Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter XV
śrīvasiṣṭha uvāca |
jagadākāśamevedaṃ yathā hi vyomni mauktikam |
vimale bhāti svātmaiva jagaccidgaganaṃ yathā || 1 ||
[Analyze grammar]
anutkīrṇai bhātīva trijagacchālabhañjikā |
citstambhenaiva sotkīrṇā nacotkartātra vidyate || 2 ||
[Analyze grammar]
samudre'ntarjalaspandāḥ svabhāvādacyutā api |
vīcivegā bhavantīva pare dṛśyavidastathā || 3 ||
[Analyze grammar]
jālāntargatasūryābhā jālākārarajāṃsyapi |
jagadbhānaṃ prati sthūlānyaṇuṃ prati yathācalāḥ || 4 ||
[Analyze grammar]
jagadbhānaṃ na bhātīdaṃ brahmaṇo vyatirekataḥ |
jālasūryāṃśujālaṃ tu vyatirekānubhūtidam || 5 ||
[Analyze grammar]
anubhūtānyapīmāni jaganti vyomarūpiṇi |
pṛthvyādīni na santyeva svapnasaṃkalpayoriva || 6 ||
[Analyze grammar]
piṇḍagraho jagatyasminvijñānākāśarūpiṇi |
marunadyāṃ jalamiva na saṃbhavati kutracit || 7 ||
[Analyze grammar]
jagatyapiṇḍagrāhe'sminsaṃkalpanagaropame |
marau saridivābhāti dṛśyatā bhrāntirūpiṇī || 8 ||
[Analyze grammar]
svapnāddṛśyeva jagatāṃ tulādeśena kena ca |
tulitā kalanonmuktā dṛśyaśrīrvyoma jṛmbhate || 9 ||
[Analyze grammar]
varjayitvā jñavijñānaṃ jagacchabdārthabhājanam |
jagadbrahmasvaśabdānāmarthe nāstyeva bhinnatā || 10 ||
[Analyze grammar]
idaṃ tvacetyacinmātraṃ bhānorbhātaṃ nabhaḥ prati |
tathā sūkṣmaṃ yathā meghaṃ prati saṃkalpavāridaḥ || 11 ||
[Analyze grammar]
yathā svapnapuraṃ svacchaṃ jāgratpuravaraṃ prati |
tathā jagadidaṃ svacchaṃ sāṃkalpikajagatprati || 12 ||
[Analyze grammar]
tasmādacetyacidūpaṃ jagadvyomeva kevalam |
śūnyau vyomajagacchabdau paryāyau viddhi cinmayau || 13 ||
[Analyze grammar]
tasmānna kiṃcidutpannaṃ jagadādīha dṛśyakam |
anākhyamanabhivyaktaṃ yathāsthitamavasthitam || 14 ||
[Analyze grammar]
jagadeva mahākāśe cidākāśamabhittimat |
taddeśasyāṇumātrasya tulāyāścāprapūrakam || 15 ||
[Analyze grammar]
ākāśarūpamevācchaṃ piṇḍagrahavivarjitam |
vyomni vyomamayaṃ citraṃ saṃkalpapuravatsthitam || 16 ||
[Analyze grammar]
atredaṃ maṇḍapākhyānaṃ śṛṇu śravaṇabhūṣaṇam |
niḥsaṃdeho yathaiṣo'rthaścitte viśrāntimeṣyati || 17 ||
[Analyze grammar]
śrīrāma uvāca |
sadbodhavṛddhaye brahmansamāsena vadāśu me |
maṇḍapākhyānamakhilaṃ yena bodho vivardhate || 18 ||
[Analyze grammar]
śrīvasiṣṭha uvāca |
abhūdasminmahīpīṭhe kulapadmo vikāśavān |
padmo nāma nṛpaḥ śrīmānbahuputro vivekavān || 19 ||
[Analyze grammar]
maryādāpālanāmbhodhirdviṣattimirabhāskaraḥ |
kāntākumudinīcandro doṣatṛṇahutāśanaḥ || 20 ||
[Analyze grammar]
merurvibudhavṛndānāṃ yaśaścandro bhavārṇave |
saraḥ sadguṇahaṃsānāṃ kamalāmalabhāskaraḥ || 21 ||
[Analyze grammar]
saṃgrāmavīrutpavano manomātaṅgakesarī |
samastavidyādayitaḥ sarvāścaryaguṇākaraḥ || 22 ||
[Analyze grammar]
surārisāgarakṣobhavilasanmandarācalaḥ |
vilāsapuṣpaughamadhuḥ saubhāgyakusumāyudhaḥ || 23 ||
[Analyze grammar]
līlālatālāsyamarutsāhasotsāhakeśavaḥ |
saujanyakairavaśaśī durlīlāvallikānalaḥ || 27 ||
[Analyze grammar]
tasyāsti subhagā bhāryā līlā nāma vilāsinī |
sarvasaubhāgyavalitā kamalevoditā'vanau || 25 ||
[Analyze grammar]
sarvānuvṛttilalitā līlā madhurabhāṣiṇī |
sānandamandacalitā dvitīyendūdayasmitā || 26 ||
[Analyze grammar]
alakālimanohārivadanāmbhojaśālinī |
sitāṅgī karṇikāgaurī jaṅgameva sarojinī || 27 ||
[Analyze grammar]
latāvilāsakundaughabhāsinī rasaśālinī |
pravālahastā puṣpābhā madhuśrīriva dehinī || 28 ||
[Analyze grammar]
avadātatanuḥ puṇyā sparśanāhlādakāriṇī gaṅgeva gāṃ gatā dehavatī haṃsavilāsinī || 29 ||
[Analyze grammar]
tasya bhūtalapuṣpeṣoḥ sakalāhlādadāyinaḥ |
paricaryāṃ ciraṃ kartumanyā ratirivoditā || 30 ||
[Analyze grammar]
udvigne prodvignā mudite muditā samākulākulite |
pratibimbasamā kāntā saṃkruddhe kevalaṃ bhītā || 31 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XV
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!