Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXIV

śrīvasiṣṭha uvāca |
dūrāddūramabhiplutya śanairuccaiḥ padaṃ gate |
hastaṃ haste samālambya yāntyau dadṛśaturnabhaḥ || 1 ||
[Analyze grammar]

ekārṇavamivocchūnaṃ gambhīraṃ nirmalāntaram |
komalaṃ komalamarudāsaṅgasukhabhogadam || 2 ||
[Analyze grammar]

āhlādakamalaṃ saumyaṃ śūnyatāmbhonimajjanāt |
atyantaśuddhaṃ gambhīraṃ prasannamapi sajjanāt || 3 ||
[Analyze grammar]

śṛṅgasthanirmalāmbhodapīnodarasudhālaye |
viśaśramaturāśāsu pūrṇacandrodarāmale || 4 ||
[Analyze grammar]

siddhagandharvamandāramālāmodamanohare |
candramaṇḍalaniṣkrānte remāte madhurānile || 5 ||
[Analyze grammar]

sasnaturbhūrigharmānte taḍidraktābjasaṃkule |
sarasīva jalāpūramanthare meghamaṇḍale || 6 ||
[Analyze grammar]

bhūtalaughamahāśailamṛṇālāṅkurakoṭiṣu |
dikṣu babhramatuḥ svairaṃ bhramaryau sarasīṣviva || 7 ||
[Analyze grammar]

dhārāgṛhadhiyā dhīragaṅgānirjharadhāriṇi |
bhrematurvātavikṣubdhameghamaṇḍalamaṇḍape || 8 ||
[Analyze grammar]

tato madhuragāminyau viśrāmyantyau svaśaktitaḥ |
śūnye dadṛśaturvyoma mahārambhātimantharam || 9 ||
[Analyze grammar]

adṛṣṭapūrvamanyonyaṃ sarvasaṃkaṭakoṭaram |
apūryamāṇamāśūnyaṃ jagatkoṭiśatairapi || 10 ||
[Analyze grammar]

uparyuparyuparyuccairanyairanyairvṛtaṃ pṛthak |
vicitrābharaṇākārairbhūtalaiḥ suvimānakaiḥ || 11 ||
[Analyze grammar]

paritaḥ pūritavyomnāṃ mervādikulabhūbhṛtām |
padmarāgataṭoddyotaiḥ kalpajvālopamodaram || 12 ||
[Analyze grammar]

muktāśikharabhāpūrairhimavatsānusundaram |
kāñcanādristhalārcirbhiḥ kāñcanasthalabhāsuram || 13 ||
[Analyze grammar]

mahāmarakatābhābhiḥ śādvalasthalanīlimam |
draṣṭṛdṛśyakṣayāsaktajātadhvāntotthakālimam || 14 ||
[Analyze grammar]

pārijātalatālolavimānagaṇaketanam |
ato mañjarikākāramiva vaidūryabhūtalam || 15 ||
[Analyze grammar]

manovegamahāsiddhajitavātagamāgamam |
vimānagṛhadevastrīgeyavādyasaghuṃghumam || 16 ||
[Analyze grammar]

trailokyavarabhūtaughasaṃcārāviralāntaram |
anyonyādṛṣṭasaṃcārasurāsurakulākulam || 17 ||
[Analyze grammar]

paryantasthitakūṣmāṇḍarakṣaḥpaiśācamaṇḍalam |
vātaskandhamahāvegavahadvaimānikavrajam || 18 ||
[Analyze grammar]

vahadvimānasītkāramuṣṭigrāhyaghanadhvani |
graharkṣaghanasaṃcārātpracaladvātayantrakam || 19 ||
[Analyze grammar]

nikaṭātapadagdhālpasiddhasiddhojjhitāspadam |
arkāśvamukhavātāstadagdhamugdhavimānakam || 20 ||
[Analyze grammar]

lokapālāpsarovṛndasaṃcārācāracañcalama |
devyantaḥpurikādagdhadhūpadhūmāmbudāmbaram || 21 ||
[Analyze grammar]

svasvargāhūtadevastrīsvāṅgavibhraṣṭabhūṣaṇam |
sāmānyasiddhasaṅghogratejaḥpuñjatamobalam || 22 ||
[Analyze grammar]

valavatsiddhasaṃghaṭṭagamāgamavighaṭṭitaiḥ |
ghanaiḥ sāṃśukapārśvasthahimavanmerumandaram || 23 ||
[Analyze grammar]

kākolūkairgṛdhrabhāsai rāśibhūtaiścalairvṛtam |
nṛtyadbhirḍākinīsaṅghaistaraṅgairiva vāridhim || 24 ||
[Analyze grammar]

pravṛttairyoginīsaṅghaiḥ śvakākoṣṭrakharānanaiḥ |
nirarthaṃ yojanaśataṃ gatvāgacchadbhirāvṛtam || 25 ||
[Analyze grammar]

lokapālapurodhvāntadhūmadhūmre'bhramandire |
siddhagandharvamithunaprārabdhasuratotsavam || 26 ||
[Analyze grammar]

svargagītastavonmattamadanākrāntamārgagam |
anāratavahaddhiṣṇyacakralakṣitapakṣakam || 27 ||
[Analyze grammar]

vātaskandhanikhātontarvahattripathagājalam |
āścaryālokanavyagrasaṃcarattridaśārbhakam || 28 ||
[Analyze grammar]

sadehasaṃcaradvajracakraśūlāsiśaktimat |
kvacinnirbhitti bhavanaṃ gāyannāradatumburu || 29 ||
[Analyze grammar]

meghamārgamahāmeghamahārambhākulaṃ kvacit |
citranyastasamākāramūkakalpāntavāridam || 30 ||
[Analyze grammar]

utpatatkajjalādrīndrasundarāmbhodharaṃ kvacit |
kvacitkanakaniṣpandakāntatāpāntavāridam || 31 ||
[Analyze grammar]

kvaciddigdāhatāpāḍhyamṛṣyamūkāmbudāṃśukam |
kvacinniṣpavanāmbhodhisaṃrambhaṃ śūnyatājalam || 32 ||
[Analyze grammar]

kvacidvātanadīprauḍhavimānatṛṇapallavam |
kvaciccaladalivrātapṛṣṭhatvakkāntinirmalam || 33 ||
[Analyze grammar]

kvacinmerunadīkalpavātadhūlividhūsaram |
kvacidvimānagīrvāṇaprabhācitrabalāṅgakam || 34 ||
[Analyze grammar]

kvacinnirambaronnṛttamātṛmaṇḍalamālitam |
kvacinnityaṃ navakṣībakṣubdhayogīśvarīgaṇam || 35 ||
[Analyze grammar]

kvacicchāntasamādhisthaviśrāntamunimālitam |
samaṃ dūrāstasaṃrambhasādhucittamanoharam || 36 ||
[Analyze grammar]

gāyatkinnaragandharvasurastrīmaṇḍalaṃ kvacit |
kvacitstabdhapurākīrṇaṃ vahatpuravaraṃ kvacit || 37 ||
[Analyze grammar]

kvacidrudrapurāpūrṇaṃ kvacidbrahmamahāpuram |
kvacinmāyākṛtapuraṃ kvacidāgāmipattanam || 38 ||
[Analyze grammar]

kvacidbhramaccandrasaraḥ kvacitstabdhamayaṃsaraḥ |
kvacitsaratsiddhagaṇaṃ kvacidindukṛtodayam || 39 ||
[Analyze grammar]

kvacitsūryodayamayaṃ kvacidrātritamomayam |
kvacitsaṃdhyāṃśukapilaṃ kvacinnīhāradhūsaram || 40 ||
[Analyze grammar]

kvaciddhimābhradhavalaṃ kvacidvarṣatpayodharam |
kvacitsthala ivākāśa eva viśrāntalokapam || 41 ||
[Analyze grammar]

ūrdhvādhogamanavyagrasurāsuragaṇaṃ kvacit |
pūrvāparottarāyāmyadiksaṃcārākulaṃ kvacit || 42 ||
[Analyze grammar]

api yojanalakṣāṇi kvacidduṣprāpabhūdharam |
avināśitamaḥpūrṇaṃ dṛṣadgarbhopamaṃ kvacit || 43 ||
[Analyze grammar]

avināśibṛhattejaḥ kvacidarkānalopamam |
himānījaṭharāśītaṃ kvaciccandrādisadmasu || 44 ||
[Analyze grammar]

kvacidvahatpurovṛttakalpavṛkṣalatāvanam |
kvaciddaityahatottuṅgaprapataddevapattanam || 45 ||
[Analyze grammar]

vaimānikanipātena vahilekhāṅkitaṃ kvacit |
kvacitketuśatotpātamithaḥsaṃghaṭṭapaṭṭitam || 46 ||
[Analyze grammar]

kvacicchubhagrahagaṇapragṛhītāgryamaṇḍalam |
kvacidrātritamovyāptaṃ kvaciddivasabhāsvaram || 47 ||
[Analyze grammar]

kvacidudgarjadambhodaṃ kvacinmūkāmalāmbudam |
vātāvakīrṇaśuklābhrakhaṇḍapuṣpottaraṃ kvacit || 48 ||
[Analyze grammar]

kvacidatyantaniḥśūnyamavadātamanantaram |
ānandamṛduśāntācchaṃ jñasyeva hṛdayaṃ tatam || 4 ||
[Analyze grammar]

śukravāhanabhekaughaiḥ kvacidgalakṛtāravam |
śūnyatāvārivalitaṃ kṣetramākāśavāsinām || 50 ||
[Analyze grammar]

mayūrahemacūḍādipakṣibhiḥ kvacidāvṛtam |
vidyādharīṇāṃ devīnāṃ vāhanairvihitāspadaiḥ || 51 ||
[Analyze grammar]

kvacidabhrāntaronnṛtyadguhamāyūramaṇḍalam |
kvacidagniśukaiḥ śyāmaṃ śādvalānāmiva sthalam || 52 ||
[Analyze grammar]

kvacitpreteśamahiṣamahimnā vāmanāmbudam |
kvacidaśvaistṛṇagrāmaśaṅkāgrastāsitāmbudam || 53 ||
[Analyze grammar]

kvaciddevapuravyāptaṃ kvaciddaityapurānvitam |
anyonyāprāpyanagaraṃ nagarandhrakarānilam || 54 ||
[Analyze grammar]

kvacitkulācalākāranṛtyadbhairavabhāsuram |
kvacitsapakṣaśailendrasamanṛtyadvināyakam || 55 ||
[Analyze grammar]

kvaciddhargharavātaughapakṣaproḍḍīnaparvatam |
kvacidgandharvanagarasurastrīvṛndabandhuram || 56 ||
[Analyze grammar]

kvacidvahadgiridhvastavṛkṣalakṣocchritāmbudam |
kvacinmāyākṛtākāśanalinījalaśītalam || 57 ||
[Analyze grammar]

kvacidindukarākṛṣṭiśītalāhlādamārutam |
kvacittaptānilādagdhadrumaparvatavāridam || 58 ||
[Analyze grammar]

kvacidatyantasaṃśāntavātādekāntanirdhvani |
kvacitparvatatulyābhraśikhākūṭaśatodayam || 59 ||
[Analyze grammar]

kvacitprāvṛḍbhavonmattaghanābhraravaghargharam |
kvacitsurāsuragaṇapravṛttaraṇadugamam || 60 ||
[Analyze grammar]

kvacidvyomābjinīhaṃsīsvanāhūtābjavāhanam |
kvacinmandākinītīranalinīluṇṭhakānilam || 61 ||
[Analyze grammar]

svaśarīreṇa gaṅgādisaritāṃ sannidhānataḥ |
proḍḍīnamatsyamakarakulīrāmbujakūrmakam || 62 ||
[Analyze grammar]

pātālagārkajanitabhūcchāyākākacopanaiḥ |
kvacitkvacinmaṇḍaleṣu grastacandrārkamaṇḍalam || 63 ||
[Analyze grammar]

kvacitsargānilādhūtamāyākusumakānanam |
patatpuṣpahimāsāratrasadvaimānikāṅganam || 64 ||
[Analyze grammar]

udumbarodaramaśakakramabhramajjagattrayāntaragatabhūtasaṃcayam |
vilaṅghya tadvaralalane khamuccakairmahītalaṃ punarapi gantumudyate || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: