Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVIII

śrīvasiṣṭha uvāca |
asyāṃ vā cittamātrāyāṃ prabodhaḥ saṃpravartate |
bījādiva sato vyuptādavaśyaṃbhāvi satphalam || 1 ||
[Analyze grammar]

api pauruṣamādeyaṃ śāstraṃ cedyuktibodhakam |
anyattvārṣamapi tyājyaṃ bhāvyaṃ nyāyyaikasevinā || 2 ||
[Analyze grammar]

yuktiyuktamupādeyaṃ vacanaṃ bālakādapi |
anyattṛṇamiva tyājyamapyuktaṃ padmajanmanā || 3 ||
[Analyze grammar]

yo'smattātasya kūpo'yamiti kaupaṃ pibatyapaḥ |
tyaktvā gāṅgaṃ purasthaṃ taṃ ko nāśāstyatirāgiṇam || 4 ||
[Analyze grammar]

yathoṣasi pravṛttāyāmāloko'vaśyameṣyati |
asyāṃ vā cittamātrāyāṃ suvivekastathaiṣyati || 5 ||
[Analyze grammar]

śrutāyāṃ prājñavadanādbuddhvāntaṃ svayameva ca |
śanaiḥśanairvicāreṇa buddhau saṃskāra āgate || 6 ||
[Analyze grammar]

pūrvaṃ tāvadudetyantarbhṛśaṃ saṃskṛtavākyatā |
śuddhayuktā latevoccairyā sabhāsthānabhūṣaṇam || 7 ||
[Analyze grammar]

parā nāgaratodeti mahattvaguṇaśālinī |
sā yayā snehamāyānti rājāno amarā api || 8 ||
[Analyze grammar]

pūrvāparajñaḥ sarvatra naro bhavati buddhimān |
padārthānāṃ yathā dīpahasto niśi sulocanaḥ || 9 ||
[Analyze grammar]

lobhamohādayo doṣāstānavaṃ yāntyalaṃ śanaiḥ |
dhiyo diśaḥ samāsannaśarado mihikā yathā || 10 ||
[Analyze grammar]

kevalaṃ samavekṣyante vivekādhyāsanaṃ dhiyaḥ |
na kiṃcana phalaṃ dhatte svābhyāsena vinā kriyā || 11 ||
[Analyze grammar]

manaḥ prasādamāyāti śaradīva mahatsaraḥ |
paraṃ sāmyamupādatte nirmandara ivārṇavaḥ || 12 ||
[Analyze grammar]

nirastakālimāratnaśikhevāstatamaḥpaṭā |
prati jvalatyalaṃ prajñā padārthapravibhāginī || 13 ||
[Analyze grammar]

dainyadāridryadoṣāḍhyā dṛṣṭayo darśitāntarāḥ |
na nikṛntanti marmāṇi sasaṃnāhamiveṣavaḥ || 14 ||
[Analyze grammar]

hṛdayaṃ nāvalumpanti bhīmāḥ saṃsṛtibhītayaḥ |
puraḥsthitamapi prājñaṃ mahopalamiveṣavaḥ || 15 ||
[Analyze grammar]

kathaṃ syādāditā janmakarmaṇāṃ daivapuṃstvayoḥ |
ityādisaṃśayagaṇaḥ śāmyatyahni yathā tamaḥ || 15 ||
[Analyze grammar]

sarvadā sarvabhāveṣu saṃśāntirupajāyate |
yāminyāmiva śāntāyāṃ prajāloka upāgate || 17 ||
[Analyze grammar]

samudrasyeva gāmbhīryaṃ dhairyaṃ meroriva sthitam |
antaḥ śītalatā cendorivodeti vicāriṇaḥ || 18 ||
[Analyze grammar]

sā jīvanmuktatā tasya śanaiḥ pariṇatiṃ gatā |
śāntāśeṣaviśeṣasya bhavatyaviṣayo girām || 19 ||
[Analyze grammar]

sarvārthaśītalā śuddhā paramālokadāsyadhīḥ |
paraṃ prakāśamāyāti jyotsneva śaradaindavī || 20 ||
[Analyze grammar]

hṛdyākāśe vivekārke śamālokini nirmale |
anarthasārthakartāro nodyanti kila ketavaḥ || 21 ||
[Analyze grammar]

śāmyanti śuddhimāyānti saumyāstiṣṭhanti sūnnate |
acañcale jale'tṛṣṇāḥ śaradīvābhramālikāḥ || 22 ||
[Analyze grammar]

yatkiṃcanakarī krūrā grāmyatā vinivartate |
dīnānanā piśācānāṃ līleva divasāgame || 23 ||
[Analyze grammar]

dharmabhittau bhṛśaṃ lagnāṃ dhiyaṃ dhairyadhuraṃ gatām |
ādhayo na vidhunvanti vātāścitralatāmiva || 24 ||
[Analyze grammar]

na patatyavaṭe jñastu viṣayāsaṅgarūpiṇi |
kaḥ kila jñātasaraṇiḥ śvabhraṃ samanudhāvati || 25 ||
[Analyze grammar]

sacchāstrasādhuvṛttānāmavirodhini karmaṇi |
ramate dhīryathāprāpte sādhvīvāntaḥpurājire || 26 ||
[Analyze grammar]

jagatāṃ koṭilakṣeṣu yāvantaḥ paramāṇavaḥ |
teṣāmekaikaśo'ntaḥsthānsargānpaśyatyasaṅgadhīḥ || 27 ||
[Analyze grammar]

mokṣopāyāvabodhena śuddhāntaḥkaraṇaṃ janam |
na khedayati bhogaugho na cānandayati kvacit || 28 ||
[Analyze grammar]

paramāṇau paramāṇau sarvavargā nirargalāḥ |
ye patantyutpatantyambuvīcivattānsa paśyati || 29 ||
[Analyze grammar]

na dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati |
kāryāṇyeṣa prabuddho'pi niṣprabuddha iva drumaḥ || 30 ||
[Analyze grammar]

dṛśyate lokasāmānyo yathāprāptānuvṛttimān |
iṣṭāniṣṭaphalaprāptau hṛdayenāparājitaḥ || 31 ||
[Analyze grammar]

buddhvedamakhilaṃ śāstraṃ vācayitvā vivicyatām |
anubhūyata evaitanna tūktaṃ varaśāpavat || 32 ||
[Analyze grammar]

śāstraṃ subodhamevedaṃ sālaṃkāravibhūṣitam |
kāvyaṃ rasamayaṃ cāru dṛṣṭāntaiḥ pratipāditam || 33 ||
[Analyze grammar]

budhyate svayamevedaṃ kiṃcitpadapadārthavit |
svayaṃ yastu na vettīdaṃ śrotavyaṃ tena paṇḍitāt || 34 ||
[Analyze grammar]

yasminśrute mate jñāte tapodhyānajapādikam |
mokṣaprāptau narasyeha na kiṃcidupayujyate || 35 ||
[Analyze grammar]

etacchāstraghanābhyāsātpaunaḥpunyena vīkṣaṇāt |
pāṇḍityaṃ syādapūrvaṃ hi cittasaṃskārapūrvakam || 36 ||
[Analyze grammar]

ahaṃ jagaditi prauḍho draṣṭṛdṛśyapiśācakaḥ |
piśāco'rkodayeneva svayaṃ śāmyatyayatnataḥ || 37 ||
[Analyze grammar]

bhramo jagadahaṃ ceti sthita evopaśāmyati |
svapnamohaḥ parijñāta iva no bhramayatyalam || 38 ||
[Analyze grammar]

yathā saṃkalpanagare puṃso harṣaviṣāditā |
na bādhate tathaivāsminparijñāte jagadbhrame || 39 ||
[Analyze grammar]

citrasarpaḥ parijñāto na sarpabhayado yathā |
dṛśyasarpaḥ parijñātastathā na sukhaduḥkhadaḥ || 40 ||
[Analyze grammar]

parijñānena sarpatvaṃ citrasarpasya naśyati |
yathā tathaiva saṃsāraḥ sthita evopaśāmyati || 41 ||
[Analyze grammar]

sumanaḥpallavāmarde kiṃcidvyatikaro bhavet |
paramārthapadaprāptau natu vyatikaro'lpakaḥ || 42 ||
[Analyze grammar]

gacchatyavayavaḥ spandaṃ sumanaḥpatramardane |
iha dhīmātrarodhastu nāṅgāvayavacālanam || 43 ||
[Analyze grammar]

sukhāsanopaviṣṭena yathāsaṃbhavamaśnatā |
bhogajālaṃ sadācāraviruddheṣu na tiṣṭhatā || 44 ||
[Analyze grammar]

yathākṣaṇaṃ yathādeśaṃ pravicārayatā sukham |
yathāsaṃbhavasatsaṅgamidaṃ śāstramathetarat || 45 ||
[Analyze grammar]

āsādyate mahājñānabodhaḥ saṃsāraśāntidaḥ |
na bhūyo jāyate yena yoniyantraprapīḍanam || 45 ||
[Analyze grammar]

etāvatyapi ye'bhītāḥ pāpā bhogarase sthitāḥ |
svamātṛviṣṭhākṛmayaḥ kīrtanīyā na te'dhamāḥ || 47 ||
[Analyze grammar]

śrṛṇu tāvadidānīṃ tvaṃ kathyamānamidaṃ mayā |
rāghava jñānavistāraṃ buddhisāratarāntaram || 48 ||
[Analyze grammar]

yathedaṃ śrūyate cāstraṃ tāmāpātanikāṃ śrṛṇu |
vicāryate yathārtho'yaṃ yathā ca paribhāṣayā || 49 ||
[Analyze grammar]

yenehānanubhūte'rthe dṛṣṭenārthena bodhanam |
bodhopakāraphaladaṃ taṃ dṛṣṭāntaṃ vidurbudhāḥ || 50 ||
[Analyze grammar]

dṛṣṭāntena vinā rāma nāpūrvārtho'vabudhyate |
yathā dīpaṃ vinā rātrau bhāṇḍopaskaraṇaṃ gṛhe || 51 ||
[Analyze grammar]

yairyaiḥ kākutstha dṛṣṭāntaistvaṃ mayehāvabodhyase |
sarve sakāraṇāste hi prāpyantu sadakāraṇam || 55 ||
[Analyze grammar]

upamānopameyānāṃ kāryakāraṇatoditā |
varjayitvā paraṃ brahma sarveṣāmeva vidyate || 53 ||
[Analyze grammar]

brahmopadeśe dṛṣṭānto yastaveha hi kathyate |
ekadeśasadharmatvaṃ tatrāntaḥ parigṛhyate || 54 ||
[Analyze grammar]

yo yo nāmeha dṛṣṭānto brahmatattvāvabodhane |
dīyate sa sa boddhavyaḥ svapnajāto jagadgataḥ || 55 ||
[Analyze grammar]

evaṃ sati nirākāre brahmaṇyākāravānkatham |
dṛṣṭānta iti nodyanti mūrkhavaikalpikoktayaḥ || 56 ||
[Analyze grammar]

anyāsiddhaviruddhādidṛgdṛṣṭāntapradūṣaṇaiḥ |
svapnopamatvājjagataḥ samudeti na kiṃcana || 57 ||
[Analyze grammar]

avastu pūrvāparayorvartamāne vicāritam |
yathā jāgrattathā svapnaḥ siddhamābālamāgatam || 58 ||
[Analyze grammar]

svapnasaṃkalpanādhyānavaraśāpauṣadhādibhiḥ |
yathārthā iha dṛṣṭāntāstadrūpatvājjagatsthiteḥ || 59 ||
[Analyze grammar]

mokṣopāyakṛtā granthakāreṇānye'pi ye kṛtāḥ |
granthāsteṣviyamevaikā vyavasthā bodhyabodhane || 60 ||
[Analyze grammar]

svapnābhatvaṃ ca jagataḥ śrute śāstre'vabodhyate |
śīghraṃ na pāryate vaktuṃ vākkila kramavartinī || 61 ||
[Analyze grammar]

svapnasaṃkalpanādhyānanagarādyupamaṃ jagat |
yatasta eva dṛṣṭāntāstasmātsantīha netare || 62 ||
[Analyze grammar]

akāraṇe kāraṇatā yadbodhāyopamīyate |
na tatra sarvasādharmyaṃ saṃbhavatyupamāśramaiḥ || 63 ||
[Analyze grammar]

upameyasyopamānādekāṃśena sadharmatā |
aṅgīkāryāvabodhāya dhīmatā nirvivādinā || 64 ||
[Analyze grammar]

arthāvalokane dīpādābhāmātrādṛte kila |
na sthānatailavartyādi kiṃcidavyupayujyate || 65 ||
[Analyze grammar]

ekadeśasamarthatvādupameyāvabodhanam |
upamānaṃ karotyaṅga dīpo'rthaprabhayā yathā || 66 ||
[Analyze grammar]

dṛṣṭāntasyāṃśamātreṇa bodhyabodhodaye sati |
upādeyatayā grāhyo mahāvākyārthaniścayaḥ || 67 ||
[Analyze grammar]

na kutārkikatāmetya nāśanīyā prabuddhatā |
anubhūtyapalāpāntairapavitrairvikalpitaiḥ || 68 ||
[Analyze grammar]

vicāraṇādanubhavakārivairiṇo'pi vāṅmayaṃ tvanugatamasmadādiṣu |
striyoktamapyapaparamārthavaidikaṃ vaco vacaḥpralapanameva nāgamaḥ || 69 ||
[Analyze grammar]

asmākamasti matiraṅga tayeti sarvaśāstraikavākyakaraṇaṃ phalitaṃ yato yaḥ |
prātītikārthamapaśāstranijāṅgapuṣṭātsaṃvedanāditaradasti tataḥ pramāṇam || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: