Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVIII

śrīvasiṣṭha uvāca |
itthaṃ vinodayāmīdaṃ duḥkhadaṃ cittamityalam |
bodhayitveṅgitairbhūpānāsthānādutthitātha sā || 1 ||
[Analyze grammar]

praviśyāntaḥpuraṃ bhartuḥ pārśve'ntaḥpuramaṇḍape |
viveśa puṣpaguptasya cintayāmāsa cetasā || 2 ||
[Analyze grammar]

aho vicitrā māyeyamete'smatpuramānavāḥ |
bahirantaravaddeśe tatra ceha ca saṃsthitāḥ || 3 ||
[Analyze grammar]

tālītamālahiṃtālamālitā girayo'pyamī |
yathā tatra tathehāpi bata māyeyamātatā || 4 ||
[Analyze grammar]

ādarśe'ntarbahiścaiva yathā śailo'nubhūyate |
bahirantaścidādarśe tathā sargo'nubhūyate || 5 ||
[Analyze grammar]

tatra bhrāntimayaḥ sargaḥ kaḥ syātkaḥ pāramārthikaḥ |
iti pṛcchāmi vāgīśāmabhyarcyoktamasaṃśayam || 6 ||
[Analyze grammar]

iti niścitya tāṃ devīṃ pūjayāmāsa sā tadā |
dadarśa ca puraḥ prāptāṃ kumārīrūpadhāriṇīm || 7 ||
[Analyze grammar]

bhadrāsanagatāṃ devīmupaviśya purogatā |
paramārthamahāśaktiṃ līlā'pṛcchadbhuvi sthitā || 8 ||
[Analyze grammar]

līlovāca |
anukampyasya no devi bhajantyudvegamuttamāḥ |
tvayeva kila sargādau sthāpitā sthitiruttamā || 9 ||
[Analyze grammar]

tadidaṃ yatpuraḥ prahvā pṛcchāmi parameśvari |
tadbrūhi tvatkṛto nūnaṃ saphalo me'stvanugrahaḥ || 10 ||
[Analyze grammar]

asyādarśo jagannāmnaḥ khādapyadhikanirmalaḥ |
yasya yojanakoṭīnāṃ koṭayo'vayavo manāk || 11 ||
[Analyze grammar]

niḥsaṃdhitavacojyotirghano mṛdusuśītalaḥ |
acetyaciditi khyāto nāmnā nirbhittiragrataḥ || 12 ||
[Analyze grammar]

dikkālakalanākāśaprakāśaniyatikramāḥ |
yatreme pratibimbanti parāṃ pariṇatiṃ gatāḥ || 13 ||
[Analyze grammar]

trijagatpratibimbaśrīrbahirantaśca saṃsthitā |
tatra vai kṛtrimā kā syātkāsau vā syādakṛtrimā || 14 ||
[Analyze grammar]

śrīdevyuvāca |
akṛtrimatvaṃ sargasya kīdṛśaṃ vada sundari |
kīdṛśaṃ kṛtrimatvaṃ syādyathāvatkathayeti me || 15 ||
[Analyze grammar]

līlovāca |
yathāhamiha tiṣṭhāmi tvaṃ ca devi sthitāmbike |
asāvakṛtrimaḥ sarga iti deveśi vedmyaham || 16 ||
[Analyze grammar]

yatrādhunā sa bhartā me sthitaḥ sargaḥ sa kṛtrimaḥ |
ahaṃ manye yataḥ śūnyo deśakālādyapūrakaḥ || 17 ||
[Analyze grammar]

śrīdevyuvāca |
kṛtrimo'kṛtrimātsargānna kadācana jāyate |
nahi kāraṇataḥ kāryamudetyasadṛśaṃ kvacit || 18 ||
[Analyze grammar]

līlovāca |
dṛśyate kāraṇātkāryaṃ suvilakṣaṇamambike |
ambvādātumaśaktā mṛddhaṭastajjastadāspadam || 19 ||
[Analyze grammar]

śrīdevyuvāca |
saṃpadyate hi yatkāryaṃ kāraṇaiḥ sahakāribhiḥ |
mukhyakāraṇavaicitryaṃ kiṃcittatrāvalokyate || 20 ||
[Analyze grammar]

vada tadbhartṛsargasya kiṃ pṛthvyādiṣu kāraṇam |
tadbhūmaṇḍalato bhūtirjātā tatra varānane || 21 ||
[Analyze grammar]

gataṃ cedita uḍḍīya kutaḥ syādiha bhūtalam |
sahakārīṇi kānīva kāraṇānyatra kāraṇe || 22 ||
[Analyze grammar]

kāraṇānāmabhāve'pi yodeti sahakāritā |
tatpūrvakāraṇānnānyatsarveṇetyanubhūyate || 23 ||
[Analyze grammar]

līlovāca |
smṛtiḥ sā devi madbhartustathā sphāratvamāgatā |
smṛtistatkāraṇaṃ vedmi sargo'yamiti niścayaḥ || 24 ||
[Analyze grammar]

śrīdevyuvāca |
smṛtirākāśarūpā ca yathā tajjastathaiva te |
bhartuḥ sargo'nubhūto'pi sa vyomaiva tathābale || 25 ||
[Analyze grammar]

līlovāca |
smṛtyākāśamayaḥ sargo yathā bharturmamoditaḥ |
tathaivemamahaṃ manye sa sargo'tra nidarśanam || 26 ||
[Analyze grammar]

śrīdevyuvāca |
evametadasatsargo bhartustairbhāti bhāsuraḥ |
tathaivāyamihābhāti paśyāmyetadahaṃ sute || 27 ||
[Analyze grammar]

līlovāca |
yathā patyuramūrto'smātsargātsargo bhramātmakaḥ |
jātastathā kathaya me jagadbhramanivṛttaye || 28 ||
[Analyze grammar]

śrīdevyuvāca |
prāksmṛterbhrāntimātrātmā sargo'yamudito yathā |
svapnabhramātmako bhāti tathedaṃ kathyate śṛṇu || 29 ||
[Analyze grammar]

asti kvaciccidākāśe kvacitsaṃsāramaṇḍapaḥ |
ākāśakācadalavatsaṃsthānācchāditākṛtiḥ || 30 ||
[Analyze grammar]

merustambhasthalokeśapurandhrīśālabhañjikaḥ |
caturdaśāpavarakastrigarto bhānudīpakaḥ || 31 ||
[Analyze grammar]

koṇasthabhūtavalmīkavyāptaparvataloṣṭakaḥ |
anekaputrajaraṭhaprajeśabrāhmaṇāspadam || 32 ||
[Analyze grammar]

jīvaughakośakārāḍhyo vyomordhvatalakālimā |
nabhonivāsasiddhaughamaśakāhitaghuṃghumaḥ || 33 ||
[Analyze grammar]

payodagṛhadhūmograjālāvalitakoṇakaḥ |
vātamārgamahāvaṃśasthitavaimānakīṭakaḥ || 34 ||
[Analyze grammar]

surāsurādidurbālalīlākalakalākulaḥ |
lokāntarapuragrāmabhāṇḍopaskaranirbharaḥ || 35 ||
[Analyze grammar]

saraḥsrotobdhisarasījalokṣitamahītalaḥ |
pātālabhūtalasvargabhāgabhāsurakoṭaraḥ || 36 ||
[Analyze grammar]

tatra kasmiṃścidekasminkoṇeṣvambarakoṭare |
śailaloṣṭataleṣveko girigrāmakagartakaḥ || 37 ||
[Analyze grammar]

tasminnadīśailavanopagūḍhe sāgniḥ sadāraḥ sutavānarogaḥ |
gokṣīravān rājabhayādvimuktaḥ sarvātithirdharmaparo dvijo'bhūt || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: