Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XV

śrīvasiṣṭha uvāca |
jagadākāśamevedaṃ yathā hi vyomni mauktikam |
vimale bhāti svātmaiva jagaccidgaganaṃ yathā || 1 ||
[Analyze grammar]

anutkīrṇai bhātīva trijagacchālabhañjikā |
citstambhenaiva sotkīrṇā nacotkartātra vidyate || 2 ||
[Analyze grammar]

samudre'ntarjalaspandāḥ svabhāvādacyutā api |
vīcivegā bhavantīva pare dṛśyavidastathā || 3 ||
[Analyze grammar]

jālāntargatasūryābhā jālākārarajāṃsyapi |
jagadbhānaṃ prati sthūlānyaṇuṃ prati yathācalāḥ || 4 ||
[Analyze grammar]

jagadbhānaṃ na bhātīdaṃ brahmaṇo vyatirekataḥ |
jālasūryāṃśujālaṃ tu vyatirekānubhūtidam || 5 ||
[Analyze grammar]

anubhūtānyapīmāni jaganti vyomarūpiṇi |
pṛthvyādīni na santyeva svapnasaṃkalpayoriva || 6 ||
[Analyze grammar]

piṇḍagraho jagatyasminvijñānākāśarūpiṇi |
marunadyāṃ jalamiva na saṃbhavati kutracit || 7 ||
[Analyze grammar]

jagatyapiṇḍagrāhe'sminsaṃkalpanagaropame |
marau saridivābhāti dṛśyatā bhrāntirūpiṇī || 8 ||
[Analyze grammar]

svapnāddṛśyeva jagatāṃ tulādeśena kena ca |
tulitā kalanonmuktā dṛśyaśrīrvyoma jṛmbhate || 9 ||
[Analyze grammar]

varjayitvā jñavijñānaṃ jagacchabdārthabhājanam |
jagadbrahmasvaśabdānāmarthe nāstyeva bhinnatā || 10 ||
[Analyze grammar]

idaṃ tvacetyacinmātraṃ bhānorbhātaṃ nabhaḥ prati |
tathā sūkṣmaṃ yathā meghaṃ prati saṃkalpavāridaḥ || 11 ||
[Analyze grammar]

yathā svapnapuraṃ svacchaṃ jāgratpuravaraṃ prati |
tathā jagadidaṃ svacchaṃ sāṃkalpikajagatprati || 12 ||
[Analyze grammar]

tasmādacetyacidūpaṃ jagadvyomeva kevalam |
śūnyau vyomajagacchabdau paryāyau viddhi cinmayau || 13 ||
[Analyze grammar]

tasmānna kiṃcidutpannaṃ jagadādīha dṛśyakam |
anākhyamanabhivyaktaṃ yathāsthitamavasthitam || 14 ||
[Analyze grammar]

jagadeva mahākāśe cidākāśamabhittimat |
taddeśasyāṇumātrasya tulāyāścāprapūrakam || 15 ||
[Analyze grammar]

ākāśarūpamevācchaṃ piṇḍagrahavivarjitam |
vyomni vyomamayaṃ citraṃ saṃkalpapuravatsthitam || 16 ||
[Analyze grammar]

atredaṃ maṇḍapākhyānaṃ śṛṇu śravaṇabhūṣaṇam |
niḥsaṃdeho yathaiṣo'rthaścitte viśrāntimeṣyati || 17 ||
[Analyze grammar]

śrīrāma uvāca |
sadbodhavṛddhaye brahmansamāsena vadāśu me |
maṇḍapākhyānamakhilaṃ yena bodho vivardhate || 18 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
abhūdasminmahīpīṭhe kulapadmo vikāśavān |
padmo nāma nṛpaḥ śrīmānbahuputro vivekavān || 19 ||
[Analyze grammar]

maryādāpālanāmbhodhirdviṣattimirabhāskaraḥ |
kāntākumudinīcandro doṣatṛṇahutāśanaḥ || 20 ||
[Analyze grammar]

merurvibudhavṛndānāṃ yaśaścandro bhavārṇave |
saraḥ sadguṇahaṃsānāṃ kamalāmalabhāskaraḥ || 21 ||
[Analyze grammar]

saṃgrāmavīrutpavano manomātaṅgakesarī |
samastavidyādayitaḥ sarvāścaryaguṇākaraḥ || 22 ||
[Analyze grammar]

surārisāgarakṣobhavilasanmandarācalaḥ |
vilāsapuṣpaughamadhuḥ saubhāgyakusumāyudhaḥ || 23 ||
[Analyze grammar]

līlālatālāsyamarutsāhasotsāhakeśavaḥ |
saujanyakairavaśaśī durlīlāvallikānalaḥ || 27 ||
[Analyze grammar]

tasyāsti subhagā bhāryā līlā nāma vilāsinī |
sarvasaubhāgyavalitā kamalevoditā'vanau || 25 ||
[Analyze grammar]

sarvānuvṛttilalitā līlā madhurabhāṣiṇī |
sānandamandacalitā dvitīyendūdayasmitā || 26 ||
[Analyze grammar]

alakālimanohārivadanāmbhojaśālinī |
sitāṅgī karṇikāgaurī jaṅgameva sarojinī || 27 ||
[Analyze grammar]

latāvilāsakundaughabhāsinī rasaśālinī |
pravālahastā puṣpābhā madhuśrīriva dehinī || 28 ||
[Analyze grammar]

avadātatanuḥ puṇyā sparśanāhlādakāriṇī gaṅgeva gāṃ gatā dehavatī haṃsavilāsinī || 29 ||
[Analyze grammar]

tasya bhūtalapuṣpeṣoḥ sakalāhlādadāyinaḥ |
paricaryāṃ ciraṃ kartumanyā ratirivoditā || 30 ||
[Analyze grammar]

udvigne prodvignā mudite muditā samākulākulite |
pratibimbasamā kāntā saṃkruddhe kevalaṃ bhītā || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: