Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVII

śrīsarasvatyuvāca |
śavībhūtamimaṃ vatse bhartāraṃ puṣpapuñjake |
ācchādya sthāpayainaṃ tvaṃ punarbhartāramepyasi || 1 ||
[Analyze grammar]

puṣpāṇi mlānimeṣyanti no nacaiṣa vinaṅkṣyati |
bhūyaśca tava bhartṛtvamacireṇa kariṣyati || 2 ||
[Analyze grammar]

etadīyaśca jīvo'sāvākāśaviśadastava |
na nirgamiṣyati kṣipramito'ntaḥpuramaṇḍapāt || 3 ||
[Analyze grammar]

ṣaṭpadaśreṇinayanā samākarṇyeti bandhubhiḥ |
sā samāśvāsitāgatya payobhiriva padminī || 4 ||
[Analyze grammar]

patiṃ saṃsthāpya tatraiva puṣpapūrapragopitam |
kiṃcidāśvāsitā'tiṣṭhaddaridreva nidhāninī || 5 ||
[Analyze grammar]

tasminneva dine saiṣā tasmiñchuddhāntamaṇḍape |
ardharātre parijane sarvasminnidrayā hṛte || 6 ||
[Analyze grammar]

jñaptiṃ bhagavatīṃ devīṃ śuddhadhyānamahādhiyā |
duḥkhādāhvāyayāmāsa sovāca samupetya tām || 7 ||
[Analyze grammar]

kiṃ smṛtāsmi tvayā vatse dhatse kimiti śokitām |
saṃsārabhrāntayo bhānti mṛgatṛṣṇāmbuvattadhā || 8 ||
[Analyze grammar]

līlovāca |
kva mamāvasthito bhartā kiṃ karotyatha kīdṛśaḥ |
samīpaṃ naya māṃ tasya naikā śaknomi jīvitum || 9 ||
[Analyze grammar]

śrīdevyuvāca |
cittākāśaṃ cidākāśamākāśaṃ ca tṛtīyakam |
dvābhyāṃ śūnyataraṃ viddhi cidākāśaṃ varānane || 10 ||
[Analyze grammar]

taccidākāśakośātma cidākāśaikabhāvanāt |
avidyamānamapyāśu dṛśyate'thānubhūyate || 11 ||
[Analyze grammar]

deśāddeśāntaraprāptau saṃvido madhyameva yat |
nimiṣeṇa cidākāśaṃ tadviddhi varavarṇini || 1 ||
[Analyze grammar]

tasminnirastaniḥśeṣasaṃkalpā sthitimeṣi cet |
sarvātmakaṃ padaṃ tattvaṃ tvaṃ tadāpnoṣyasaṃśayam || 13 ||
[Analyze grammar]

atyantābhāvasaṃpattyā jagataścaitadāpyate |
nānyathā madvareṇāśu tvaṃ tu prāpsyasi sundari || 14 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityuktvā sā yayau devī divyamātmīyamāspadam |
līlā tu līlayaivāsīnnirvikalpasamādhibhāk || 15 ||
[Analyze grammar]

tattatyāja nimeṣeṇa sāntaḥkaraṇapañjaram |
svadehaṃ khamivoḍḍīnā muktanīḍā vihaṃgamī || 16 ||
[Analyze grammar]

dadarśa khasthā bhartāraṃ tasminnevālayāmbare |
saṃsthitaṃ pṛthivīpālamāsthāne bahurājani || 17 ||
[Analyze grammar]

siṃhāsane samārūḍhaṃ jayajīveti saṃstutam |
prastutaṃ maṇḍalānīkakāryamāhartumādṛtam || 18 ||
[Analyze grammar]

patākāmañjarīkīrṇarājadhānīgṛhasthitam |
pūrvadvārasthitāsaṃkhyamuniviprarṣimaṇḍalam || 19 ||
[Analyze grammar]

dakṣiṇadvāragāsaṃkhyarājarājeśamaṇḍalam |
paścimadvāragāsaṃkhyalalanālokamaṇḍalam || 20 ||
[Analyze grammar]

uttaradvāragāsaṃkhyarathahastyaśvasaṃkulam |
ekabhṛtyavinirṇītadakṣiṇāpathavigraham || 21 ||
[Analyze grammar]

karṇāṭanātharacitapūrvadeśakriyākramam |
surāṣṭrādhipanirṇītasarvamlecchottarāpatham || 22 ||
[Analyze grammar]

māladeśasamākrāntasarvapāścātyataṅgaṇam |
dakṣiṇābdhitaṭāyātalaṅkādūtavinoditam || 23 ||
[Analyze grammar]

pūrvābdhitaṭamāhendrasiddhoktagaganāpagam |
uttarābdhitaṭāyātadūtavarṇitaguhyakam || 24 ||
[Analyze grammar]

paścimābdhitaṭālokavarṇitāstamadyakramam |
asaṃkhyavaddhabhūpālakalākīrṇākhilājiram || 25 ||
[Analyze grammar]

yajñavāṭapaṭhadvipra jitatūryāgraniḥsvanam |
bandikolāhalollāsapratiśrudvanakuñjaram || 26 ||
[Analyze grammar]

geyavādyodyatadhvānapradhvanadgaganāntaram |
hayahastirathārājirajomeghaghanāmbaram || 27 ||
[Analyze grammar]

puṣpakarpūradhūpāḍhyaṃ gandhāmoditaparvatam |
sarvamaṇḍalasaṃbhāraracitānekaśāsanam || 28 ||
[Analyze grammar]

yaśaḥkarpūrajaladasuśubhrāmbaraparvatam |
rodasīstambhabhūtaikasvapratāpajitārkakam || 29 ||
[Analyze grammar]

ārambhamantharodārakāryasaṃvyagrabhūmipam |
nānānagaranirmāṇasodyogasthapatīśvaram || 30 ||
[Analyze grammar]

papātātha mahārambhā sā tāṃ narapateḥ sabhām |
vyomātmikā vyomamayīṃ mihikevāmbarāṭavīm || 31 ||
[Analyze grammar]

bhramantīṃ tatra tāmagre dadṛśuste na kecana |
saṃkalpamātraracitāṃ puruṣāḥ kāminīmiva || 32 ||
[Analyze grammar]

tathā te tāṃ na dadṛśuḥ saṃcarantīṃ purogatām |
anyasaṃkalparacitāmanyena nagarīṃ yathā || 33 ||
[Analyze grammar]

prāktanāneva tānsarvānsvāndadarśa sabhāgatān |
bhūbhṛteva susaṃprajñānnagarānnagarāntaram || 34 ||
[Analyze grammar]

taddeśāṃstatsamācārāṃstathā tāneva bālakān |
tā eva bālavanitāstāṃstāneva ca mantriṇaḥ || 35 ||
[Analyze grammar]

tāneva bhūmipālāṃśca tāṃstāneva ca paṇḍitān |
tāneva narmasacivānbhṛtyāṃstāneva tādṛśān || 36 ||
[Analyze grammar]

athānyānapyapūrvāṃśca paṇḍitānsuhṛdastathā |
vyavahārāṃstathānyāṃśca paurānanyāṃstathaiva ca || 37 ||
[Analyze grammar]

madhyāhnakāle divase ghanadāvākulā diśaḥ |
antarikṣaṃ sacandrārkaṃ sāmbhodapavanadhvani || 38 ||
[Analyze grammar]

mahīruhanadīśailapurapattanamaṇḍitam |
nānānagaravinyāsa jaṅgalagrāmasaṃkulam || 39 ||
[Analyze grammar]

dviraṣṭavarṣaṃ bhūpālaṃ prāktanyā jarasojjhitam |
prāktanīṃ janatāṃ sarvāṃ samastāngrāmavāsinaḥ || 40 ||
[Analyze grammar]

sā tānālokya lalanā cintāparavaśābhavat |
tasminnagaravāstavyāḥ kiṃ te sarve mṛtā iti || 41 ||
[Analyze grammar]

punaḥ prajñaptibodhena prāktanāntaḥpuraṃ gatā |
kṣaṇena ca dadarśātra sārdharātre tathaiva tān || 42 ||
[Analyze grammar]

atha sotthāpayāmāsa nidrākrāntaṃ sakhījanam |
āha cātīva me duḥkhamāsthānaṃ dīyatāmiti || 43 ||
[Analyze grammar]

bhartuḥ siṃhāsanasyāsya pārśve tiṣṭhāmyahaṃ yadi |
paśyāmi svabhyasaṃghātaṃ tatprajīvāmi nānyathā || 44 ||
[Analyze grammar]

sa rājaparivāro'tha tayetyukte yathākramam |
āsīdvinidraḥ saṃvyagraḥ sarvaḥ sarvasvakarmaṇi || 45 ||
[Analyze grammar]

paurānsabhyātsamānetuṃ yayuryāṣṭīkapaṅktayaḥ |
vyavahāraṃ kalayitumurvyāmarkakarā iva || 46 ||
[Analyze grammar]

āsthānabhūmiṃ bhṛtyāśca mārjayāmāsurādṛtāḥ |
prāvṛṭpayodamalina khaṃ śaradvāsarā iva || 47 ||
[Analyze grammar]

aṅgaṇaṃ prati dīpaughāstasthuḥ pītatamombhasaḥ |
āścaryadarśanāyeva saṃprāptā ṛkṣapaṅktayaḥ || 48 ||
[Analyze grammar]

janatāḥ pūrayāmāsuḥ pūrairajirabhūmikāḥ |
abdhīnpralayasaṃśuṣkānpurāsarga ivāmbhasā || 49 ||
[Analyze grammar]

ājagmurmantrisāmantāḥ svaṃsvaṃ sthānamaninditāḥ |
trailokye punarutpanne lokapālā yathā diśaḥ || 50 ||
[Analyze grammar]

vavurākīrṇakarpūrasāndrāvaśyāyaśītalāḥ |
utphullakusumodvāntamāṃsalāmoditānilāḥ || 51 ||
[Analyze grammar]

paryanteṣu pratīhārāstasthurdhavalavāsasaḥ |
ṛṣyamūkārkatāpārtameghamālā ivādriṣu || 52 ||
[Analyze grammar]

prabhāpītatamaḥ puñjāḥ petuḥ puṣpotkarā bhuvi |
caṇḍamārutavidhvastāstārakānikarā iva || 53 ||
[Analyze grammar]

āsthānaṃ pūrayāmāsurmahīpālānuyāyinaḥ |
utphullakamalotkīrṇaṃ haṃsā iva sarovaram || 54 ||
[Analyze grammar]

siṃhāsanasamīpasthe haimacitrāsane nave |
upāviśadasau līlā līleva smaracetasi || 55 ||
[Analyze grammar]

dadarśa tānnṛpānsarvānpūrvāneva yathāsthitān |
gurūnāryānsakhīnsabhyānsuhṛtsaṃbandhibāndhavān || 56 ||
[Analyze grammar]

sakalameva hi pūrvavadeva sā samavalokya mudaṃ paramāṃ yayau |
nṛpatirāṣṭrajanaṃ khalu jīvanābhyuditayā ca babhau śaśivacchriyā || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: