Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XV

śrīvasiṣṭha uvāca |
jagadākāśamevedaṃ yathā hi vyomni mauktikam |
vimale bhāti svātmaiva jagaccidgaganaṃ yathā || 1 ||
[Analyze grammar]

anutkīrṇai bhātīva trijagacchālabhañjikā |
citstambhenaiva sotkīrṇā nacotkartātra vidyate || 2 ||
[Analyze grammar]

samudre'ntarjalaspandāḥ svabhāvādacyutā api |
vīcivegā bhavantīva pare dṛśyavidastathā || 3 ||
[Analyze grammar]

jālāntargatasūryābhā jālākārarajāṃsyapi |
jagadbhānaṃ prati sthūlānyaṇuṃ prati yathācalāḥ || 4 ||
[Analyze grammar]

jagadbhānaṃ na bhātīdaṃ brahmaṇo vyatirekataḥ |
jālasūryāṃśujālaṃ tu vyatirekānubhūtidam || 5 ||
[Analyze grammar]

anubhūtānyapīmāni jaganti vyomarūpiṇi |
pṛthvyādīni na santyeva svapnasaṃkalpayoriva || 6 ||
[Analyze grammar]

piṇḍagraho jagatyasminvijñānākāśarūpiṇi |
marunadyāṃ jalamiva na saṃbhavati kutracit || 7 ||
[Analyze grammar]

jagatyapiṇḍagrāhe'sminsaṃkalpanagaropame |
marau saridivābhāti dṛśyatā bhrāntirūpiṇī || 8 ||
[Analyze grammar]

svapnāddṛśyeva jagatāṃ tulādeśena kena ca |
tulitā kalanonmuktā dṛśyaśrīrvyoma jṛmbhate || 9 ||
[Analyze grammar]

varjayitvā jñavijñānaṃ jagacchabdārthabhājanam |
jagadbrahmasvaśabdānāmarthe nāstyeva bhinnatā || 10 ||
[Analyze grammar]

idaṃ tvacetyacinmātraṃ bhānorbhātaṃ nabhaḥ prati |
tathā sūkṣmaṃ yathā meghaṃ prati saṃkalpavāridaḥ || 11 ||
[Analyze grammar]

yathā svapnapuraṃ svacchaṃ jāgratpuravaraṃ prati |
tathā jagadidaṃ svacchaṃ sāṃkalpikajagatprati || 12 ||
[Analyze grammar]

tasmādacetyacidūpaṃ jagadvyomeva kevalam |
śūnyau vyomajagacchabdau paryāyau viddhi cinmayau || 13 ||
[Analyze grammar]

tasmānna kiṃcidutpannaṃ jagadādīha dṛśyakam |
anākhyamanabhivyaktaṃ yathāsthitamavasthitam || 14 ||
[Analyze grammar]

jagadeva mahākāśe cidākāśamabhittimat |
taddeśasyāṇumātrasya tulāyāścāprapūrakam || 15 ||
[Analyze grammar]

ākāśarūpamevācchaṃ piṇḍagrahavivarjitam |
vyomni vyomamayaṃ citraṃ saṃkalpapuravatsthitam || 16 ||
[Analyze grammar]

atredaṃ maṇḍapākhyānaṃ śṛṇu śravaṇabhūṣaṇam |
niḥsaṃdeho yathaiṣo'rthaścitte viśrāntimeṣyati || 17 ||
[Analyze grammar]

śrīrāma uvāca |
sadbodhavṛddhaye brahmansamāsena vadāśu me |
maṇḍapākhyānamakhilaṃ yena bodho vivardhate || 18 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
abhūdasminmahīpīṭhe kulapadmo vikāśavān |
padmo nāma nṛpaḥ śrīmānbahuputro vivekavān || 19 ||
[Analyze grammar]

maryādāpālanāmbhodhirdviṣattimirabhāskaraḥ |
kāntākumudinīcandro doṣatṛṇahutāśanaḥ || 20 ||
[Analyze grammar]

merurvibudhavṛndānāṃ yaśaścandro bhavārṇave |
saraḥ sadguṇahaṃsānāṃ kamalāmalabhāskaraḥ || 21 ||
[Analyze grammar]

saṃgrāmavīrutpavano manomātaṅgakesarī |
samastavidyādayitaḥ sarvāścaryaguṇākaraḥ || 22 ||
[Analyze grammar]

surārisāgarakṣobhavilasanmandarācalaḥ |
vilāsapuṣpaughamadhuḥ saubhāgyakusumāyudhaḥ || 23 ||
[Analyze grammar]

līlālatālāsyamarutsāhasotsāhakeśavaḥ |
saujanyakairavaśaśī durlīlāvallikānalaḥ || 27 ||
[Analyze grammar]

tasyāsti subhagā bhāryā līlā nāma vilāsinī |
sarvasaubhāgyavalitā kamalevoditā'vanau || 25 ||
[Analyze grammar]

sarvānuvṛttilalitā līlā madhurabhāṣiṇī |
sānandamandacalitā dvitīyendūdayasmitā || 26 ||
[Analyze grammar]

alakālimanohārivadanāmbhojaśālinī |
sitāṅgī karṇikāgaurī jaṅgameva sarojinī || 27 ||
[Analyze grammar]

latāvilāsakundaughabhāsinī rasaśālinī |
pravālahastā puṣpābhā madhuśrīriva dehinī || 28 ||
[Analyze grammar]

avadātatanuḥ puṇyā sparśanāhlādakāriṇī gaṅgeva gāṃ gatā dehavatī haṃsavilāsinī || 29 ||
[Analyze grammar]

tasya bhūtalapuṣpeṣoḥ sakalāhlādadāyinaḥ |
paricaryāṃ ciraṃ kartumanyā ratirivoditā || 30 ||
[Analyze grammar]

udvigne prodvignā mudite muditā samākulākulite |
pratibimbasamā kāntā saṃkruddhe kevalaṃ bhītā || 31 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: