Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIV

śrīvasiṣṭha uvāca |
śāstrāvabodhāmalayā dhiyā paramapūtayā |
kartavyaḥ kāraṇajñena vicāro'niśamātmanaḥ || 1 ||
[Analyze grammar]

vicārāttīkṣṇatāmetya dhīḥ paśyati paraṃ padam |
dīrghasaṃsārarogasya vicāro hi mahauṣadham || 2 ||
[Analyze grammar]

āpadvanamanantehāparipallavitākṛti |
vicārakrakacacchinnaṃ naiva bhūyaḥ prarohati || 3 ||
[Analyze grammar]

mohena bandhunāśeṣu saṃkaṭeṣu śameṣu ca |
sarvaṃ vyāptaṃ mahāprājña vicāro hi satāṃ gatiḥ || 4 ||
[Analyze grammar]

na vicāraṃ vinā kaścidupāyo'sti vipaścitām |
vicārādaśubhaṃ tyaktvā śubhamāyāti dhīḥ satām || 5 ||
[Analyze grammar]

balaṃ buddhiśca tejaśca pratipattiḥ kriyāphalam |
phalantyetāni sarvāṇi vicāreṇaiva dhīmatām || 6 ||
[Analyze grammar]

yuktāyuktamahādīpamabhivāñchitasādhakam |
sphāraṃ vicāramāśritya saṃsārajaladhiṃ taret || 7 ||
[Analyze grammar]

ālūnahṛdayāmbhojānmahāmohamataṅgajān |
vidārayati śuddhātmā vicāro nāma kesarī || 8 ||
[Analyze grammar]

mūḍhāḥ kālavaśeneha yadgatāḥ paramaṃ padam |
tadvicārapradīpasya vijṛmbhitamanuttamam || 9 ||
[Analyze grammar]

rājyāni saṃpadaḥ sphārā bhogo mokṣaśca śāśvataḥ |
vicārakalpavṛkṣasya phalānyetāni rāghava || 10 ||
[Analyze grammar]

yā vivekavikāsinyo matayo mahatāmiha |
na tā vipadi majjanti tumbakānīva vāriṇi || 11 ||
[Analyze grammar]

vicārodayakāriṇyā dhiyā vyavaharanti ye |
phalānāmatyudārāṇāṃ bhājanaṃ hi bhavanti te || 12 ||
[Analyze grammar]

mūrkhahṛtkānanasthānāmāśāprathamarodhinām |
avicārakarañjānāṃ mañjaryo duḥkharītayaḥ || 13 ||
[Analyze grammar]

kajjalakṣodamalinā madirāmadadharmiṇī |
avicāramayī nidrā yātu te rāghava kṣayam || 14 ||
[Analyze grammar]

mahāpadatidīrgheṣu sadvicāraparo naraḥ |
na nimajjati moheṣu tejorāśistamaḥsviva || 15 ||
[Analyze grammar]

mānase sarasi svacche vicārakamalotkaraḥ |
nūnaṃ vikasito yasya himavāniva bhāti saḥ || 16 ||
[Analyze grammar]

vicāravikalā yasya matirmāndyamupeyuṣaḥ |
tasyodetyaśaniścandrānmudhā yakṣaḥ śiśoriva || 17 ||
[Analyze grammar]

duḥkhakhaṇḍakamasthūlaṃ vipannavalatāmadhuḥ |
rāma dūre parityājyo nirviveko narādhamaḥ || 18 ||
[Analyze grammar]

ye kecana durārambhā durācārā durādhayaḥ |
avicāreṇa te bhānti vetālāstamasā yathā || 19 ||
[Analyze grammar]

avicāriṇamekāntavanadrumasadharmakam |
akṣamaṃ sādhukāryeṣu dūre kuru raghūdvaha || 20 ||
[Analyze grammar]

viviktaṃ hi mano jantorāśāvaivaśyavarjitam |
parāṃ nirvṛtimabhyeti pūrṇacandra ivātmani || 21 ||
[Analyze grammar]

vivekitoditā dehe sarvaṃ śītalayatyalam |
alaṃkaroti cātyantaṃ jyotsneva bhuvanaṃ yathā || 22 ||
[Analyze grammar]

paramārthapatākāyā dhiyo dhavalacāmaram |
vicāro rājate janto rajanyāmiva candramāḥ || 23 ||
[Analyze grammar]

vicāracāravo jīvā bhāsayanto diśo daśa |
bhānti bhāskaravannūnaṃ bhūyo bhavabhayāpahāḥ || 24 ||
[Analyze grammar]

bālasya svamanomohakalpitaḥ prāṇahārakaḥ |
rātrau nabhasi vetālo vicāreṇa vilīyate || 25 ||
[Analyze grammar]

sarvaṃ eva jagadbhāvā avicāreṇa cāravaḥ |
avidyamānasadbhāvā vicāraviśarāravaḥ || 26 ||
[Analyze grammar]

puṃso nijamanomohakalpito'nalpaduḥkhadaḥ |
saṃsāraciravetālo vicāreṇa vilīyate || 27 ||
[Analyze grammar]

samaṃ sukhaṃ nirābādhamanantamanapāśrayam |
viddhīmaṃ kevalībhāvaṃ vicāroccataroḥ phalam || 28 ||
[Analyze grammar]

acalasthititodārā prakaṭābhogatejasā |
tena niṣkāmatodeti śītatevendunoditā || 29 ||
[Analyze grammar]

svavicāramahauṣadhyā sādhuścittaniṣaṇṇayā |
tayottamatvapradayā nābhivāñchati nojjhati || 30 ||
[Analyze grammar]

tatpadālambanaṃ cetaḥ sphāramābhāsamāgatam |
nāstameti na codeti khamivātitatāntaram || 31 ||
[Analyze grammar]

na dadāti na cādatte na connamati śāmyati |
kevalaṃ sākṣivatpaśyañjagadābhogi tiṣṭhati || 32 ||
[Analyze grammar]

na ca śāmyati nāpyantarnāpi bāhye'vatiṣṭhati |
na ca naiṣkarmyamādatte na ca karmaṇi majjati || 33 ||
[Analyze grammar]

upekṣate gataṃ vastu saṃprāptamanuvartate |
na kṣubdho na ca vā'kṣubdho bhāti pūrṇa ivārṇavaḥ || 34 ||
[Analyze grammar]

evaṃ pūrṇena manasā mahātmāno mahāśayāḥ |
jīvanmuktā jagatyasminviharantīha yoginaḥ || 35 ||
[Analyze grammar]

uṣitvā suciraṃ kālaṃ dhīrāste yāvadīpsitam |
te tamante parityajya yānti kevalatāṃ tatām || 36 ||
[Analyze grammar]

ko'haṃ kasya ca saṃsāra ityāpadyapi dhīmatā |
cintanīyaṃ prayatnena sapratīkāramātmanā || 37 ||
[Analyze grammar]

kāryasaṃkaṭasaṃdehaṃ rājā jānāti rāghava |
niṣphalaṃ saphalaṃ vāpi vicāreṇaiva nānyathā || 38 ||
[Analyze grammar]

vedavedāntasriddhāntasthitayaḥ sthitikāraṇam |
nirṇīyante vicāreṇa dīpena ca bhuvo niśi || 39 ||
[Analyze grammar]

anaṣṭamandhakāreṣu bahutejaḥsvajihmitam |
paśyatyapi vyavahitaṃ vicāraścārulocanam || 40 ||
[Analyze grammar]

vivekāndho hi jātyandhaḥ śocyaḥ sarvasya durmatiḥ |
divyacakṣurvivekātmā jayatyakhilavastuṣu || 41 ||
[Analyze grammar]

paramātmamayī mānyā mahānandaikasādhinī |
kṣaṇamekaṃ parityājyā na vicāracamatkṛtiḥ || 42 ||
[Analyze grammar]

vicāracārupuruṣo mahatāmapi rocate |
paripakvacamatkāraṃ sahakāraphalaṃ yathā || 43 ||
[Analyze grammar]

vicārakāntamatayo nānekeṣu punaḥpunaḥ |
luṭhanti duḥkhaśvabhreṣu jñātādhvagatayo narāḥ || 44 ||
[Analyze grammar]

naca rauti tathā rogī nānarthaśatajarjaraḥ |
avicāravinaṣṭātmā yathā'jñaḥ pariroditi || 45 ||
[Analyze grammar]

varaṃ kardamamekatvaṃ malakīṭakatā varam |
varamandhaguhāhitvaṃ na narasyāvicāritā || 46 ||
[Analyze grammar]

sarvānarthanijāvāsaṃ sarvasādhutiraskṛtam |
sarvadausthityasīmāntamavicāraṃ parityajet || 47 ||
[Analyze grammar]

nityaṃ vicārayuktena bhavitavyaṃ mahātmanā |
tathāndhakūpe patatāṃ vicāro hyavalambanam || 48 ||
[Analyze grammar]

svayamevātmanātmānamavaṣṭabhya vicārataḥ |
saṃsāramohajaladhestārayetsvamanomṛgam || 49 ||
[Analyze grammar]

ko'haṃ kathamayaṃ doṣaḥ saṃsārākhya upāgataḥ |
nyāyeneti parāmarśo vicāra iti kathyate || 50 ||
[Analyze grammar]

andhāndhamohasudhanaṃ ciraṃ duḥkhāya kevalam |
kṛtaṃ śilāyā hṛdayaṃ durmateścāvicāriṇaḥ || 51 ||
[Analyze grammar]

bhāvābhāvagrahotsargadṛśāmiha hi rāghava |
na vicārādṛte tattvaṃ jñāyate sādhu kiṃcana || 52 ||
[Analyze grammar]

vicārājjñāyate tattvaṃ tattvādviśrāntirātmani |
ato manasi śāntatvaṃ sarvaduḥkhaparikṣayaḥ || 53 ||
[Analyze grammar]

saphalatā phalate bhuvi karmaṇāṃ prakaṭatāṃ kila gacchati uttamām |
sphuṭavicāradṛśaiva vicāritā śamavate bhavate ca virocatām || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: