Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVI

śrīvasiṣṭha uvāca |
bhūtalāpsarasā sārdhamananyadayitāpatiḥ |
akṛtrimapremarasaṃ sa reme kāntayā tayā || 1 ||
[Analyze grammar]

udyānavanagulmeṣu tamālagahaneṣu ca |
puṣpamaṇḍaparamyeṣu latāvalayasadmasu || 2 ||
[Analyze grammar]

puṣpāntaḥpuraśayyāsu puṣpasaṃbhāravīthiṣu |
vasantodyānadolāsu krīḍāpuṣkariṇīṣu ca || 3 ||
[Analyze grammar]

candanadrumaśaileṣu saṃtānakataleṣu ca |
kadambanīpageheṣu pāribhadrodareṣu ca || 4 ||
[Analyze grammar]

vikasatkundamandāramakarandasugandhiṣu |
vasantavanajāleṣu kūjatkokilapakṣiṣu || 5 ||
[Analyze grammar]

nānāraṇyatṛṇānāṃ ca sthaleṣu mṛdudīptiṣu |
nirjhareṣu tarattārasīkarāsāravarṣiṣu || 6 ||
[Analyze grammar]

śailānāṃ maṇimāṇikyaśilānāṃ phalakeṣu ca |
devarṣimunigeheṣu dūrapuṇyāśrameṣu ca || 7 ||
[Analyze grammar]

kumudvatīṣu phullāsu smerāsu nalinīṣu ca |
vanasthalīṣu kṛṣṇāsu phullāsu phalinīṣu ca || 8 ||
[Analyze grammar]

surataiḥ suratāruṇyaiḥ sundaraḥ sundarehitaiḥ |
īhitaiḥ peśalānyonyaghanapremarasādhikaiḥ || 9 ||
[Analyze grammar]

prahelikābhirākhyānaistathā cākṣaramuṣṭibhiḥ |
aṣṭāpadairbahudyūtaistathā gūḍhacaturthakaiḥ || 10 ||
[Analyze grammar]

nāṭikākhyāyikābhiśca ślokairvindumatikramaiḥ |
deśakālavibhāgaiśca nagaragrāmaceṣṭitaiḥ || 11 ||
[Analyze grammar]

sragdāmamālāvalitairnānābharaṇayojanaiḥ |
līlāvilolacalanairvicitrarasabhojanaiḥ || 12 ||
[Analyze grammar]

ārdrakuṅkumakarpūratāmbūlīdalacarvaṇaiḥ |
phullapuṣpalatāguñjādehagopanakhavraṇaiḥ || 13 ||
[Analyze grammar]

samālambhanalīlābhirmālāpraharaṇakramaiḥ |
gṛhe kusumadolābhiranyonyaṃ dolanakramaiḥ || 14 ||
[Analyze grammar]

nauyānayugmahastyaśvadāntoṣṭrādigamāgamaiḥ |
jalakelivilāsena parasparasamukṣaṇaiḥ || 15 ||
[Analyze grammar]

nṛtyagītakalālāsyatālatāṇḍavamaṇḍanaiḥ |
saṃgītakaiḥ saṃkathanairvīṇāmurajavādanaiḥ || 16 ||
[Analyze grammar]

udyāneṣu sarittīravṛkṣeṣu varavīthiṣu |
antaḥpureṣu harmyeṣu phulladolāvadolanaiḥ || 17 ||
[Analyze grammar]

sā tathā sukhasaṃvṛddhā tasya praṇayinī priyā |
ekadā cintayāmāsa subhrūḥ saṃkalpaśālinī || 18 ||
[Analyze grammar]

prāṇebhyo'pi priyo bhartā mamaiṣa jagatīpatiḥ |
yauvanollāsavānśrīmānkathaṃ syādajarāmaraḥ || 19 ||
[Analyze grammar]

bhartrānena sahottuṅgastanī kusumasadmasu |
kathaṃ svairaṃ ciraṃ kāntā rame yugaśatānyaham || 20 ||
[Analyze grammar]

tathā yate yatnamatastapojapayamehitaiḥ |
rajanīśamukho rājā yathā syādajarāmaraḥ || 21 ||
[Analyze grammar]

jñānavṛddhāṃstapovṛddhānvidyāvṛddhānahaṃ dvijān |
pṛcchāmi tāvanmaraṇaṃ kathaṃ na syānnṛṇāmiti || 22 ||
[Analyze grammar]

ityānīyātha saṃpūjya dvijānpapraccha sā natā |
amaratvaṃ kathaṃ viprā bhavediti punaḥpunaḥ || 23 ||
[Analyze grammar]

viprā ūcuḥ |
tapojapayamairdevi samastāḥ siddhasiddhayaḥ |
saṃprāpyante'maratvaṃ tu na kadācana labhyate || 24 ||
[Analyze grammar]

