Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIII

śrīvasiṣṭha uvāca |
etāṃ dṛṣṭimavaṣṭabhya dṛṣṭātmānaḥ subuddhayaḥ |
vicarantīha saṃsāre mahānto'bhyuditā iva || 1 ||
[Analyze grammar]

na śocanti na vāñchanti na yācante śubhāśubham |
sarvameva ca kurvanti na kurvantīha kiṃcana || 2 ||
[Analyze grammar]

svacchamevāvatiṣṭhante svacchaṃ kurvanti yānti hi |
heyopādeyatāpakṣarahitāḥ svātmani sthitāḥ || 3 ||
[Analyze grammar]

āyānti ca na cāyānti prayānti ca na yānti ca |
kurvantyapi na kurvanti na vadanti vadanti ca || 4 ||
[Analyze grammar]

ye kecana samārambhā yāśca kāścana dṛṣṭayaḥ |
heyopādeyatastāstāḥ kṣīyante'dhigate pade || 5 ||
[Analyze grammar]

parityaktasamastehaṃ manomadhuravṛttimat |
sarvataḥ sukhamabhyeti candrabimba iva sthitam || 6 ||
[Analyze grammar]

api nirmananārambhamavyastākhilakautukam |
ātmanyeva na mātyantarindāviva rasāyanam || 7 ||
[Analyze grammar]

na karotīndrajālāni nānudhāvati vāsanām |
bālacāpalamutsṛjya pūrvameva virājate || 8 ||
[Analyze grammar]

evaṃvidhā hi vṛttaya ātmatattvāvalokanāllabhyante nānyathā || 9 ||
[Analyze grammar]

tasmādvicāreṇātmaivānveṣṭavya upāsanīyo jñātavyo yāvajjīvaṃ puruṣeṇa netaraditi || 10 ||
[Analyze grammar]

svānubhūteśca śāstrasya guroścaivaikavākyatā |
yasyābhyāsena tenātmā santatenāvalokyate || 11 ||
[Analyze grammar]

avahelitaśāstrārthairavajñātamahājanaiḥ |
kaṣṭāmapyāpadaṃ prāpto na mūḍhaiḥ samatāmiyāt || 12 ||
[Analyze grammar]

na vyādhirna viṣaṃ nāpattathā nādhiśca bhūtale |
khedāya svaśarīrasthaṃ maurkhyamekaṃ yathā nṛṇām || 13 ||
[Analyze grammar]

kiṃcitsaṃskṛtabuddhīnāṃ śrutaṃ śāstramidaṃ yathā |
maurkhyāpahaṃ tathā śāstramanyadasti na kiṃcana || 14 ||
[Analyze grammar]

idaṃ śrāvyaṃ sukhakaraṃ yathā dṛṣṭāntasundaram |
aviruddhamaśeṣeṇa śāstraṃ vākyārthabandhunā || 13 ||
[Analyze grammar]

āpado yā duruttārā yāśca tucchāḥ kuyonayaḥ |
tāstā maurkhyātprasūyante khadirādiva kaṇṭakāḥ || 16 ||
[Analyze grammar]

varaṃ śarāvahastasya cāṇḍālāgāravīthiṣu |
bhikṣārthamaṭanaṃ rāma na maurkhyahatajīvitam || 17 ||
[Analyze grammar]

varaṃ ghorāndhakūpeṣu koṭareṣveva bhūruhām |
andhakīṭatvamekānte na maurkhyamatiduḥkhadam || 18 ||
[Analyze grammar]

imamālokamāsādya mokṣopāyamayaṃ janaḥ |
andhatāmeti na punaḥ kaścinmohatamasyapi || 19 ||
[Analyze grammar]

tāvannayati saṃkocaṃ tṛṣṇā vai mānavāmbujam |
yāvadvivekasūryasya noditā vimalā prabhā || 20 ||
[Analyze grammar]

saṃsāraduḥkhamokṣārthe mādṛśaiḥ saha bandhubhiḥ |
svarūpamātmano jñātvā guruśāstrapramāṇataḥ || 21 ||
[Analyze grammar]

jīvanmuktāścarantīha yathā hariharādayaḥ |
yathā brahmarṣayaścānye tathā vihara rāghava || 22 ||
[Analyze grammar]

anantānīha duḥkhāni sukhaṃ tṛṇalavopamam |
nātaḥ sukheṣu badhnīyāddṛṣṭiṃ duḥkhānubandhiṣu || 23 ||
[Analyze grammar]

yadanantamanāyāsaṃ tatpadaṃ sārasiddhaye |
sādhanīyaṃ prayatnena puruṣeṇa vijānatā || 24 ||
[Analyze grammar]

ta eva puruṣārthasya bhājanaṃ puruṣottamāḥ |
anuttamapadālambi mano yeṣāṃ gatajvaram || 25 ||
[Analyze grammar]

saṃbhogāśanamātreṇa rājyādiṣu sukheṣu ye |
saṃtuṣṭā duṣṭamanaso viddhi tānandhadardurān || 26 ||
[Analyze grammar]

ye śaṭheṣu duranteṣu duṣkṛtārambhaśāliṣu |
dviṣatsu mitrarūpeṣu bhaktā vai bhogabhogiṣu || 27 ||
[Analyze grammar]

te yānti durgamāddurgaṃ duḥkhādduḥkhaṃ bhayādbhayam |
narakānnarakaṃ mūḍhā mohamantharabuddhayaḥ || 28 ||
[Analyze grammar]

parasparavināśokteḥ śreyaḥstho na kadācana |
sukhaduḥkhadaśe rāma taḍitprasarabhaṅgure || 29 ||
[Analyze grammar]

ye viraktā mahātmānaḥ suviviktā bhavādṛśāḥ |
puruṣānviddhi tānvandyānbhogamokṣaikabhājanān || 30 ||
[Analyze grammar]

vivekaṃ paramāśritya vairāgyābhyāsayogataḥ |
saṃsārasaritaṃ ghorāmimāmāpadamuttaret || 31 ||
[Analyze grammar]

na svaptavyaṃ ca saṃsāramāyāsviha vijānatā |
viṣamūrcchanasaṃmohadāyinīṣu vivekinā || 32 ||
[Analyze grammar]

saṃsāramimamāsādya yastiṣṭhatyavahelayā |
jvalitasya gṛhasyoccaiḥ śete tārṇasya saṃstare || 33 ||
[Analyze grammar]

yatprāpya na nivartante yadāsādya na śocati |
tatpadaṃ śemuṣīlabhyamastyevātra na saṃśayaḥ || 34 ||
[Analyze grammar]

nāsti cettadvicāreṇa doṣaḥ ko bhavatāṃ bhavet |
asti cettatsamuttīrṇā bhaviṣyatha bhavārṇavāt || 35 ||
[Analyze grammar]

pravṛttiḥ puruṣasyeha mokṣopāyavicāraṇe |
yadā bhavatyāśu tadā mokṣabhāgī sa ucyate || 36 ||
[Analyze grammar]

anapāyi nirāśaṅkaṃ svāsthyaṃ vigatavibhramam |
na vinā kevalībhāvādvidyate bhuvanatraye || 37 ||
[Analyze grammar]

tatprāptāvuttamaprāptau na kleśa upajāyate |
na dhanānyupakurvanti na mitrāṇi na bāndhavāḥ || 38 ||
[Analyze grammar]

na hastapādacalanaṃ na deśāntarasaṃgamaḥ |
na kāyakleśavaidhuryaṃ na tīrthāyatanāśrayāḥ || 39 ||
[Analyze grammar]

puruṣārthaikasādhyena vāsanaikārthakarmaṇā |
kevalaṃ tanmanomātrajayenāsādyate padam || 40 ||
[Analyze grammar]

vivekamātrasādhyaṃ tadvicāraikāntaniścayam |
tyajatā duḥkhajālāni nareṇaitadavāpyate || 41 ||
[Analyze grammar]

sukhasevyāsanasthena tadvicārayatā svayam |
na śocyate padaṃ prāpya na sa bhūyo hi jāyate || 42 ||
[Analyze grammar]

tatsamastasukhāsārasīmāntaṃ sādhavo viduḥ |
tadanuttamaniṣpandaṃ paramāhū rasāyanam || 43 ||
[Analyze grammar]

kṣayitvātsarvabhāvānāṃ svargamānuṣyayordvayoḥ |
sukhaṃ nāstyeva salilaṃ mṛgatṛṣṇāsvivaitayoḥ || 44 ||
[Analyze grammar]

ato manojayaścintyaḥ śamasaṃtoṣasādhanaḥ |
anantasamasaṃyogastasmādānanda āpyate || 45 ||
[Analyze grammar]

tiṣṭhatā gacchatā caiva patatā bhramatā tathā |
rakṣasā dānavenāpi devena puruṣeṇa vā || 46 ||
[Analyze grammar]

manaḥ praśamanodbhūttaṃ tatprāpyaṃ paramaṃ sukham |
vikāsiśamapuṣpasya vivekoccataroḥ phalam || 47 ||
[Analyze grammar]

vyavahārapareṇāpi kāryavṛndamavindatā |
bhānunevāmbarasthena nojjhyate na ca vāñchayate || 48 ||
[Analyze grammar]

manaḥpraśāntamatyacchaṃ viśrāntaṃ vigatabhramam |
anīhaṃ vigatābhīṣṭaṃ nābhivāñchati nojjhati || 49 ||
[Analyze grammar]

mokṣadvāre dvārapālānimāñchraṇu yathākramam |
yeṣāmekatamāsaktyā mokṣadvāraṃ praviśyate || 50 ||
[Analyze grammar]

sukhadoṣadaśādīrghā saṃsāramarumaṇḍalī |
jantoḥ śītalatāmeti śītaraśmeḥ samaprabhā || 51 ||
[Analyze grammar]

śamenāsādyate śreyaḥ śamo hi paramaṃ padam |
śamaḥ śivaḥ śamaḥ śānti śamo bhrāntinivāraṇam || 52 ||
[Analyze grammar]

puṃsaḥ praśamatṛptasya śītalācchatarātmanaḥ |
śamabhūṣitacittasya śatrurapyeti mitratām || 53 ||
[Analyze grammar]

śamacandramasā yeṣāmāśayaḥ samalaṃkṛtaḥ |
kṣīrodānāmivodeti teṣāṃ paramaśuddhatā || 54 ||
[Analyze grammar]

hṛtkuśeśayakośeṣu yeṣāṃ śamakuśeśayam |
satāṃ vikasitaṃ te hi dvihṛtpadmāḥ samā hareḥ || 55 ||
[Analyze grammar]

śamaśrīḥ śobhate yeṣāṃ mukhendāvakalaṅkite |
te kulīnendavo vandyāḥ saundaryavijitendriyāḥ || 56 ||
[Analyze grammar]

trailokyodaravartinyo nānandāya tathā śriyaḥ |
sāmrājyasaṃpatpratimā yathā śamavibhūtayaḥ || 57 ||
[Analyze grammar]

yāni duḥkhāni yā tṛṣṇā duḥsahā ye durādhayaḥ |
tatsarvaṃ śāntacetaḥsu tamo'rkeṣviva naśyati || 58 ||
[Analyze grammar]

mano hi sarvabhūtānāṃ prasādamadhigacchati |
na tathendoryathā śānte jane janitakautukam || 59 ||
[Analyze grammar]

śamaśālini sauhārdavati sarveṣu jantuṣu |
sujane paramaṃ tattvaṃ svayameva prasīdati || 60 ||
[Analyze grammar]

mātarīva paraṃ yānti viṣamāṇi mṛdūni ca |
viśvāsamiha bhūtāni sarvāṇi śamaśālini || 61 ||
[Analyze grammar]

na rasāyanapānena na lakṣmyāliṅganena ca |
tathā sukhamavāpnoti śamenāntaryathā manaḥ || 62 ||
[Analyze grammar]

sarvādhivyādhicalitaṃ krāntaṃ tṛṣṇāvaratrayā |
manaḥ śamāmṛtāsekaiḥ samāśvāsaya rāghava || 63 ||
[Analyze grammar]

yatkaroṣi yadaśnāsi śamaśītalayā dhiyā |
tatrātisvadate svādu netarattāta mānase || 64 ||
[Analyze grammar]

śamāmṛtarasācchannaṃ mano yāmeti nirvṛtim |
chinnānyapi tayāṅgāni manye rohanti rāghava || 65 ||
[Analyze grammar]

na piśācā na rakṣāṃsi na daityā na ca śatravaḥ |
na ca vyāghrabhujaṅgā vā dviṣanti śamaśālinam || 66 ||
[Analyze grammar]

susaṃnaddhasamastāṅgaṃ praśamāmṛtavarmaṇā |
vedhayanti na duḥkhāni śarā vajraśilāmiva || 67 ||
[Analyze grammar]

na tathā śobhate rājā apyantaḥpurasaṃsthitaḥ |
samayā svacchayā buddhyā yathopaśamaśīlayā || 68 ||
[Analyze grammar]

prāṇātpriyataraṃ dṛṣṭvā tuṣṭimeti na vai janaḥ |
yāmāyāti janaḥ śāntimavalokya śamāśayam || 69 ||
[Analyze grammar]

samayā śamaśālinyā vṛttyā yaḥ sādhu vartate |
abhinanditayā loke jīvatīha sa netaraḥ || 70 ||
[Analyze grammar]

anuddhatamanāḥ śāntaḥ sādhuḥ karma karoti yat |
tatsarvamabhinandanti tasyemā bhūtajātayaḥ || 71 ||
[Analyze grammar]

śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā śubhāśubham |
na hṛṣyati glāyati yaḥ sa śānta iti kathyate || 72 ||
[Analyze grammar]

yaḥ samaḥ sarvabhūteṣu bhāvi kāṅkṣati nojjhati |
jitvendriyāṇi yatnena sa śānta iti kathyate || 73 ||
[Analyze grammar]

spṛṣṭvā'vadātayā buddhyā yathaivāntastathā bahiḥ |
dṛśyante yatra kāryāṇi sa śānta iti kathyate || 74 ||
[Analyze grammar]

tuṣārakarabimbābhaṃ mano yasya nirākulam |
maraṇotsavayuddheṣu sa śānta iti kathyate || 75 ||
[Analyze grammar]

sthito'pi na sthita iva na hṛṣyati na kupyati |
yaḥ suṣuptasamaḥ svasthaḥ sa śānta iti kathyate || 76 ||
[Analyze grammar]

amṛtasyandasubhagā yasya sarvajanaṃ prati |
dṛṣṭiḥ prasarati prītā sa śānta iti kathyate || 77 ||
[Analyze grammar]

yo'ntaḥ śītalatāṃ yāto yo bhāveṣu na majjati |
vyavahārī na saṃmūḍhaḥ sa śānta iti kathyate || 78 ||
[Analyze grammar]

apyāpatsu durantāsu kalpānteṣu mahatsvapi |
tucche'haṃ na mano yasya sa śānta iti kathyate || 79 ||
[Analyze grammar]

ākāśasadṛśī yasya puṃsaḥ saṃvyavahāriṇaḥ |
kalaṅkameti na matiḥ sa śānta iti kathyate || 80 ||
[Analyze grammar]

tapasviṣu bahujñeṣu yājakeṣu nṛpeṣu ca |
balavatsu guṇāḍhyeṣu śamavāneva rājate || 81 ||
[Analyze grammar]

śamasaṃsaktamanasāṃ mahatāṃ guṇaśālinām |
udeti nirvṛtiścittājjyotsneva sitarociṣaḥ || 82 ||
[Analyze grammar]

sīmānto guṇapūgānāṃ pauruṣaikāntabhūṣaṇam |
saṃkaṭeṣu bhayasthāne śamaḥ śrīmānvirājate || 83 ||
[Analyze grammar]

śamamamṛtamahāryamāryaguptaṃ paramavalambya paraṃ padaṃ prayātāḥ |
raghutanaya yathā mahānubhāvāḥ kramamanupālaya siddhaye tameva || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: