śrutvā gāndhāragāvo'gre dudruvurdraviḍā iva || 24 ||
[Analyze grammar]

ākāśagārṇavaprakhyo vahacchakakadambakaḥ |
akarotpārasīkānāṃ ghananaiśatamobhramam || 25 ||
[Analyze grammar]

mandarāhananoḍḍīnasvacchakṣīrārṇavodare |
vanānīvāyudhānyāsañchatruprāleyasānuni || 26 ||
[Analyze grammar]

yadambudairivoḍḍīnaṃ śastravṛndairnabhoṅgaṇe |
taddṛṣṭaṃ vīcivalanairlolaiḥ plutamivārṇave || 27 ||
[Analyze grammar]

śatacandraṃ sitacchatraiḥ śaraiḥ śalabhanirbharam |
śaktibhiḥ kila nīrandhraṃ dṛṣṭamākāśakānanam || 28 ||
[Analyze grammar]

vīrāsavasamākrandakāriṇaḥ kekayaiḥ kṛtāḥ |
kaṅkaiḥ kaṅkakulākrāntavyomoddhūlitamastakāḥ || 29 ||
[Analyze grammar]

kirātasainyakanyānāṃ kāmaṃ kalakalāravaiḥ |
aṅgairanaṅgatāṃ nītvā bhairavairiva garjitam || 30 ||
[Analyze grammar]

kāśaistaddehakāḥ krāṃtā adṛśyairmāyayā khagaiḥ |
nirdhūtapakṣaiḥ kṣubhitaiḥ pavanairiva pāṃsavaḥ || 31 ||
[Analyze grammar]

unmattāḥ suvinirdhūtāstyaktahetiraṇāmbarāḥ |
nārmadā narmanirmātṛ nanṛturjahasurjaguḥ || 32 ||
[Analyze grammar]

prakvaṇatkiṃkiṇījālaṃ śaktivarṣamupāgatam |
sālvabāṇānilodbhūtamagamatpṛṣadākṛti || 33 ||
[Analyze grammar]

śaivyāstu khaṇḍitāḥ kauntairbhramatkuntairvighaṭṭitāḥ |
śavībhūtā divaṃ nītā dṛṣṭā vidyādharā iva || 34 ||
[Analyze grammar]

dharādharaṇadharmiṇyā dhīrayā hīnasenayā |
luṇṭhitāḥ pāṇḍunagarāścalanollāsamātrataḥ || 35 ||
[Analyze grammar]

ta dehakāḥ pāñcanadairdalitā mattakāśibhiḥ |
kuntadantadrumoddāmā nagā iva mataṅgajaiḥ || 36 ||
[Analyze grammar]

brahmāvatsanakā nīpaiścakraiḥ kṛttā gatā mahīm |
sahayāḥ krakaconkṛttā vṛkṣāḥ kusumitā iva || 37 ||
[Analyze grammar]

śvetakākānanaṃ lūnaṃ kuṭhārairjaṭhareritaiḥ |
etaddadāha pārśvastho bhadreśaḥ śaravahninā || 38 ||
[Analyze grammar]

kāṣṭhayodhe nirālānaṃ magnā jīrṇā mataṅgajāḥ |
layamājagmurāyuddhamiddhegnāvindhanaṃ yathā || 39 ||
[Analyze grammar]

mitragartāstrigartāttā bhramitvordhvaṃ tṛṇopamam |
viviśurvyastamūrdhānaḥ pātālāntaṃ palāyitum || 40 ||
[Analyze grammar]

mandānilacalāmbhodhibhāsure māgadhe bale |
nirmagnā vanilā mandāḥ paṅke jīrṇagajā iva || 41 ||
[Analyze grammar]

cedayaścetanāṃ jahrustaṅgaṇānāṃ raṇāṅgaṇe |
puṣpāṇāṃ pathi śīrṇānāṃ saukumāryamivātapāḥ || 42 ||
[Analyze grammar]

kausalāḥ pauravārāvamasahanto'ntakā iva |
tairunmuktagadāprāsaśaraśaktyativṛṣṭayaḥ || 43 ||
[Analyze grammar]

babhūvurbhallakṛttāṅgā'vismayā vidrumadrumāḥ |
ivādrau vidravantyārdrasāndrāsṛksūryamūrtayaḥ || 44 ||
[Analyze grammar]

nārācaughamahāhetimārutādhūtamūrtayaḥ |
babhramurbhramarānīkabhāsurā jaladā iva || 45 ||
[Analyze grammar]

śaradhārādharā meghāḥ śarorṇāpūrṇameṣakāḥ |
śarapatrāvṛtā vṛkṣā bhramustadgarjanāgajāḥ || 46 ||
[Analyze grammar]

vanarājyajarājīrṇāḥ kandākasthalajantavaḥ |
atruṭanparamākṛṣṭāḥ pelavā iva tantavaḥ || 47 ||
[Analyze grammar]

ratheṣu dhvastacakreṣu nikhāte'mutra mūrdhasu |
nipeturjanasaṃghātā meghā iva vanādriṣu || 48 ||
[Analyze grammar]

śālatālavanaṃ prāpya janatāvalanaṃ vanam |
bhujāvakartanaṃ cāsīduttālaṃ sthāṇukānanam || 49 ||
[Analyze grammar]

nanardurnandanodyānasundaryo mattayauvanāḥ |
vanopavanadeśeṣu merorvīravarāśritāḥ || 50 ||
[Analyze grammar]

tāvattārāravaṃ reje sainyakānanamuttamam |
yāvanna parapakṣeṇa prāptaṃ kalpānalārciṣā || 51 ||
[Analyze grammar]

chinnāḥ piśācasaṃyuktā bhūtāpahṛtahetayaḥ |
pātayitvā yayuḥ karṇāndaśārṇāstarṇakā iva || 52 ||
[Analyze grammar]

jahurbhagneśvarāḥ kānti tāṃ jigīṣavanaujasā |
kāsayaḥ kamalānīva śuṣkasrotasvinaujasā || 53 ||
[Analyze grammar]

tuṣākā mesalaiḥ kīrṇāḥ śaraśaktyasimudgaraiḥ |
vidrutā narakaiḥ kṣiptāḥ kaṭakacchalanā api || 54 ||
[Analyze grammar]

kauntakṣetrāḥ prasthavāsaiḥ sthitvā yodhibhirāvṛtāḥ |
guṇā iva khalākrāntā gatā vyaktamaśaktatām || 55 ||
[Analyze grammar]

dvipayo bāhudhānānāṃ kṣaṇenādāya mastakam |
bhallaiḥ palāyyāśu gatā vilūnakamalā iva || 56 ||
[Analyze grammar]

mithaḥ sārasvatā nītvā ādināntaṃ kṛtājayaḥ |
paṇḍitā iva vādeṣu nodvignā na parājitāḥ || 57 ||
[Analyze grammar]

kharvagāḥ khaditāḥ kṣudrā yātudhānaiḥ parāvṛtāḥ |
tejaḥ paramamājagmuḥ śāntāgnaya ivendhanaiḥ || 58 ||
[Analyze grammar]

kiyadākhyāyata etajjihvānicayaiḥ kilālamākulitaḥ |
vāsukirapi varṇayituṃ na samartho raṇavaraṃ rāma || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: