Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XX

śrīvasiṣṭha uvāca |
āryasaṃgamayuktyādau prajñāṃ vṛddhiṃ nayedbalāt |
tato mahāpuruṣatāṃ mahāpuruṣalakṣaṇaiḥ || 1 ||
[Analyze grammar]

yo yo yena guṇeneha puruṣaḥ pravirājate |
śiṣyate taṃ tamevāśu tasmādbuddhiṃ vivardhayet || 2 ||
[Analyze grammar]

mahāpuruṣatā hyeṣā śamādiguṇaśālinī |
samyagjñānaṃ vinā rāma siddhimeti na kāṃcana || 3 ||
[Analyze grammar]

jñānācchamādayo yānti vṛddhiṃ satpuruṣakramāḥ |
ślāghanīyāḥ phalenāntarvṛṣṭeriva navāṅkurāḥ || 4 ||
[Analyze grammar]

śamādibhyo guṇebhyaśca vardhate jñānamuttamam |
annātmakebhyo yajñebhyaḥ śālivṛṣṭirivottamā || 5 ||
[Analyze grammar]

guṇāḥ śamādayo jñānācchamādibhyastathā jñatā |
parasparaṃ vivardhante te abjasarasī iva || 6 ||
[Analyze grammar]

jñānaṃ satpuruṣācārājjñānātsatpuruṣakramaḥ |
parasparaṃ gatau vṛddhiṃ jñānasatpuruṣakramau || 7 ||
[Analyze grammar]

śamaprajñādinipuṇapuruṣārthakrameṇa ca |
abhyasetpuruṣo dhīmāñjñānasatpuruṣakramau || 8 ||
[Analyze grammar]

na yāvatsamamabhyastau jñānasatpuruṣakramau |
eko'pi naitayostāta puruṣasyeha sidhyati || 9 ||
[Analyze grammar]

yathā kalamarakṣiṇyā gītyā vitatatālayā |
khagotsādena sahitaṃ gītānandaḥ prasādhyate || 10 ||
[Analyze grammar]

jñānasatpuruṣehābhyāmakartrā kartṛrūpiṇā |
tathā puṃsā niricchena samamāsādyate padam || 11 ||
[Analyze grammar]

sadācārakramaḥ prokto mayaivaṃ raghunandana |
tathopadiśyate samyagevaṃ jñānakramo'dhunā || 12 ||
[Analyze grammar]

idaṃ yaśasyamāyuṣyaṃ puruṣārthaphalapradam |
tajjñādāptācca sacchāstraṃ śrotavyaṃ kila dhīmatā || 13 ||
[Analyze grammar]

śrutvā tvaṃ buddhinairmalyādbalādyāsyasi tatpadam |
yathā katakasaṃśleṣātprasādaṃ kaluṣaṃ payaḥ || 14 ||
[Analyze grammar]

viditavedyamidaṃ hi mano munervivaśameva hi yāti paraṃ padam |
yadavabuddhamakhaṇḍitamuttamaṃ tadavabodhavaśānna jahāti hi || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: