Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XI

śrīrāma uvāca |
idaṃ rūpamidaṃ dṛśyaṃ jagannāstīti bhāsuram |
mahāpralayasaṃprāptau bho brahmankveva tiṣṭhati || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
kuta āyāti kīdṛgvā vandhyāputraḥ kva gacchati |
kva yāti kuta āyāti vada vā vyomakānanam || 2 ||
[Analyze grammar]

śrīrāma uvāca |
vandhyāputro vyomavanaṃ naivāsti na bhaviṣyati |
kīdṛśī dṛśyatā tasya kīdṛśī tasya nāstitā || 3 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
vandhyāputravyomavane yathā na staḥ kadācana |
jagadādyakhilaṃ dṛśyaṃ tathā nāsti kadācana || 4 ||
[Analyze grammar]

na cotpanne na ca dhvaṃsi yatkilādau na vidyate |
utpattiḥ kīdṛśī tasya nāśaśabdasya kā kathā || 5 ||
[Analyze grammar]

śrīrāma uvāca |
vandhyāputranabhovṛkṣakalpanā tāvadasti hi |
sā yathā nāśajanmāḍhyā tathaivedaṃ na kiṃ bhavet || 6 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
tulyasyātuladuḥsthasya bhāvakaiḥ kila tolanam |
niranvayā yathaivoktirjagatsattā tathaiva hi || 7 ||
[Analyze grammar]

yathā sauvarṇakaṭake dṛśyamānamidaṃ sphuṭam |
kaṭakatvaṃ tu naivāsti jagattvaṃ na tathā pare || 8 ||
[Analyze grammar]

ākāśe ca yathā nāstiśūnyatvaṃ vyatirekavat |
jagattvaṃ brahmaṇi tathā nāstyevāpyupalabdhimat || 9 ||
[Analyze grammar]

kajjalānna yathā kārṣṇyaṃ śaityaṃ ca na yathā himāt |
pṛthagevaṃ bhavedbuddhaṃ jagannāsti pare pade || 10 ||
[Analyze grammar]

yathā śaityaṃ na śaśino na himādvyatiricyate |
brahmaṇo na tathā sargo vidyate vyatirekavān || 11 ||
[Analyze grammar]

marunadyāṃ yathā toyaṃ dvitīyendau yathendutā |
nāstyeveha jagannāma dṛṣṭamapyamalātmani || 12 ||
[Analyze grammar]

ādāveva hi yannāsti kāraṇāsaṃbhavātsvayam |
vartamāne'pi tannāsti nāśaḥ syāttatra kīdṛśaḥ || 13 ||
[Analyze grammar]

kvāsaṃbhavadbhūtajāḍyaṃ pṛthvyāderjaḍavastunaḥ |
kāryakāraṇaṃ bhavituṃ śaktaṃ chāyāyāścātapo yathā || 14 ||
[Analyze grammar]

kāraṇābhāvataḥ kāryaṃ nedaṃ tatkiṃcanoditam |
yattatkāraṇamevāsti tadevetthamavasthitam || 15 ||
[Analyze grammar]

ajñānameva yadbhāti saṃvidābhāsameva tat |
yajjagaddṛśyate svapne saṃvitkacanameva tat || 16 ||
[Analyze grammar]

saṃvitkacanamevāntaryathā svapne jagadbhramaḥ |
sargādau brahmaṇi tathā jagatkacanamātatam || 17 ||
[Analyze grammar]

yadidaṃ dṛśyate kiṃcitsadaivātmani saṃsthitam |
nāstameti na codeti jagatkiṃcitkadācana || 18 ||
[Analyze grammar]

yathā dravatvaṃ salilaṃ spandanaṃ pavano yathā |
yathā prakāśa ābhāso brahmaiva trijagattathā || 19 ||
[Analyze grammar]

yathā puramivāste'ntarvideva svapnasaṃvidaḥ |
tathā jagadivābhāti svātmaiva paramātmani || 20 ||
[Analyze grammar]

śrīrāma uvāca |
evaṃ cettatkathaṃ brahmansughanapratyayaṃ vada |
idaṃ dṛśyaviṣaṃ jātamasatsvapnānubhūtivat || 21 ||
[Analyze grammar]

sati dṛśye kila draṣṭā sati draṣṭari dṛśyatā |
ekasattve dvayorbandho muktirekakṣaye dvayoḥ || 22 ||
[Analyze grammar]

atyantāsaṃbhavo yāvadbuddho dṛśyasya na kṣayaḥ |
tāvaddraṣṭari dṛśyatvaṃ na saṃbhavati mokṣadhīḥ || 23 ||
[Analyze grammar]

dṛśyaṃ cetsaṃbhavatyādau paścātkṣayamupālabhet |
taddṛśyasmaraṇānartharūpo bandho na śāmyati || 24 ||
[Analyze grammar]

yatra kvacana saṃsthasya svādarśasyeva cidgateḥ |
pratibimbo lagatyeva sarvasmṛtimayo hyalam || 25 ||
[Analyze grammar]

ādāveva hi notpannaṃ dṛśyaṃ nāstyeva cetsvayam |
draṣṭurdṛśyasvabhāvatvāttatsaṃbhavati muktatā || 26 ||
[Analyze grammar]

tasmādasaṃbhavanmuktermama protsārya yuktibhiḥ |
atyantāsaṃbhavo yāvatkathayātmavidāṃ vara || 27 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
asadeva sadā bhāti jagatsarvātmakaṃ yathā |
śrṛṇvahaṃ kathayā rāma dīrghayā kathayāmi te || 28 ||
[Analyze grammar]

vyavasāyakathāvākyairyāvattatrānuvarṇitam |
na viśrāmyati te tāvaddhṛdi pāṃsuryathā hrade || 29 ||
[Analyze grammar]

atyantābhāvamasyāstvaṃ jagatsargabhramasthiteḥ |
buddhaikadhyānaniṣṭhātmā vyavahāraṃ kariṣyasi || 30 ||
[Analyze grammar]

bhāvābhāvagrahotsargasthūlasūkṣmacalācalāḥ |
dṛśastvāṃ vedhayiṣyanti na mahādrimiveṣavaḥ || 31 ||
[Analyze grammar]

sa eṣo'styeka evātmā na dvitīyāsti kalpanā |
jagadatra yathotpannaṃ tatte vakṣyāmi rāghava || 32 ||
[Analyze grammar]

tasmādimāni sakalāni vijṛmbhitāni so'pīdamaṅga sakalāsakalaṃ mahātmā |
rūpāvalokanamanomananaprakārā kārāspadaṃ svayamudeti vilīyate ca || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: