Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIX

śrīvasiṣṭha uvāca |
viśiṣṭāṃśasamarthatvamupamāneṣu gṛhyate |
ko bhedaḥ sarvasādṛśye tūpamānopameyayoḥ || 1 ||
[Analyze grammar]

dṛṣṭāntabuddhāvekātmajñānaśāstrārthavedanāt |
mahāvākyārthasaṃsiddhā śāntinirvāṇamucyate || 2 ||
[Analyze grammar]

tasmāddṛṣṭāntadārṣṭāntavikalpollasitairalam |
yayā kayācidyuktyā tu mahāvākyārthamāśrayet || 3 ||
[Analyze grammar]

śāntiḥ śreyaḥ paraṃ viddhi tatprāptau yatnavānbhava |
bhoktavyamodanaṃ prāptaṃ kiṃ tatsiddhau vikalpitaiḥ || 4 ||
[Analyze grammar]

akāraṇaiḥ kāraṇibhirbodhārthamupamīyate |
upamānaistūpameyaiḥ sadṛśairekadeśataḥ || 5 ||
[Analyze grammar]

sthātavyaṃ neha bhogeṣu vivekarahitātmanā |
upalodarasaṃjātaparipīnāndhabhekavat || 6 ||
[Analyze grammar]

dṛṣṭāntairyatnamāśritya jetavyaṃ parame padam |
vicāraṇavatā bhāvyaṃ śāntiśāstrārthaśālinā || 7 ||
[Analyze grammar]

śāstropadeśasaujanyaprajñātajjñasamāgamaiḥ |
antarāntarasaṃpannadharmārthopārjanakriyaḥ || 8 ||
[Analyze grammar]

tāvadvicārayetprājño yāvadviśrāntimātmani |
saṃprayātyapunarnāśāṃ śāntiṃ turyapadābhidhām || 9 ||
[Analyze grammar]

turyaviśrāntiyuktasya pratīpasya bhavārṇavāt |
jīvato'jīvataścaiva gṛhasthasya tathā yateḥ || 10 ||
[Analyze grammar]

na kṛtenākṛtenārtho na śrutismṛtivibhramaiḥ |
nirmandara ivāmbhodhiḥ sa tiṣṭhati yathāsthitam || 11 ||
[Analyze grammar]

ekāṃśenopamānānāmupameyasadharmatā |
boddhavyaṃ bodhyabodhāya na stheyaṃ bodhacañcunā || 12 ||
[Analyze grammar]

yayā kayācidyuktyā tu boddhavyaṃ bodhyameva te |
yuktāyuktaṃ na paśyanti vyākulā bodhacañcavaḥ || 13 ||
[Analyze grammar]

hṛdaye saṃvidākāśe viśrānte'nubhavātmani |
vastunyanarthaṃ yaḥ prāha bodhacañcuḥ sa ucyate || 14 ||
[Analyze grammar]

abhimānavikalpāṃśairajño jñaptiṃ vikalpayet |
bodhaṃ malinayatyantaḥ svaṃ khamabda ivāmalam || 15 ||
[Analyze grammar]

sarvapramāṇasattānāṃ padamabdhirapāmiva |
pramāṇamekameveha pratyakṣaṃ tadataḥ śṛṇu || 16 ||
[Analyze grammar]

sarvākṣasāramadhyakṣaṃ vedanaṃ viduruttamāḥ |
nūnaṃ tatpratipatsiddhaṃ tatpratyakṣamudāhṛtam || 17 ||
[Analyze grammar]

anubhūtervedanasya pratipatteryathābhidham |
pratyakṣamiti nāmeha kṛtaṃ jīvaḥ sa eva naḥ || 18 ||
[Analyze grammar]

sa eva saṃvitsa pumānahaṃtāpratyayātmakaḥ |
sa yayodeti saṃvittyā sā padārtha iti smṛtā || 19 ||
[Analyze grammar]

sasaṃkalpavikalpādyaiḥ kṛtanānākramabhramaiḥ |
jagattayā sphuratyambu taraṅgāditayā yathā || 20 ||
[Analyze grammar]

prāgakāraṇamevāśu sargādau sargalīlayā |
sphuritvā kāraṇaṃ bhūtaṃ pratyakṣaṃ svayamātmani || 21 ||
[Analyze grammar]

kāraṇaṃ tvavicārotthajīvasyāsadapi sthitam |
sadivāsyāṃ jagadrūpaṃ prakṛtau vyaktimāgatam || 22 ||
[Analyze grammar]

svayameva vicārastu svata utthaṃ svakaṃ vapuḥ |
nāśayitvā karotyāśu pratyakṣaṃ paramaṃ mahat || 23 ||
[Analyze grammar]

vicāravānvicāro'pi ātmānamavagacchati |
yadā tadā nirullekhaṃ paramevāvaśiṣyate || 24 ||
[Analyze grammar]

manasyanīhite śānte svabuddhīndriyakarmabhiḥ |
nahi kaścitkṛtairartho nākṛtairapyabhāvanāt || 25 ||
[Analyze grammar]

manasyanīhite śānte na pravartanta eva te |
karmendriyāṇi karmādāvasaṃcāritayantravat || 26 ||
[Analyze grammar]

manoyantrasya calane kāraṇaṃ vedanaṃ viduḥ |
praṇālīdārumeṣasya rajjurantargatā yathā || 27 ||
[Analyze grammar]

rūpālokamanaskārapadārthavyākulaṃ jagat |
vidyate vedanasyāntarvātāntaḥ spandanaṃ yathā || 28 ||
[Analyze grammar]

sarvātmavedanaṃ śuddhaṃ yathodeti tadātmakam |
bhāti prasṛtadikkālabāhyāntārūpadehakam || 29 ||
[Analyze grammar]

dṛṣṭvaiva dṛśyatābhāsaṃ svarūpaṃ dhārayansthitaḥ |
svaṃ yathā yatra yadrūpaṃ pratibhāti tathaiva tat || 30 ||
[Analyze grammar]

sa sarvātmā yathā yatra samullāsamupāgataḥ |
tiṣṭhatyāśu tathā tatra tadrūpa iva rājate || 31 ||
[Analyze grammar]

sarvātmakatayā draṣṭurdṛśyatvamiva yujyate |
dṛśyatvaṃ draṣṭṛsadbhāve dṛśyatāpi na vāstavī || 32 ||
[Analyze grammar]

akāraṇakamevāto brahma siddhamidaṃ sthitam |
pratyakṣameva nirmātṛ tasyāṃśāstvanumādayaḥ || 33 ||
[Analyze grammar]

svayatnamātre yadupāsako yastaddaivaśabdārthamapāsya dūre |
śūreṇa sādho padamuttamaṃ tat svapauruṣeṇaiva hi labhyate'ntaḥ || 34 ||
[Analyze grammar]

vicārayācāryaparamparāṇāṃ matena satyena sitena tāvat |
yāvadviśuddhaṃ svayameva buddhayā hyanantarūpaṃ paramabhyupaiṣi || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: