Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter IV

śrīvasiṣṭha uvāca |
saumyāmbutve taraṅgatve salilasyāmbutā yathā |
samaivābdhau tathā'dehasadehamunimuktatā || 1 ||
[Analyze grammar]

sadehā vāstvadehā vā muktatā viṣaye na ca |
anāsvāditabhogasya kuto bhojyānubhūtayaḥ || 2 ||
[Analyze grammar]

jīvanmukta muniśreṣṭhaṃ kevalaṃ hi padārthavat |
paśyāmaḥ purato nāsya punarvighno'ntarāśayam || 3 ||
[Analyze grammar]

sadehādehamuktānāṃ bhedaḥ ko bodharūpiṇām |
yadevāmbutaraṅgatve saumyatve'pi tadeva tat || 4 ||
[Analyze grammar]

na manāgapi bhedo'sti sadehādehamuktayoḥ |
saspando'pyathavā'spando vāyureva yathānilaḥ || 5 ||
[Analyze grammar]

sadehā vā videhā vā muktatā na pramāspadam |
asmākamapi tasyāsti svaikatāstyavibhāginī || 6 ||
[Analyze grammar]

tasmātprakṛtamevedaṃ śṛṇu śravaṇabhūṣaṇam |
mayopadiśyamānaṃ tvaṃ jñānamajñāndhyanāśanam || 7 ||
[Analyze grammar]

sarvameveha hi sadā saṃsāre raghunandana |
samyakprayuktātsarveṇa pauruṣātsamavāpyate || 8 ||
[Analyze grammar]

iha hīndorivodeti śītalāhlādanaṃ hṛdi |
parispandaphalaprāptau pauruṣādeva nānyataḥ || 9 ||
[Analyze grammar]

pauruṣaṃ spandaphalavaddṛṣṭaṃ pratyakṣato nayat |
kalpitaṃ mohitairmandairdaivaṃ kiṃcinna vidyate || 10 ||
[Analyze grammar]

sādhūpadiṣṭamārgeṇa yanmanoṅgaviceṣṭitam |
tatpauruṣaṃ tatsaphalamanyadunmattaceṣṭitam || 11 ||
[Analyze grammar]

yo yamarthaṃ prārthayate tadarthaṃ cehate kramāt |
avaśyaṃ sa tamāpnoti na cedardhānnivartate || 12 ||
[Analyze grammar]

pauruṣeṇa prayatnena trailokyaiśvaryasundarām |
kaścitprāṇiviśeṣo hi śakratāṃ samupāgataḥ || 13 ||
[Analyze grammar]

pauruṣeṇaiva yatnena sahasāmbhoruhāspadam |
kaścideva cidullāso brahmatāmadhitiṣṭhati || 14 ||
[Analyze grammar]

sāreṇa puruṣārthena svenaiva garuḍadhvajaḥ |
kaścideva pumāneva puruṣottamatāṃ gataḥ || 15 ||
[Analyze grammar]

pauruṣeṇaiva yatnena lalanāvalitākṛtiḥ |
śarīrī kaścideveha gataścandrārdhacūḍatām || 16 ||
[Analyze grammar]

prāktanaṃ caihikaṃ ceti dvividhaṃ viddhi pauruṣam |
prāktano'dyatanenāśu puruṣārthena jīyate || 17 ||
[Analyze grammar]

yatnavadbhirdṛḍhābhyāsaiḥ prajñotsāhasamanvitaiḥ |
meravo'pi nigīryante kaiva prākpauruṣe kathā || 18 ||
[Analyze grammar]

śāstraniyantritapauruṣaparamā puruṣasya puruṣatā yā syāt |
abhimataphalabharasiddhyai bhavati hi saivānyathā tvanarthāya || 19 ||
[Analyze grammar]

kasyāṃcitsvayamātmaduḥsthitivaśātpuṃso daśāyāṃ śanai raṅgulyagranipīḍitaikaculukādāvāpabindurbahuḥ |
kasyāṃcijjalarāśiparvatapuradvīpāntarālīkṛtā bhartavyocitasaṃvibhāgakaraṇe pṛthvī na pṛthvī bhavet || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter IV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: