Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter VII

śrīrāma uvāca |
ya eṣa devaḥ kathito yasmiñjñāte vimucyate |
vada kvāsau sthito brahmankathamenamahaṃ labhe || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ya eṣa devaḥ kathito naiṣa dūre'vatiṣṭhate |
śarīre saṃsthito nityaṃ cinmātramiti viśrutaḥ || 2 ||
[Analyze grammar]

eṣa sarvamidaṃ viśvaṃ na viśvaṃ caiṣa sarvagaḥ |
vidyate hyeṣa evaiko na tu viśvābhidhāsti dṛk || 3 ||
[Analyze grammar]

cinmātrameva śaśibhṛccinmātraṃ garuḍeśvaraḥ |
cinmātrameva tapanaścinmātraṃ kamalodbhavaḥ || 4 ||
[Analyze grammar]

śrīrāma uvāca |
bālā api vadantyetadyadi cetanamātrakam |
jagadityeva kevātra nāma syādupadeśatā || 5 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
cinmātraṃ cetanaṃ viśvamiti yajjñātavānasi |
na kiṃcideva vijñātaṃ bhavatā bhavanāśanam || 5 ||
[Analyze grammar]

cetanaṃ rāma saṃsāro jīva eṣa paśuḥ smṛtaḥ |
etasmādeva niryānti jarāmaraṇabhītayaḥ || 7 ||
[Analyze grammar]

paśurajño hyamūrto'pi duḥkhasyaivaiṣa bhājanam |
cetanatvāccetanīyaṃ mano'narthaḥ svayaṃ sthitaḥ || 8 ||
[Analyze grammar]

cetyanirmuktatā yā syādacetyonmukhatāthavā |
asya sā bharitāvasthā tāṃ jñātvā nānuśocati || 9 ||
[Analyze grammar]

bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ |
kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare || 10 ||
[Analyze grammar]

tasya cetyonmukhatvaṃ tu cetyāsaṃbhavanaṃ vinā |
roddhuṃ na śakyate dṛśyaṃ cetyaṃ śāmyati vai katham || 11 ||
[Analyze grammar]

acetyacitsvarūpaṃ yattaccāsaṃbhavanaṃ vinā |
kva svarūponmukhatvaṃ hi kevalaṃ cetyarodhataḥ || 12 ||
[Analyze grammar]

śrīrāma uvāca |
yasmiñjīve hi vijñāte na vinaśyati saṃsṛtiḥ |
vyomarūpī paśustvajñaḥ sa brahmankutra kīdṛśaḥ || 13 ||
[Analyze grammar]

sādhusaṃgamasacchāstraiḥ saṃsārārṇavatārakaḥ |
dṛśyate paramātmā yaḥ sa brahmanvada kīdṛśaḥ || 14 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yadetaccetanaṃ jīvo viśīrṇo janmajaṅgale |
etamātmānamicchanti ye te'jñāḥ paṇḍitā api || 15 ||
[Analyze grammar]

jīva eva hi saṃsāraścetanā duḥkhasaṃtatiḥ |
asmiñjñāte na vijñātaṃ kiṃcidbhavati kutracit || 16 ||
[Analyze grammar]

jñāyate paramātmā cedrāma duḥkhasya saṃtatiḥ |
kṣayameti viṣāveśaśāntāviva viṣūcikā || 17 ||
[Analyze grammar]

śrīrāma uvāca |
rūpaṃ kathaya me brahmanyathāvatparamātmanaḥ |
yasmindṛṣṭe mano mohānsamagrānsaṃtariṣyati || 18 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
deśāddeśāntaraṃ dūraṃ prāptāyāḥ saṃvido vapuḥ |
nimiṣeṇaiva yanmadhye tadrūpaṃ paramātmanaḥ || 19 ||
[Analyze grammar]

atyantābhāva evāsti saṃsārasya yathāsthiteḥ |
yasminbodhamahāmbhodhau tadrūpaṃ paramātmanaḥ || 20 ||
[Analyze grammar]

draṣṭṛdṛśyakramo yatra sthito'pyastamayaṃ gataḥ |
yadanākāśamākāśaṃ tadrūpaṃ paramātmanaḥ || 21 ||
[Analyze grammar]

aśūnyamiva yacchūnyaṃ yasminśūnyaṃ jagatsthitam |
sargaughe sati yacchūnyaṃ tadrūpaṃ paramātmanaḥ || 22 ||
[Analyze grammar]

yanmahācinmayamapi bṛhatpāṣāṇavatsthitam |
jaḍaṃ vā jaḍamevāntastadrūpaṃ paramātmanaḥ || 23 ||
[Analyze grammar]

sabāhyābhyantaraṃ yena sarvaṃ saṃprāpya saṃgamam |
svarūpasattāmāpnoti tadrūpaṃ paramātmanaḥ || 24 ||
[Analyze grammar]

prakāśasya yathālokaḥ śūnyatvaṃ nabhaso yathā |
tathedaṃ saṃsthitaṃ yatra tadrūpaṃ paramātmanaḥ || 25 ||
[Analyze grammar]

śrīrāma uvāca |
sadrūpaṃ paramātmeti kathaṃ nāma hi budhyate |
iyato'sya jagannāmno dṛśyasyāsaṃbhavaḥ katham || 26 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
bhramasya jāgatasyāsya jātasyākāśavarṇavat |
atyantābhāvasaṃbodhe yadi rūḍhiralaṃ bhavet || 27 ||
[Analyze grammar]

tajjñātaṃ brahmaṇo rūpaṃ bhavennānyena karmaṇā |
dṛśyātyantābhāvatastu ṛte nānyā śubhā gatiḥ || 28 ||
[Analyze grammar]

atyantābhāvasaṃpattau dṛśyasyāsya yathā sthiteḥ |
śiṣyate paramārtho'sau budhyate jāyate tataḥ || 29 ||
[Analyze grammar]

na vidaḥ pratibimbo'sti dṛśyābhāvādṛte kvacit |
kvacinnāpratibimbena kilādarśo'vatiṣṭhate || 30 ||
[Analyze grammar]

jagannāmno'sya dṛśyasya svasattāsaṃbhavaṃ vinā |
budhyate paramaṃ tattvaṃ na kadācana kenacit || 31 ||
[Analyze grammar]

śrīrāma uvāca |
iyato dṛśyajātasya brahmāṇḍasya jagatsthiteḥ |
mune kathamasattāsti kva meruḥ sarṣapodare || 32 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
dināni katicidrāma yadi tiṣṭhasyakhinnadhīḥ |
sādhusaṃgamasacchāstraparamastadahaṃ kṣaṇāt || 33 ||
[Analyze grammar]

pramārjayāmi te dṛśyaṃ bodhe mṛgajalaṃ yathā |
dṛśyābhāve draṣṭṛtā ca śāmyedbodho'vaśiṣyate || 34 ||
[Analyze grammar]

draṣṭṛtvaṃ sati dṛśye'smindṛśyatvaṃ satyathekṣake |
ekatvaṃ sati hi dvitve dvitvaṃ caikatvayojane || 35 ||
[Analyze grammar]

ekābhāve dvayoreva siddhirbhavati nātra hi |
dvitvaikyadraṣṭṛdṛśyatvakṣaye sadavaśiṣyate || 36 ||
[Analyze grammar]

ahaṃtādijagadṛśyaṃ sarvaṃ te mārjayāmyaham |
atyantābhāvasaṃvittyā manomukurato malam || 37 ||
[Analyze grammar]

nāsato vidyate bhāvo nābhāvo vidyate sataḥ |
yattu nāsti svabhāvena kaḥ kleśastasya mārjane || 38 ||
[Analyze grammar]

jagadādāvanutpannaṃ yaccedaṃ dṛśyate tatam |
tatsvātmanyeva vimale brahmacittvātsvabṛṃhitam || 39 ||
[Analyze grammar]

jagannāmnā na cotpannaṃ na cāsti na ca dṛśyate |
hemnīva kaṭakāditvaṃ kimetanmārjane śramaḥ || 40 ||
[Analyze grammar]

tathaitadvistareṇāhaṃ vakṣyāmi bahuyuktibhiḥ |
abādhitaṃ yathā tattvaṃ svayamevānubhūyate || 41 ||
[Analyze grammar]

ādāveva hi notpannaṃ yattasyehāstitā kutaḥ |
kuto marau jalasariddvitīyendau kuto grahaḥ || 42 ||
[Analyze grammar]

yathā vandhyāsuto nāsti yathā nāsti marau jalam |
yathā nāsti nabhoyakṣastathā nāsti jagadbhramaḥ || 43 ||
[Analyze grammar]

yadidaṃ dṛśyate rāma tadvahmaiva nirāmayam |
etatpurastādvakṣyāmi yuktito na giraiva ca || 44 ||
[Analyze grammar]

yannāma yuktibhiriha pravadanti tajjñāstatrāvahelanamayuktamudārabuddhe |
yo yaktiyuktamavamatya vimūḍhabuddhiḥ kaṣṭāgraho bhavati taṃ vidurajñameva || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter VII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: