Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter VII

śrīvasiṣṭha uvāca |
prāpya vyādhivinirmuktaṃ dehamalpādhivedanam |
tathātmani samādadhyādyathā bhūyo na jāyate || 1 ||
[Analyze grammar]

daivaṃ puruṣakāreṇa yo nivartitumicchati |
iha vāmutra jagati sa saṃpūrṇābhivāñchitaḥ || 2 ||
[Analyze grammar]

ye samudyogamutsṛjya sthitā daivaparāyaṇāḥ |
te dharmamarthaṃ kāmaṃ ca nāśayantyātmavidviṣaḥ || 3 ||
[Analyze grammar]

saṃvitspando manaḥspanda aindriyaspanda eva ca |
etāni puruṣārthasya rūpāṇyebhyaḥ phalodayaḥ || 4 ||
[Analyze grammar]

yathā saṃvedanaṃ cetastathā tatspandamṛcchati |
tathaiva kāyaścalati tathaiva phalabhoktṛtā || 5 ||
[Analyze grammar]

ābālametatsaṃsiddhaṃ yatra yatra yathā yathā |
daivaṃ tu na kvaciddṛṣṭamato jagati pauruṣam || 6 ||
[Analyze grammar]

puruṣārthena devānāṃ gurureva bṛhaspatiḥ |
śukro daityendragurutāṃ puruṣārthena cāsthitaḥ || 7 ||
[Analyze grammar]

dainyadāridryaduḥkhārtā api sādho narottamāḥ |
pauruṣeṇaiva yatnena yātā devendratulyatām || 8 ||
[Analyze grammar]

mahānto vibhavāsvādairnānāścaryasamāśrayāḥ |
pauruṣeṇaiva doṣeṇa narakātithitāṃ gatāḥ || 9 ||
[Analyze grammar]

bhāvābhāvasahasreṣu daśāsu vividhāsu ca |
svapauruṣavaśādeva nivṛttā bhūtajātayaḥ || 10 ||
[Analyze grammar]

śāstrato gurutaścaiva svataśceti trisiddhayaḥ |
sarvatra puruṣārthasya na daivasya kadācana || 11 ||
[Analyze grammar]

aśubheṣu samāviṣṭaṃ śubheṣvevāvatārayet |
prayatnāccittamityeṣa sarvaśāstrārthasaṃgrahaḥ || 12 ||
[Analyze grammar]

yacchreyo yadatucchaṃ ca yadapāyavivarjitam |
tattadācara yatnena putreti guravaḥ sthitāḥ || 13 ||
[Analyze grammar]

yathā yathā prayatno me phalamāśu tathā tathā |
ityahaṃ pauruṣādeva phalabhāṅ na tu daivataḥ || 14 ||
[Analyze grammar]

pauruṣāddṛśyate siddhiḥ pauruṣāddhīmatāṃ kramaḥ |
daivamāśvāsanāmātraṃ duḥkhe pelavabuddhiṣu || 15 ||
[Analyze grammar]

pratyakṣapramukhairnityaṃ pramāṇaiḥ pauruṣakramaḥ |
phalito dṛśyate loke deśāntaragamādikaḥ || 16 ||
[Analyze grammar]

bhoktā tṛpyati nābhoktā gantā gacchati nāgatiḥ |
vaktā vakti na cāvaktā pauruṣaṃ saphalaṃ nṛṇām || 17 ||
[Analyze grammar]

pauruṣeṇa durantebhyaḥ saṃkaṭebhyaḥ subuddhayaḥ |
samuttarantyayatnena na tu moghatayānayā || 18 ||
[Analyze grammar]

yo yo yathā prayatate sa sa tattatphalaikabhāk |
na tu tūṣṇīṃ sthiteneha kenacitprāpyate phalam || 19 ||
[Analyze grammar]

śubhena puruṣārthena śubhamāsādyate phalam |
aśubhenāśubhaṃ rāma yathecchasi tathā kuru || 20 ||
[Analyze grammar]

puruṣārthātphalaprāptirdeśakālavaśādiha |
prāptā cireṇa śīghraṃ vā yāsau daivamiti smṛtā || 21 ||
[Analyze grammar]

na daivaṃ dṛśyate dṛṣṭyā na ca lokāntare sthitam |
uktaṃ daivābhidhānena svarloke karmaṇaḥ phalam || 22 ||
[Analyze grammar]

puruṣo jāyate loke vardhate jīryate punaḥ |
na tatra dṛśyate daivaṃ jarāyauvanabālyavat || 23 ||
[Analyze grammar]

arthaprāpakakāryaikaprayatnaparatā budhaiḥ |
proktā pauruṣaśabdena sarvamāsādyate'nayā || 24 ||
[Analyze grammar]

deśāddeśāntaraprāptirhastasya dravyadhāraṇam |
vyāpāraśca tathāṅgānāṃ pauruṣeṇa na daivataḥ || 25 ||
[Analyze grammar]

anarthaprāptikāryaikaprayatnaparatā tu yā |
proktā pronmattaceṣṭeti na kiṃcitprāpyate'nayā || 26 ||
[Analyze grammar]

kriyayā spandadharmiṇyā svārthasādhakatā svayam |
sādhusaṃgamasacchāstratīkṣṇayonnīyate dhiyā || 27 ||
[Analyze grammar]

anantasamatānandaṃ paramārthaṃ svakaṃ viduḥ |
sa yebhyaḥ prāpyate yatnātsevyāste śāstrasādhavaḥ || 28 ||
[Analyze grammar]

sacchāstrādiguṇo matyā sacchāstrādiguṇānmatiḥ |
vivardhete mitho'bhyāsātsarojāviva kālataḥ || 29 ||
[Analyze grammar]

ābālyādalamabhyastaiḥ śāstrasatsaṃgamādibhiḥ |
guṇaiḥ puruṣayatnena svārthaḥ saṃpadyate hitaḥ || 30 ||
[Analyze grammar]

pauruṣeṇa jitā daityāḥ sthāpitā bhuvanakriyāḥ |
racitāni jagantīha viṣṇunā na ca daivataḥ || 31 ||
[Analyze grammar]

jagati puruṣakārakāraṇe'smin kuru raghunātha ciraṃ tathā prayatnam |
vrajasi tarusarīsṛpābhidhānāṃ subhaga yathā na daśāmaśaṅka eva || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter VII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: