Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVI

śrīvasiṣṭha uvāca |
bhūtalāpsarasā sārdhamananyadayitāpatiḥ |
akṛtrimapremarasaṃ sa reme kāntayā tayā || 1 ||
[Analyze grammar]

udyānavanagulmeṣu tamālagahaneṣu ca |
puṣpamaṇḍaparamyeṣu latāvalayasadmasu || 2 ||
[Analyze grammar]

puṣpāntaḥpuraśayyāsu puṣpasaṃbhāravīthiṣu |
vasantodyānadolāsu krīḍāpuṣkariṇīṣu ca || 3 ||
[Analyze grammar]

candanadrumaśaileṣu saṃtānakataleṣu ca |
kadambanīpageheṣu pāribhadrodareṣu ca || 4 ||
[Analyze grammar]

vikasatkundamandāramakarandasugandhiṣu |
vasantavanajāleṣu kūjatkokilapakṣiṣu || 5 ||
[Analyze grammar]

nānāraṇyatṛṇānāṃ ca sthaleṣu mṛdudīptiṣu |
nirjhareṣu tarattārasīkarāsāravarṣiṣu || 6 ||
[Analyze grammar]

śailānāṃ maṇimāṇikyaśilānāṃ phalakeṣu ca |
devarṣimunigeheṣu dūrapuṇyāśrameṣu ca || 7 ||
[Analyze grammar]

kumudvatīṣu phullāsu smerāsu nalinīṣu ca |
vanasthalīṣu kṛṣṇāsu phullāsu phalinīṣu ca || 8 ||
[Analyze grammar]

surataiḥ suratāruṇyaiḥ sundaraḥ sundarehitaiḥ |
īhitaiḥ peśalānyonyaghanapremarasādhikaiḥ || 9 ||
[Analyze grammar]

prahelikābhirākhyānaistathā cākṣaramuṣṭibhiḥ |
aṣṭāpadairbahudyūtaistathā gūḍhacaturthakaiḥ || 10 ||
[Analyze grammar]

nāṭikākhyāyikābhiśca ślokairvindumatikramaiḥ |
deśakālavibhāgaiśca nagaragrāmaceṣṭitaiḥ || 11 ||
[Analyze grammar]

sragdāmamālāvalitairnānābharaṇayojanaiḥ |
līlāvilolacalanairvicitrarasabhojanaiḥ || 12 ||
[Analyze grammar]

ārdrakuṅkumakarpūratāmbūlīdalacarvaṇaiḥ |
phullapuṣpalatāguñjādehagopanakhavraṇaiḥ || 13 ||
[Analyze grammar]

samālambhanalīlābhirmālāpraharaṇakramaiḥ |
gṛhe kusumadolābhiranyonyaṃ dolanakramaiḥ || 14 ||
[Analyze grammar]

nauyānayugmahastyaśvadāntoṣṭrādigamāgamaiḥ |
jalakelivilāsena parasparasamukṣaṇaiḥ || 15 ||
[Analyze grammar]

nṛtyagītakalālāsyatālatāṇḍavamaṇḍanaiḥ |
saṃgītakaiḥ saṃkathanairvīṇāmurajavādanaiḥ || 16 ||
[Analyze grammar]

udyāneṣu sarittīravṛkṣeṣu varavīthiṣu |
antaḥpureṣu harmyeṣu phulladolāvadolanaiḥ || 17 ||
[Analyze grammar]

sā tathā sukhasaṃvṛddhā tasya praṇayinī priyā |
ekadā cintayāmāsa subhrūḥ saṃkalpaśālinī || 18 ||
[Analyze grammar]

prāṇebhyo'pi priyo bhartā mamaiṣa jagatīpatiḥ |
yauvanollāsavānśrīmānkathaṃ syādajarāmaraḥ || 19 ||
[Analyze grammar]

bhartrānena sahottuṅgastanī kusumasadmasu |
kathaṃ svairaṃ ciraṃ kāntā rame yugaśatānyaham || 20 ||
[Analyze grammar]

tathā yate yatnamatastapojapayamehitaiḥ |
rajanīśamukho rājā yathā syādajarāmaraḥ || 21 ||
[Analyze grammar]

jñānavṛddhāṃstapovṛddhānvidyāvṛddhānahaṃ dvijān |
pṛcchāmi tāvanmaraṇaṃ kathaṃ na syānnṛṇāmiti || 22 ||
[Analyze grammar]

ityānīyātha saṃpūjya dvijānpapraccha sā natā |
amaratvaṃ kathaṃ viprā bhavediti punaḥpunaḥ || 23 ||
[Analyze grammar]

viprā ūcuḥ |
tapojapayamairdevi samastāḥ siddhasiddhayaḥ |
saṃprāpyante'maratvaṃ tu na kadācana labhyate || 24 ||
[Analyze grammar]

ityākarṇya dvijamukhāccintayāmāsa sā punaḥ |
idaṃ svaprajñayaivāśu bhītā priyaviyogataḥ || 25 ||
[Analyze grammar]

maraṇaṃ bharturagre me yadi daivādbhaviṣyati |
tatsarvaduḥkhanirmuktā saṃsthāsye sukhamātmani || 26 ||
[Analyze grammar]

atha varṣasahasreṇa bhartādau cenmariṣyati |
tatkariṣye tathā yena jīvo gehānna yāsyati || 27 ||
[Analyze grammar]

tadbhramadbhartṛjīve'sminnije śuddhāntamaṇḍape |
bhartrā vilokitā nityaṃ nivatsyāmi yathāsukham || 28 ||
[Analyze grammar]

adyaivārabhyaitadartha devīṃ jñaptiṃ sarasvatīm |
japopavāsaniyamairātoṣaṃ pūjayāmyaham || 29 ||
[Analyze grammar]

iti niścitya sā nāthamanuktvaiva varāṅganā |
yathāśāstraṃ cacārograṃ tathā niyamamāsthitā || 30 ||
[Analyze grammar]

trirātrasya trirātrasya paryante kṛtapāraṇā |
devadvijaguruprājñavidvatpūjāparāyaṇā || 31 ||
[Analyze grammar]

snānadānatapodhyānanityodyuktaśarīrikā |
sarvāstikyasadācārakāriṇī kleśahāriṇī || 32 ||
[Analyze grammar]

yathākālaṃ yathodyogaṃ yathāśāstraṃ yathākramam |
toṣayāmāsa bhartāramaparijñātasaṃsthitiḥ || 33 ||
[Analyze grammar]

trirātraśatamevaṃ sā bālā niyamaśālinī |
anārataṃ taponiṣṭhāmatiṣṭhatkaṣṭaceṣṭayā || 34 ||
[Analyze grammar]

trirātrāṇāṃ śate cātha pūjitā pratimānitā |
tuṣṭā bhagavatī gaurī vāgīśā samuvāca tām || 35 ||
[Analyze grammar]

śrīsarasvatyuvāca |
nirantareṇa tapasā bhartṛbhaktyatiśālinā |
parituṣṭāsmi te vatse gṛhāṇa varamīpsitam || 36 ||
[Analyze grammar]

śrīrājñyuvāca |
jaya janmajarājvālādāhadoṣaśaśiprabhe |
jaya hārdāndhakāraughanivāraṇaraviprabhe || 37 ||
[Analyze grammar]

amba mātarjaganmātastrāyasva kṛpaṇāmimām |
idaṃ varadvayaṃ dehi yadahaṃ prārthaye śubhe || 38 ||
[Analyze grammar]

ekaṃ tāvadvidehasya bharturjīvo mamāmbike |
asmādeva hi mā yāsīnnijāntaḥpuramaṇḍapāt || 39 ||
[Analyze grammar]

dvitīyaṃ tvāṃ mahādevi prārthaye'haṃ yadā yadā |
darśanāya varārthāya tadā me dehi darśanam || 40 ||
[Analyze grammar]

ityākarṇya jaganmātā tavāstvevamiti svayam |
uktvāntardhānamagamatprotthāyormirivārṇave || 41 ||
[Analyze grammar]

atha sā rājamahiṣī parituṣṭeṣṭadevatā |
śrutagīteva hariṇī babhūvānandadhāriṇī || 42 ||
[Analyze grammar]

pakṣamāsartukaṭake dināre varṣadaṇḍake |
kṣaṇanābhau spandamaye kālacakre vahatyatha || 43 ||
[Analyze grammar]

antardhimājagāmāsyāḥ patyustaccetanaṃ tanau |
saṃdṛśyamānamevāśu śuṣkapatraraso yathā || 44 ||
[Analyze grammar]

raṇakhaṇḍitadehe'sminmṛte'ntaḥpuramaṇḍape |
nirjalā nalinīvāsau parāṃ mlānimupāyayau || 45 ||
[Analyze grammar]

viṣoṣṇaśvasanadhvastasakalādharapallavā |
prāpa sā maraṇāvasthāṃ saśalyeva mṛgī yathā || 46 ||
[Analyze grammar]

prāpa sā tamasāndhatvaṃ tasminmaraṇamāgate |
dīpajvālālave kṣīṇe sadmaśrīriva bhūṣitā || 47 ||
[Analyze grammar]

kārśyamāpa kṣaṇenāsau bālā virasatāṃ gatā |
yathā srotasvinī srotakṣaye kṣāravidhūsarā || 48 ||
[Analyze grammar]

kṣipramākrandinī kṣipraṃ maunamūkā viyoginī |
babhūva cakravākīva māninī maraṇonmukhī || 49 ||
[Analyze grammar]

atha tāmatimātravihvalāṃ sakṛpākāśabhavā sarasvatī |
śapharīṃ hradaśoṣavihvalāṃ prathamā vṛṣṭirivānvakampata || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: