Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter V

śrīvasiṣṭha uvāca |
pravṛttireva prathamaṃ yathāśāstravihāriṇām |
prabheva varṇabhedānāṃ sādhanī sarvakarmaṇām || 1 ||
[Analyze grammar]

manasā vāñchate yacca yathāśāstraṃ na karmaṇā |
sādhyate mattalīlāsau mohanī nārthasādhanī || 2 ||
[Analyze grammar]

yathā saṃyatate yena tathā tenānubhūyate |
svakarmaiveti cāste'nyā vyatiriktā na daivadṛk || 3 ||
[Analyze grammar]

ucchāstraṃ śāstritaṃ ceti dvividhaṃ pauruṣaṃ smṛtam |
tatrocchāstramanarthāya paramārthāya śāstritam || 4 ||
[Analyze grammar]

dvau huḍāviva yudhyete puruṣārthau samāsamau |
prāktanaścaihikaścaiva śāmyatyatrālpavīryavān || 5 ||
[Analyze grammar]

ataḥ puruṣayatnena yatitavyaṃ yathā tathā |
puṃsā tantreṇa sadyogādyenāśvadyatano jayet || 6 ||
[Analyze grammar]

dvau huḍāviva yudhyete puruṣārthau samāsamau |
ātmīyaścānyadīyaśca jayatyatibalastayoḥ || 7 ||
[Analyze grammar]

anarthaḥ prāpyate yatra śāstritādapi pauruṣāt |
anarthakartṛ balavattatra jñeyaṃ svapauruṣam || 8 ||
[Analyze grammar]

paraṃ pauruṣamāśritya dantairdantānvicūrṇayan |
śubhenā'śubhamudyuktaṃ prāktanaṃ pauruṣaṃ jayet || 9 ||
[Analyze grammar]

prāktanaḥ puruṣārtho'sau māṃ niyojayatīti dhīḥ |
balādadhaspadīkāryā pratyakṣādadhikā na sā || 10 ||
[Analyze grammar]

tāvattāvatprayatnena yatitavyaṃ supauruṣam |
prāktanaṃ pauruṣaṃ yāvadaśubhaṃ śāmyati svayam || 11 ||
[Analyze grammar]

doṣaḥ śāmyatyasaṃdehaṃ prāktano'dyatanairguṇaiḥ |
dṛṣṭānto'tra hyastanasya doṣasyādya guṇaiḥ kṣayaḥ || 12 ||
[Analyze grammar]

asaddaivamadhaḥkṛtvā nityamudriktayā dhiyā |
saṃsārottaraṇaṃ bhūtyai yatetā''dhātumātmani || 13 ||
[Analyze grammar]

na gantavyamanudyogaiḥ sāmyaṃ puruṣagardabhaiḥ |
udyogastu yathāśāstraṃ lokadvitayasiddhaye || 14 ||
[Analyze grammar]

saṃsārakuharādasmānnirgantavyaṃ svayaṃ balāt |
pauruṣaṃ yatnamāśritya hariṇevāripañjarāt || 15 ||
[Analyze grammar]

pratyahaṃ pratyavekṣeta dehaṃ naśvaramātmanaḥ |
saṃtyajetpaśubhistulyaṃ śrayetsatpuruṣocitam || 16 ||
[Analyze grammar]

kiṃcitkāntānnapānādikalilaṃ komalaṃ gṛhe |
vraṇe kīṭa ivāsvādya vayaḥ kāryaṃ na bhasmasāt || 17 ||
[Analyze grammar]

śubhena pauruṣeṇāśu śubhamāsādyate phalam |
aśubhenāśubhaṃ nityaṃ daivaṃ nāma na kiṃcana || 18 ||
[Analyze grammar]

pratyakṣamānamutsṛjya yo'numānamupaityasau |
svabhujābhyāmimau sarpāviti prekṣya palāyate || 19 ||
[Analyze grammar]

daivaṃ saṃprerayati māmiti dagdhadhiyāṃ mukham |
adṛṣṭaśreṣṭhadṛṣṭīnāṃ dṛṣṭvā lakṣmīrnivartate || 20 ||
[Analyze grammar]

tasmātpuruṣayatnena vivekaṃ pūrvamāśrayet |
ātmajñānamahārthāni śāstrāṇi pravicārayet || 21 ||
[Analyze grammar]

citte cintayatāmarthaṃ yathāśāstraṃ nijehitaiḥ |
asaṃsādhayatāmeva mūḍhānāṃ dhigdurīpsitam || 22 ||
[Analyze grammar]

pauruṣaṃ ca navānantaṃ na yatnamabhivācchyate |
na yatnenāpi mahatā prāpyate ratnamaśmataḥ || 23 ||
[Analyze grammar]

yathā ghaṭaḥ parimito yathā parimitaḥ paṭaḥ |
niyataḥ parimāṇasthaḥ puruṣārthastathaiva ca || 24 ||
[Analyze grammar]

sa ca sacchāstrasatsaṅgasadācārairnijaṃ phalam |
dadātīti svabhāvo'yamanyathā nārthasiddhaye || 25 ||
[Analyze grammar]

svarūpaṃ pauruṣasyaitadevaṃ vyavaharannaraḥ |
yāti niṣphalayatnatvaṃ na kadācana kaścana || 26 ||
[Analyze grammar]

dainyadāridryaduḥkhārtā apyanye puruṣottamāḥ |
pauruṣeṇaiva yatnena yātā devendratulyatām || 27 ||
[Analyze grammar]

ābālyādalamabhyastaiḥ śāstrasatsaṅgamādibhiḥ |
guṇaiḥ puruṣayatnena svārthaḥ saṃprāpyate yataḥ || 28 ||
[Analyze grammar]

iti pratyakṣato dṛṣṭamanubhūtaṃ śrutaṃ kṛtam |
daivāttamiti manyante ye hatāste kubuddhayaḥ || 29 ||
[Analyze grammar]

ālasyaṃ yadi na bhavejjagatyanarthaḥ ko na syādbahudhanako bahuśruto vā |
ālasyādiyamavaniḥ sasāgarāntā saṃpūrṇā narapaśubhiśca nirdhanaiśca || 30 ||
[Analyze grammar]

bālye gate'viratakalpitakelilole dordaṇḍamaṇḍitavayaḥprabhṛti prayatnāt |
satsaṅgamaiḥ padapadārthaviśuddhabuddhiḥ kuryānnaraḥ svaguṇadoṣavicāraṇāni || 31 ||
[Analyze grammar]

vālmīkiruvāca |
ityuktavatyatha munau divaso jagāma sāyaṃtanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikareṇa sahājagāma || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter V

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: