Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter XVI
śrīvasiṣṭha uvāca |
bhūtalāpsarasā sārdhamananyadayitāpatiḥ |
akṛtrimapremarasaṃ sa reme kāntayā tayā || 1 ||
[Analyze grammar]
udyānavanagulmeṣu tamālagahaneṣu ca |
puṣpamaṇḍaparamyeṣu latāvalayasadmasu || 2 ||
[Analyze grammar]
puṣpāntaḥpuraśayyāsu puṣpasaṃbhāravīthiṣu |
vasantodyānadolāsu krīḍāpuṣkariṇīṣu ca || 3 ||
[Analyze grammar]
candanadrumaśaileṣu saṃtānakataleṣu ca |
kadambanīpageheṣu pāribhadrodareṣu ca || 4 ||
[Analyze grammar]
vikasatkundamandāramakarandasugandhiṣu |
vasantavanajāleṣu kūjatkokilapakṣiṣu || 5 ||
[Analyze grammar]
nānāraṇyatṛṇānāṃ ca sthaleṣu mṛdudīptiṣu |
nirjhareṣu tarattārasīkarāsāravarṣiṣu || 6 ||
[Analyze grammar]
śailānāṃ maṇimāṇikyaśilānāṃ phalakeṣu ca |
devarṣimunigeheṣu dūrapuṇyāśrameṣu ca || 7 ||
[Analyze grammar]
kumudvatīṣu phullāsu smerāsu nalinīṣu ca |
vanasthalīṣu kṛṣṇāsu phullāsu phalinīṣu ca || 8 ||
[Analyze grammar]
surataiḥ suratāruṇyaiḥ sundaraḥ sundarehitaiḥ |
īhitaiḥ peśalānyonyaghanapremarasādhikaiḥ || 9 ||
[Analyze grammar]
prahelikābhirākhyānaistathā cākṣaramuṣṭibhiḥ |
aṣṭāpadairbahudyūtaistathā gūḍhacaturthakaiḥ || 10 ||
[Analyze grammar]
nāṭikākhyāyikābhiśca ślokairvindumatikramaiḥ |
deśakālavibhāgaiśca nagaragrāmaceṣṭitaiḥ || 11 ||
[Analyze grammar]
sragdāmamālāvalitairnānābharaṇayojanaiḥ |
līlāvilolacalanairvicitrarasabhojanaiḥ || 12 ||
[Analyze grammar]
ārdrakuṅkumakarpūratāmbūlīdalacarvaṇaiḥ |
phullapuṣpalatāguñjādehagopanakhavraṇaiḥ || 13 ||
[Analyze grammar]
samālambhanalīlābhirmālāpraharaṇakramaiḥ |
gṛhe kusumadolābhiranyonyaṃ dolanakramaiḥ || 14 ||
[Analyze grammar]
nauyānayugmahastyaśvadāntoṣṭrādigamāgamaiḥ |
jalakelivilāsena parasparasamukṣaṇaiḥ || 15 ||
[Analyze grammar]
nṛtyagītakalālāsyatālatāṇḍavamaṇḍanaiḥ |
saṃgītakaiḥ saṃkathanairvīṇāmurajavādanaiḥ || 16 ||
[Analyze grammar]
udyāneṣu sarittīravṛkṣeṣu varavīthiṣu |
antaḥpureṣu harmyeṣu phulladolāvadolanaiḥ || 17 ||
[Analyze grammar]
sā tathā sukhasaṃvṛddhā tasya praṇayinī priyā |
ekadā cintayāmāsa subhrūḥ saṃkalpaśālinī || 18 ||
[Analyze grammar]
prāṇebhyo'pi priyo bhartā mamaiṣa jagatīpatiḥ |
yauvanollāsavānśrīmānkathaṃ syādajarāmaraḥ || 19 ||
[Analyze grammar]
bhartrānena sahottuṅgastanī kusumasadmasu |
kathaṃ svairaṃ ciraṃ kāntā rame yugaśatānyaham || 20 ||
[Analyze grammar]
tathā yate yatnamatastapojapayamehitaiḥ |
rajanīśamukho rājā yathā syādajarāmaraḥ || 21 ||
[Analyze grammar]
jñānavṛddhāṃstapovṛddhānvidyāvṛddhānahaṃ dvijān |
pṛcchāmi tāvanmaraṇaṃ kathaṃ na syānnṛṇāmiti || 22 ||
[Analyze grammar]
ityānīyātha saṃpūjya dvijānpapraccha sā natā |
amaratvaṃ kathaṃ viprā bhavediti punaḥpunaḥ || 23 ||
[Analyze grammar]
viprā ūcuḥ |
tapojapayamairdevi samastāḥ siddhasiddhayaḥ |
saṃprāpyante'maratvaṃ tu na kadācana labhyate || 24 ||
[Analyze grammar]
ityākarṇya dvijamukhāccintayāmāsa sā punaḥ |
idaṃ svaprajñayaivāśu bhītā priyaviyogataḥ || 25 ||
[Analyze grammar]
maraṇaṃ bharturagre me yadi daivādbhaviṣyati |
tatsarvaduḥkhanirmuktā saṃsthāsye sukhamātmani || 26 ||
[Analyze grammar]
atha varṣasahasreṇa bhartādau cenmariṣyati |
tatkariṣye tathā yena jīvo gehānna yāsyati || 27 ||
[Analyze grammar]
tadbhramadbhartṛjīve'sminnije śuddhāntamaṇḍape |
bhartrā vilokitā nityaṃ nivatsyāmi yathāsukham || 28 ||
[Analyze grammar]
adyaivārabhyaitadartha devīṃ jñaptiṃ sarasvatīm |
japopavāsaniyamairātoṣaṃ pūjayāmyaham || 29 ||
[Analyze grammar]
iti niścitya sā nāthamanuktvaiva varāṅganā |
yathāśāstraṃ cacārograṃ tathā niyamamāsthitā || 30 ||
[Analyze grammar]
trirātrasya trirātrasya paryante kṛtapāraṇā |
devadvijaguruprājñavidvatpūjāparāyaṇā || 31 ||
[Analyze grammar]
snānadānatapodhyānanityodyuktaśarīrikā |
sarvāstikyasadācārakāriṇī kleśahāriṇī || 32 ||
[Analyze grammar]
yathākālaṃ yathodyogaṃ yathāśāstraṃ yathākramam |
toṣayāmāsa bhartāramaparijñātasaṃsthitiḥ || 33 ||
[Analyze grammar]
trirātraśatamevaṃ sā bālā niyamaśālinī |
anārataṃ taponiṣṭhāmatiṣṭhatkaṣṭaceṣṭayā || 34 ||
[Analyze grammar]
trirātrāṇāṃ śate cātha pūjitā pratimānitā |
tuṣṭā bhagavatī gaurī vāgīśā samuvāca tām || 35 ||
[Analyze grammar]
śrīsarasvatyuvāca |
nirantareṇa tapasā bhartṛbhaktyatiśālinā |
parituṣṭāsmi te vatse gṛhāṇa varamīpsitam || 36 ||
[Analyze grammar]
śrīrājñyuvāca |
jaya janmajarājvālādāhadoṣaśaśiprabhe |
jaya hārdāndhakāraughanivāraṇaraviprabhe || 37 ||
[Analyze grammar]
amba mātarjaganmātastrāyasva kṛpaṇāmimām |
idaṃ varadvayaṃ dehi yadahaṃ prārthaye śubhe || 38 ||
[Analyze grammar]
ekaṃ tāvadvidehasya bharturjīvo mamāmbike |
asmādeva hi mā yāsīnnijāntaḥpuramaṇḍapāt || 39 ||
[Analyze grammar]
dvitīyaṃ tvāṃ mahādevi prārthaye'haṃ yadā yadā |
darśanāya varārthāya tadā me dehi darśanam || 40 ||
[Analyze grammar]
ityākarṇya jaganmātā tavāstvevamiti svayam |
uktvāntardhānamagamatprotthāyormirivārṇave || 41 ||
[Analyze grammar]
atha sā rājamahiṣī parituṣṭeṣṭadevatā |
śrutagīteva hariṇī babhūvānandadhāriṇī || 42 ||
[Analyze grammar]
pakṣamāsartukaṭake dināre varṣadaṇḍake |
kṣaṇanābhau spandamaye kālacakre vahatyatha || 43 ||
[Analyze grammar]
antardhimājagāmāsyāḥ patyustaccetanaṃ tanau |
saṃdṛśyamānamevāśu śuṣkapatraraso yathā || 44 ||
[Analyze grammar]
raṇakhaṇḍitadehe'sminmṛte'ntaḥpuramaṇḍape |
nirjalā nalinīvāsau parāṃ mlānimupāyayau || 45 ||
[Analyze grammar]
viṣoṣṇaśvasanadhvastasakalādharapallavā |
prāpa sā maraṇāvasthāṃ saśalyeva mṛgī yathā || 46 ||
[Analyze grammar]
prāpa sā tamasāndhatvaṃ tasminmaraṇamāgate |
dīpajvālālave kṣīṇe sadmaśrīriva bhūṣitā || 47 ||
[Analyze grammar]
kārśyamāpa kṣaṇenāsau bālā virasatāṃ gatā |
yathā srotasvinī srotakṣaye kṣāravidhūsarā || 48 ||
[Analyze grammar]
kṣipramākrandinī kṣipraṃ maunamūkā viyoginī |
babhūva cakravākīva māninī maraṇonmukhī || 49 ||
[Analyze grammar]
atha tāmatimātravihvalāṃ sakṛpākāśabhavā sarasvatī |
śapharīṃ hradaśoṣavihvalāṃ prathamā vṛṣṭirivānvakampata || 50 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVI
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!