ityākarṇya dvijamukhāccintayāmāsa sā punaḥ |
idaṃ svaprajñayaivāśu bhītā priyaviyogataḥ || 25 ||
[Analyze grammar]

maraṇaṃ bharturagre me yadi daivādbhaviṣyati |
tatsarvaduḥkhanirmuktā saṃsthāsye sukhamātmani || 26 ||
[Analyze grammar]

atha varṣasahasreṇa bhartādau cenmariṣyati |
tatkariṣye tathā yena jīvo gehānna yāsyati || 27 ||
[Analyze grammar]

tadbhramadbhartṛjīve'sminnije śuddhāntamaṇḍape |
bhartrā vilokitā nityaṃ nivatsyāmi yathāsukham || 28 ||
[Analyze grammar]

adyaivārabhyaitadartha devīṃ jñaptiṃ sarasvatīm |
japopavāsaniyamairātoṣaṃ pūjayāmyaham || 29 ||
[Analyze grammar]

iti niścitya sā nāthamanuktvaiva varāṅganā |
yathāśāstraṃ cacārograṃ tathā niyamamāsthitā || 30 ||
[Analyze grammar]

trirātrasya trirātrasya paryante kṛtapāraṇā |
devadvijaguruprājñavidvatpūjāparāyaṇā || 31 ||
[Analyze grammar]

snānadānatapodhyānanityodyuktaśarīrikā |
sarvāstikyasadācārakāriṇī kleśahāriṇī || 32 ||
[Analyze grammar]

yathākālaṃ yathodyogaṃ yathāśāstraṃ yathākramam |
toṣayāmāsa bhartāramaparijñātasaṃsthitiḥ || 33 ||
[Analyze grammar]

trirātraśatamevaṃ sā bālā niyamaśālinī |
anārataṃ taponiṣṭhāmatiṣṭhatkaṣṭaceṣṭayā || 34 ||
[Analyze grammar]

trirātrāṇāṃ śate cātha pūjitā pratimānitā |
tuṣṭā bhagavatī gaurī vāgīśā samuvāca tām || 35 ||
[Analyze grammar]

śrīsarasvatyuvāca |
nirantareṇa tapasā bhartṛbhaktyatiśālinā |
parituṣṭāsmi te vatse gṛhāṇa varamīpsitam || 36 ||
[Analyze grammar]

śrīrājñyuvāca |
jaya janmajarājvālādāhadoṣaśaśiprabhe |
jaya hārdāndhakāraughanivāraṇaraviprabhe || 37 ||
[Analyze grammar]

amba mātarjaganmātastrāyasva kṛpaṇāmimām |
idaṃ varadvayaṃ dehi yadahaṃ prārthaye śubhe || 38 ||
[Analyze grammar]

ekaṃ tāvadvidehasya bharturjīvo mamāmbike |
asmādeva hi mā yāsīnnijāntaḥpuramaṇḍapāt || 39 ||
[Analyze grammar]

dvitīyaṃ tvāṃ mahādevi prārthaye'haṃ yadā yadā |
darśanāya varārthāya tadā me dehi darśanam || 40 ||
[Analyze grammar]

ityākarṇya jaganmātā tavāstvevamiti svayam |
uktvāntardhānamagamatprotthāyormirivārṇave || 41 ||
[Analyze grammar]

atha sā rājamahiṣī parituṣṭeṣṭadevatā |
śrutagīteva hariṇī babhūvānandadhāriṇī || 42 ||
[Analyze grammar]

pakṣamāsartukaṭake dināre varṣadaṇḍake |
kṣaṇanābhau spandamaye kālacakre vahatyatha || 43 ||
[Analyze grammar]

antardhimājagāmāsyāḥ patyustaccetanaṃ tanau |
saṃdṛśyamānamevāśu śuṣkapatraraso yathā || 44 ||
[Analyze grammar]

raṇakhaṇḍitadehe'sminmṛte'ntaḥpuramaṇḍape |
nirjalā nalinīvāsau parāṃ mlānimupāyayau || 45 ||
[Analyze grammar]

viṣoṣṇaśvasanadhvastasakalādharapallavā |
prāpa sā maraṇāvasthāṃ saśalyeva mṛgī yathā || 46 ||
[Analyze grammar]

prāpa sā tamasāndhatvaṃ tasminmaraṇamāgate |
dīpajvālālave kṣīṇe sadmaśrīriva bhūṣitā || 47 ||
[Analyze grammar]

kārśyamāpa kṣaṇenāsau bālā virasatāṃ gatā |
yathā srotasvinī srotakṣaye kṣāravidhūsarā || 48 ||
[Analyze grammar]

kṣipramākrandinī kṣipraṃ maunamūkā viyoginī |
babhūva cakravākīva māninī maraṇonmukhī || 49 ||
[Analyze grammar]

atha tāmatimātravihvalāṃ sakṛpākāśabhavā sarasvatī |
śapharīṃ hradaśoṣavihvalāṃ prathamā vṛṣṭirivānvakampata || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: