Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIV

śrīvasiṣṭha uvāca |
itthaṃ jagadahaṃtādidṛśyajātaṃ na kiṃcana |
ajātatvācca nāstveva yaccāsti parameva tat || 1 ||
[Analyze grammar]

paramākāśamevādau jīvatāṃ cetati svayam |
niḥspandāmbhodhikuhare salilaṃ spandatāmiva || 2 ||
[Analyze grammar]

ākāśarūpamajahadevaṃ vettīva hṛdyatām |
svapnasaṃkalpaśailādāviva cidvṛttirāntarī || 3 ||
[Analyze grammar]

pṛthvyādirahito deho yo viṃrāḍātmako mahān |
ātivāhika evāsau cinmātrācchanabhomayaḥ || 4 ||
[Analyze grammar]

akṣayaḥ svapnaśailābhaḥ sthirasvapnapuropamaḥ |
citrakṛtsthiracittasthacitrasainyasamākṛtiḥ || 5 ||
[Analyze grammar]

anikhātamahāstambhaputrikaughasamopamaḥ |
brahmākāśe'nikhātātmā sustambhe śālabhañjikā || 6 ||
[Analyze grammar]

ādyaḥ prajāpatiḥ evaṃ svayaṃbhūriti viśrutaḥ |
prāktanānāṃ svakāryāṇāmabhāvādapyakāraṇaḥ || 7 ||
[Analyze grammar]

mahāpralayaparyanteṣvādyakālapitāmahāḥ |
mucyante sarva evātaḥ prāktanaṃ karma teṣu kim || 8 ||
[Analyze grammar]

so'kuḍya eva kuḍyātmā dṛśyādṛśyaḥ svayaṃsthitaḥ |
na ca dṛśyaṃ na ca draṣṭā na sraṣṭā sarvameva ca || 9 ||
[Analyze grammar]

pratiśabdapadārthānāṃ sarveṣāmeṣa eva saḥ |
tasmādudeti jīvālī dīpālī dīpakādiva || 10 ||
[Analyze grammar]

saṃkalpa eva saṃkalpātkilaiti kṣmādivarjitaḥ |
ādimādiva niḥśūnyaḥ svapnātsvapnāntaraṃ yathā || 11 ||
[Analyze grammar]

asmādekapratispandājjīvāḥ saṃprasaranti ye |
sahakārikāraṇānāmabhāvācca sa eva te || 12 ||
[Analyze grammar]

sahakārikāraṇānāmabhāve kāryakāraṇam |
ekametadato nānyaḥ parasmātsargavibhramaḥ || 13 ||
[Analyze grammar]

brahmavādyo virāḍātmā virāḍātmeva sargatā |
jīvākāśaḥ sa evetthaṃ sthitaḥ pṛthvyādyasadyataḥ || 14 ||
[Analyze grammar]

śrīrāma uvāca |
kiṃ syātparimito jīvo rāśirāho anantakaḥ |
āhosvidastyanantātmā jīvapiṇḍo'calopamaḥ || 15 ||
[Analyze grammar]

dhārāḥ payomuca iva śīkarā iva vāridheḥ |
kaṇāstaptāyasa iva kasmānniryānti jīvakāḥ || 16 ||
[Analyze grammar]

iti me bhagavanbrūhi jīvajālavinirṇayam |
jñātametanmayā prāyastadeva prakaṭīkuru || 17 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
eka eva na jīvo'sti rāśīnāṃ saṃbhavaḥ kutaḥ |
śaśaśṛṅgaṃ samuḍḍīya prayātīva hi te vacaḥ || 18 ||
[Analyze grammar]

na jīvo'sti na jīvānāṃ rāśayaḥ santi rāghava |
na caikaḥ parvataprakhyo jīvapiṇḍo'sti kaścana || 19 ||
[Analyze grammar]

jīvaśabdārthakalanāḥ samastakalanānvitāḥ |
neha kāścana santīti niścayo'stu tavācalaḥ || 20 ||
[Analyze grammar]

śuddhacinmātramamalaṃ brahmāstīha hi sarvagam |
tadyathā sarvaśaktitvādvindate yāḥ svayaṃ kalāḥ || 21 ||
[Analyze grammar]

cinmātrānukrameṇaiva saṃpraphullalatāmiva |
nanu mūrtāmamūrtā vā tāmevāśu prapaśyati || 22 ||
[Analyze grammar]

jīvo buddhiḥ kriyāspando manodvitvaikyamityapi |
svasattāṃ prakacantīṃ tāṃ niyojayati vedane || 23 ||
[Analyze grammar]

sā'buddhaiva bhavatyevaṃ bhavedbrahmaiva bodhataḥ |
abodhaḥ prekṣayā yāti nāśaṃ na tu prabudhyate || 24 ||
[Analyze grammar]

yathāndhakāro dīpena prekṣyamāṇaḥ praṇaśyati |
na cāsya jñāyate tattvamabodhasyaivameva hi || 25 ||
[Analyze grammar]

evaṃ brahmaiva jīvātmā nirvibhāgo nirantaraḥ |
sarvaśaktiranādyanto mahācitsārarūpavān || 26 ||
[Analyze grammar]

sarvānaṇutayā tvasya na kvacidbhedakalpanā |
vidyate yā hi kalanā sā tadevānubhūtitaḥ || 27 ||
[Analyze grammar]

śrīrāma uvāca |
evametatkathaṃ brahmannekajīvecchayākhilāḥ |
jagajjīvā na yujyante mahājīvaikatāvaśāt || 28 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
mahājīvātma tadbrahma sarvaśaktimayātmakam |
sthitaṃ tathecchameveha nirvibhāgaṃ nirantaram || 29 ||
[Analyze grammar]

yadevecchati tattasya bhavatyāśu mahātmanaḥ |
pūrvaṃ teneṣṭamicchādi tato dvitvamudeti yat || 30 ||
[Analyze grammar]

paścāddvitvavibhaktānāṃ svaśaktīnāṃ prakalpitaḥ |
anenetthaṃ hi bhavatītyevaṃ tena kriyākramaḥ || 31 ||
[Analyze grammar]

taṃ vinānudaye tvāsāṃ pradhānecchaiva rohati |
śaktyā hyajātayā brāhmyā niyamo'yaṃ prakalpitaḥ || 32 ||
[Analyze grammar]

yasyā jīvābhidhānāyāḥ śaktyapekṣā phalatyasau |
pradhānaśaktiniyamānuṣṭhānena vinā na tu || 33 ||
[Analyze grammar]

pradhānaśaktiniyamaḥ supratiṣṭho na cedbhavet |
tatphalaṃ śaktyadhīnatvānnehitānāṃ kvacidbhavet || 34 ||
[Analyze grammar]

evaṃ brahma mahājīvo vidyate'ntādivarjitaḥ |
jīvakoṭi mahākoṭi bhavatyatha na kiṃcana || 35 ||
[Analyze grammar]

cetyasaṃvedanājjīvo bhavatyāyāti saṃsṛtim |
tadasaṃvedanādrūpaṃ samāyāti samaṃ punaḥ || 36 ||
[Analyze grammar]

evaṃ kaniṣṭhajīvānāṃ jyeṣṭhajīvakramākramaiḥ |
samudetyātmajīvatvaṃ tāmrāṇāmiva hematā || 37 ||
[Analyze grammar]

atrāntare mahākāśa itthameṣa gaṇo'pyasan |
svātmaiva sadivodeti ciccamatkaraṇātmakaḥ || 38 ||
[Analyze grammar]

svayameva camatkāro yaḥ samāpadyate citaḥ |
bhaviṣyannāmadehādi tadahaṃbhāvanaṃ viduḥ || 39 ||
[Analyze grammar]

cito yasmāccidālehastanmayatvādanantakaḥ |
sa eṣa bhuvanābhoga iti tasyāṃ prabimbati || 40 ||
[Analyze grammar]

pariṇāmavikārādiśabdaiḥ saiva cidavyayā |
tādṛgrūpādabhedyāpi svaśaktyaiva vibudhyate || 41 ||
[Analyze grammar]

avicchinnavilāsātma svato yatsvadanaṃ citaḥ |
cetyasya ca prakāśasya jagadityeva tatsthitam || 42 ||
[Analyze grammar]

ākāśādapi sūkṣmaiṣā yā śaktirvitatā citaḥ |
sā svabhāvata evaitāmahaṃtāṃ paripaśyati || 43 ||
[Analyze grammar]

ātmanyātmātmanaivāsyā yatprasphurati vārivat |
jagadantamahaṃtāṇuṃ tadaiṣā saṃprapaśyati || 44 ||
[Analyze grammar]

camatkārakarī cāru yaccamatkurute citiḥ |
svayaṃ svātmani tasyaiva jagannāma kṛtaṃ tataḥ || 45 ||
[Analyze grammar]

citaścetyamahaṃkāraḥ saiva rāghava kalpanā |
tanmātrādi cidevāto dvitvaikatve kva saṃsthite || 46 ||
[Analyze grammar]

jīvahetvādisaṃtyāge tvaṃ cāhaṃ ceti saṃtyaja |
śeṣaḥ sadasatormadhye bhavatyarthātmako bhavet || 47 ||
[Analyze grammar]

citā yathādau kalitā svasattā sā tathoditā |
abhinnā dṛśyate vyomnaḥ sattāsatte na vidmahe || 48 ||
[Analyze grammar]

viśvaṃ khaṃ jagadīhākhyaṃ khamasti vibudhālayaḥ |
sākāraściccamatkārarūpatvānnānyadasti hi || 49 ||
[Analyze grammar]

yo yadvilāsastasmātsa na kadācana bhidyate |
api sāvayavaṃ tasmātkaivānavayave kathā || 50 ||
[Analyze grammar]

citernityamacetyāyā nirnāmnyā vitatākṛteḥ |
yadrūpaṃ jagato rūpaṃ tattatsphuraṇarūpiṇaḥ || 51 ||
[Analyze grammar]

mano buddhirahaṃkāro bhūtāni girayo diśaḥ |
iti yā yāstu racanāścitastattvājjagatsthiteḥ || 52 ||
[Analyze grammar]

citeścittvaṃ jagadviddhi nājagaccittvamasti hi |
ajagattvādaciccitsyādbhānādbhedo jagatkutaḥ || 53 ||
[Analyze grammar]

citermarīcibījasya nijā yāntaścamatkṛtiḥ |
sā caiṣā jīvatanmātramātraṃ jagaditi sthitā || 54 ||
[Analyze grammar]

cittātsvaśaktikacanaṃ yadahaṃbhāvanaṃ citaḥ |
jīvaḥ spandanakarmātmā bhaviṣyadabhidho hyasau || 55 ||
[Analyze grammar]

yacciccittvena kacanaṃ svasaṃpādyābhidhātmakam |
svavikārairvyavacchedyaṃ bhidyate no na vidyate || 56 ||
[Analyze grammar]

citspandarūpiṇorasti na bhedaḥ kartṛkarmaṇoḥ |
spandamātraṃ bhavetkarma sa eva puruṣaḥ smṛtaḥ || 57 ||
[Analyze grammar]

jīvaścittaparispandaḥ puṃsāṃ cittaṃ sa eva ca |
manastvindriyarūpaṃ satsattāṃ nāneva gacchati || 58 ||
[Analyze grammar]

śāntāśeṣaviśeṣaṃ hi citprakāśacchaṭā jagat |
kāryakāraṇakāditvaṃ tasmādanyanna vidyate || 59 ||
[Analyze grammar]

acchedyo'hamadāhyo'hamakledyo'śoṣya eva ca |
nityaḥ sarvagataḥ sthāṇuracalo'hamiti sthitam || 60 ||
[Analyze grammar]

vivadante tathā hyatra vivadanto yathā bhramaiḥ |
bhramayanto vayaṃ tvete jātā vigatavibhramāḥ || 61 ||
[Analyze grammar]

dṛśye mūrte jñasaṃrūḍhe vikārādi pṛthagbhavet |
nāmūrte tajjñakacite citkhe sadasadātmani || 62 ||
[Analyze grammar]

cittarau cetyarasataḥ śaktiḥ kālādināmikām |
tanotyākāśaviśadāṃ cinmadhuśrīḥ svamañjarīm || 63 ||
[Analyze grammar]

svayaṃ vicitraṃ sphurati cidaṇḍakamanāhatam |
svayaṃ vilakṣaṇaspandaṃ cidvāyuraṇḍajātmakaḥ || 64 ||
[Analyze grammar]

svayaṃ vicitraṃ kacanaṃ cidvāri na nikhātagam |
svayaṃ vicitradhātutvaṃ śreṣṭhāṅgamapi nirmitam || 65 ||
[Analyze grammar]

svavicitrarasollāsā cijjyotsnā satatoditā |
svayaṃ cideva prakaṭaścidāloko mahātmakaḥ || 66 ||
[Analyze grammar]

svayamastaṃ gate bāhye svajñānāduditā citiḥ |
svayaṃ jaḍeṣu jāḍyena padaṃ sauṣuptamāgatā || 67 ||
[Analyze grammar]

svayaṃ spanditayāspandicittvācciti mahānabha |
citprakāśaprakāśo hi jagadasti ca nāsti ca || 68 ||
[Analyze grammar]

cidākāśaikaśūnyatvaṃ jagadasti ca nāsti ca |
cidālokamahārūpaṃ jagadasti ca nāsti ca || 69 ||
[Analyze grammar]

cinmārutaparispando jagadasti ca nāsti ca |
ciddhanadhvāntakṛṣṇatvaṃ jagadasti ca nāsti ca || 70 ||
[Analyze grammar]

cidarkālokadivaso jagadasti ca nāsti ca |
citkajjalarajastailaparamāṇurjagatkramaḥ || 71 ||
[Analyze grammar]

cidagnyauṣṇyaṃ jagallekhā jagaccicchaṅkhaśuklatā |
jagaccicchailajaṭharaṃ cijjaladravatā jagat || 72 ||
[Analyze grammar]

jagaccidikṣumādhuryaṃ citkṣīrasnigdhatā jagat |
jagacciddhimaśītatvaṃ cijjvālājvalanaṃ jagat || 73 ||
[Analyze grammar]

jagaccitsarṣapasneho vīciścitsarito jagat |
jagaccitkṣaudramādhuryaṃ jagaccitkanakāṅgadam || 74 ||
[Analyze grammar]

jagaccitpuṣpasaugandhyaṃ cillatāgraphalaṃ jagat |
citsattaiva jagatsattā jagatsattaiva cidvapuḥ || 75 ||
[Analyze grammar]

atra bhedavikārādi nakhe malamiva sthitam |
itīdaṃ sanmayatvena sadasadbhuvanatrayam || 76 ||
[Analyze grammar]

avikalpatadātmatvātsattāsattaikataiva ca |
avayavāvayavitā śabdārthau śaśaśṛṅgavat || 77 ||
[Analyze grammar]

anubhūtyapalāpāya kalpito yairdhigastu tān |
na vidyate jagadyatra sādryabdhyurvīnadīśvaram || 78 ||
[Analyze grammar]

cidekatvātprasaṅgaḥ syātkastatretaravibhramaḥ |
śilāhṛdayapīnāpi svākāśe viśadaiva cit || 79 ||
[Analyze grammar]

dhatte'ntarakhilaṃ śāntaṃ saṃniveśaṃ yathā śilā |
padārthanikarākāśe tvayamākāśajo malaḥ || 80 ||
[Analyze grammar]

sattāsattātmatātvattāmattāśleṣā na santi te |
pallavāntaralekhaughasaṃniveśavadātatam || 81 ||
[Analyze grammar]

anyānanyātmakamidaṃ dhatte'ntaścitsvabhāvataḥ |
samastakāraṇaughānāṃ kāraṇādi pitāmahaḥ || 82 ||
[Analyze grammar]

svabhāvato kāraṇātma cittaṃ ciddhyanubhūtitaḥ |
na cāsattvamacetyāyāścito vācāpi siddhyati || 83 ||
[Analyze grammar]

yadasti tadudetīti dṛṣṭaṃ bījādivāṅkuraḥ || 84 ||
[Analyze grammar]

gagana iva suśūnyabhedamasti tribhuvanamaṅga mahācito'ntarasyāḥ |
paramapadamayaṃ samastadṛśyaṃ tvidamiti niścayavānbhavānubhūteḥ || 85 ||
[Analyze grammar]

ityuktavatyatha munau divaso jagāma sāyatanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: