Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIII

śrīvasiṣṭha uvāca |
parame brahmaṇi sphāre same rāma samasthite |
anutpannanabhastejastamaḥsattā cidātmani || 1 ||
[Analyze grammar]

pūrvaṃ cetyatvakalanaṃ sataścetyāṃśacetanāt |
udeti cittakalanaṃ citiśaktitvacetanāt || 2 ||
[Analyze grammar]

tato jīvatvakalanaṃ cetyasaṃyogacetanāt |
tato'sya māyākalanaṃ cetyaikaparatāvaśāt || 3 ||
[Analyze grammar]

tato buddhitvakalanamahantāpariṇāmataḥ |
etadeva manastādiśabdatanmātrakādimat || 4 ||
[Analyze grammar]

ucchūnādanyatanmātrabhāvanādbhūtarūpiṇaḥ |
ayamitthaṃ mahāgulmo jagadādirvilokyate || 5 ||
[Analyze grammar]

jhaṭityevaṃ krameṇeti svapne puramivākṛtam |
mahākāśamahāṭavyāmudbhūyodbhūya naśyati || 6 ||
[Analyze grammar]

jagatkarañjakuñjānāṃ bījametadavāpajam |
nāpekṣate kiṃcidapi kṣitivāryanalādikam || 7 ||
[Analyze grammar]

etaccidātmakaṃ paścātkilorvyādi kariṣyati |
svaṃ svapnavitpuramiva cinmātrātmakameva yat || 8 ||
[Analyze grammar]

jagadādyaṅkuraṃ yatra tatrasthamapi muñcati |
jagataḥ pañcakaṃ bījaṃ pañcakasya cidavyayā || 9 ||
[Analyze grammar]

yadbījaṃ tatphalaṃ viddhi tasmādbrahmamayaṃ jagat |
evameṣa mahākāśe sargādau pañcako gaṇaḥ || 10 ||
[Analyze grammar]

cicchaktyā svāṅgabhūtātmā kalpitosti na vāstavaḥ |
anenocchūnatāmetya yadapīdaṃ vitanyate || 11 ||
[Analyze grammar]

tadapyākāśarūpātmakalpanātmani sanmayam |
kvacinna nāma tatsiddhaṃ yadasiddhena sādhyate || 12 ||
[Analyze grammar]

svarūpaṃ yadvikalpātma kathaṃ tatsatyatāmiyāt |
atha cetpañcakaṃ brahma brahmātmakatayā dhiyā || 13 ||
[Analyze grammar]

tatpañcakaṃ viddhi prauḍho brahmaiva trijagatkramaḥ |
yathā sphurati sargādāveṣa pañcakasaṃbhavaḥ || 14 ||
[Analyze grammar]

tathaivādyeha bhūtatve yāti kāraṇatāṃ svayam |
 evaṃ na jāyate kiṃcijjagajjātaṃ na lakṣyate || 15 ||
[Analyze grammar]

svapnasaṃkalpapuravadasatsadanubhūyate |
 brahmākāśaparākāśe jīvākāśatvamātmani || 16 ||
[Analyze grammar]

iti cityavadātātmā pṛthvyādīnāmasaṃbhavāt |
 ityeṣa jīvaḥ kathito vyomni svātmā ivoditaḥ || 17 ||
[Analyze grammar]

jīvākāśastvimaṃ dehaṃ yathā vindati tacchruṇu |
jīvākāśaḥ svamevāsau tasmiṃstu parameśvare || 18 ||
[Analyze grammar]

aṇutejaḥkaṇo'smīti svayaṃ cetati cintayā |
yattadevocchūnamiva bhāvayatyātmanāmbare || 19 ||
[Analyze grammar]

asadeva sadākāraṃ saṃkalpenduryathā na san |
tameva bhāvayan draṣṭradṛśyarūpatayā sthitaḥ || 20 ||
[Analyze grammar]

eka eva dvitāmeti svapne svamṛtibodhavat |
kiṃcitsthaulyamivādatte tatastārakatāṃ vidan || 21 ||
[Analyze grammar]

yathābhāvitamātrārthabhāvitādviśvarūpataḥ |
sa eva svātmā satatopyayaṃ sohamiti svayam || 22 ||
[Analyze grammar]

cittātpratyayamādhatte svapne svāmiva pānthatām |
tārakākāramākāraṃ bhāvidehābhidhaṃ tathā || 23 ||
[Analyze grammar]

bhāvayatyeti tadbhāvaṃ cittaṃ cetyārthatāmiva |
parityajyaiva tadbāhyaṃ tatastārakakoṭare || 24 ||
[Analyze grammar]

antarbhāti bahiṣṭho'pi parvato mukure yathā |
kūpasaṃstho yathā dehaḥ samudgakagataṃ vacaḥ || 25 ||
[Analyze grammar]

svapnasaṃkalpayoḥ saṃvidvettyetajjīvako'ṇuke |
svarūpatārakāntastho jīvo'yaṃ cetati svayam || 26 ||
[Analyze grammar]

tadetadbuddhicittādijñānasattādirūpakam |
jīvākāśaḥ svatastatra tārakākāśakośagam || 27 ||
[Analyze grammar]

prekṣe'hamiti bhāvena draṣṭuṃ prasaratīva khe |
tato randhradvayenaiva bhāvibāhyābhidhaṃ punaḥ || 28 ||
[Analyze grammar]

yena paśyati tannetrayugaṃ nāmnā bhaviṣyati |
yena spṛśati sā vai tvagyacchṛṇoti śrutistu sā || 29 ||
[Analyze grammar]

yena jighrati tadghrāṇaṃ sa svamātmani paśyati |
tattasya svadanaṃ paścādrasanā collasiṣyati || 30 ||
[Analyze grammar]

spandate yatsa tadvāyuśceṣṭā karmendriyavrajam |
rūpālokamanaskārajātamityapi bhāvayat || 31 ||
[Analyze grammar]

ātivāhikadehātmā tiṣṭhatyambaramambare |
evamucchūnatāṃ tasminbhāvayaṃstejasaḥ kaṇe || 32 ||
[Analyze grammar]

asatyāṃ satyasaṃkāśāṃ brahmāste jīvaśabdavat |
itthaṃ sa jīvaśabdārthaḥ kalanākulatāṃ gataḥ || 33 ||
[Analyze grammar]

ātivāhikadehātmā cittadehāmbarākṛtiḥ |
svakalpanānta ākāramaṇḍaṃ saṃsthaṃ prapaśyati || 34 ||
[Analyze grammar]

kaścijjalagataṃ vetti kaścitsamrāṭsvarūpiṇam |
bhāvibrahmāṇḍakalanāṃ paśyatyanubhavatyapi || 35 ||
[Analyze grammar]

ātmagarbhagṛhaṃ cittādyathāsaṃkalpamātmanaḥ |
deśakālakriyādravyakalpanāvedanaṃ sa tat || 36 ||
[Analyze grammar]

bhāvayañchabdanirmātā śabdairbadhnāti kalpitaiḥ |
ātivāhikadeho'sāvityasatyajagadbhrame || 37 ||
[Analyze grammar]

asatya eva kacati svapne khoḍḍayanaṃ yathā |
ityanutpanna evāsau svayaṃbhūḥ svayamutthitaḥ || 38 ||
[Analyze grammar]

ātivāhikadehātmā prabhurādyaḥ prajāpatiḥ |
etasminnapi saṃpanne brahmāṇḍākāriṇi bhrame || 39 ||
[Analyze grammar]

na kiṃcidapi saṃpannaṃ na ca jātaṃ na dṛśyate |
tadbrahmākāśamākāśameva sthitamanantakam || 40 ||
[Analyze grammar]

saṃkalpanagarākārametatsadapi naiva sat |
anirmitamarāgaṃ ca etadvai citramutthitam || 41 ||
[Analyze grammar]

akṛtaṃ cānubhūtaṃ ca na satyaṃ satyavatsthitam |
mahākalpe vimuktatvādbrahmādīnāmasaṃśayam || 42 ||
[Analyze grammar]

smṛtirna prāktanī kācitkāraṇaṃ vā svayaṃbhuvaḥ |
tena yādṛksvayaṃbhūḥ syāttādṛktajjamidaṃ smṛtam || 43 ||
[Analyze grammar]

anādyanubhavastvitthaṃ yo'trāsti vanikādike |
svapnānubhūtaṃ pṛthvyādi prabodhe yādṛśaṃ bhavet || 44 ||
[Analyze grammar]

smṛtaḥ sa vyomamātrātmā sarvadaiva smṛtaṃ jagat |
yatra yatra yathā toye dravatvaṃ nāma bhidyate || 45 ||
[Analyze grammar]

tatra tatra tathā nānyaḥ sargo'sti paramātmani |
sṛṣṭirevamiyaṃ prauḍhā sama eva tvayaṃ sthitaḥ || 46 ||
[Analyze grammar]

bhātyevaṃ nāma brahmāṇḍaṃ vyomātmevātinirmalam |
dṛśyamevamidaṃ śāntaṃ svātmanirmitavibhramam || 47 ||
[Analyze grammar]

nirādhāraṃ nirādheyamadvaitaṃ caikyavarjitam |
jagatsaṃvidi jātāyāmapi jātaṃ na kiṃcana || 48 ||
[Analyze grammar]

paramākāśamāśūnyamacchameva vyavasthitam |
sarvasaṃsāratā nāsti yadeva tadavasthitam || 49 ||
[Analyze grammar]

nādheyaṃ tatra nādhāro na dṛśyaṃ na ca draṣṭṛtā |
brahmāṇḍaṃ nāsti na brahmā na ca vaitaṇḍikā kvacit || 50 ||
[Analyze grammar]

na jagannāpi jagatī śāntamevākhilaṃ sthitam |
brahmaiva kacati svacchamitthamātmātmanātmani || 51 ||
[Analyze grammar]

cittvāddravatvātsalilamivāvartatayātmani |
asadevedamābhāti sadivehānubhūyate || 52 ||
[Analyze grammar]

vinaśyatyasadevānte svapne svamaraṇaṃ yathā |
athavā svasvarūpatvātsadevedamanāmayam |
akhaṇḍitamanādyantaṃ jñānamātrāmbarodaram || 53 ||
[Analyze grammar]

ākāśa eva parame prathamaḥ prajeśo nityaṃ svayaṃ kacati śūnyatayā samo yaḥ |
sa hyātivāhikavapurnatu bhūtarūpī pṛthvyādi tena na sadasti yathā na jātam || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: