Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter III

śrīvasiṣṭha uvāca |
pūrvamuktaṃ bhagavatā yajjñānaṃ padmajanmanā |
sargādau lokaśāntyarthaṃ tadidaṃ kathayāmyaham || 1 ||
[Analyze grammar]

śrīrāma uvāca |
kathayiṣyasi vistīrṇā bhagavanmokṣasaṃhitām |
imaṃ tāvatkṣaṇaṃ jātaṃ saṃśayaṃ me nivāraya || 2 ||
[Analyze grammar]

pitā śukasya sarvajño gururvyāso mahāmatiḥ |
videhamukto na kathaṃ kathaṃ muktaḥ suto'sya saḥ || 3 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
paramārkaprakāśāntastrijagattrasareṇavaḥ |
utpatyotpatya līnā ye na saṃkhyāmupayānti te || 4 ||
[Analyze grammar]

vartamānāśca yāḥ santi trailokyagaṇakoṭayaḥ |
śakyante tāśca saṃkhyātuṃ naiva kāścana kenacit || 5 ||
[Analyze grammar]

bhaviṣyanti parāmbhodhau jantasargataraṅgakāḥ |
tāṃśca vai parisaṃkhyātuṃ sā kathaiva na vidyate || 6 ||
[Analyze grammar]

śrīrāma uvāca |
yā bhūtā yā bhaviṣyantyo jagatsargaparamparāḥ |
tāsāṃ vicāraṇā yuktā vartamānāstu kā iva || 7 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
tiryakpuruṣadevāderyo nāma sa vinaśyati |
yasminneva pradeśe'sau tadaivedaṃ prapaśyati || 8 ||
[Analyze grammar]

ātivāhikanāmnāntaḥ svahṛdyeva jagattrayam |
vyomni cittaśarīreṇa vyomātmānubhavatyajaḥ || 9 ||
[Analyze grammar]

evaṃ mṛtā mriyante ca mariṣyanti ca koṭayaḥ |
bhūtānāṃ yāṃ jagantyāśāmuditāni pṛthakpṛthak || 10 ||
[Analyze grammar]

saṃkalpanirmāṇamiva manorājyavilāsavat |
indrajālāmāla iva kathārthapratibhāsavat || 11 ||
[Analyze grammar]

durvātabhūkampa iva trastabālapiśācavat |
muktālīvāmale vyomni nauspandataruyānavat || 12 ||
[Analyze grammar]

svapnasaṃvittiṣuravatsmṛtijātakhapuṣpavat |
jagatsaṃsaraṇaṃ svāntarmṛto'nubhavati svayam || 13 ||
[Analyze grammar]

tatrātipariṇāmena tadeva ghanatāṃ gatam |
ihaloko'yamityeva jīvākāśe vijṛmbhate || 14 ||
[Analyze grammar]

punastatraiva jagnedvāmaraṇādyanubhūtimān |
paraṃ lokaṃ kalpayati mṛtastatra tathā punaḥ || 15 ||
[Analyze grammar]

tadantaranye puruṣāstevāmantastathetare |
saṃsāra iti bhāntīme kadalīdalapīṭhavat || 16 ||
[Analyze grammar]

na pṛmbyādimahābhūtagaṇā na ca jagatkramāḥ |
mṛtānāṃ santi tatrāpi tathāpyeṣāṃ jagadbhamāḥ || 17 ||
[Analyze grammar]

avidyaiva hyananteyaṃ nānāprasaraśālinī |
jaḍānāṃ saridādīrghā taratsargataraṅgiṇī || 18 ||
[Analyze grammar]

paramārthāmbudhau sphāre rāma sargataraṅgakāḥ |
bhūyobhūyo'nuvartante ta evānye ca bhūriśaḥ || 19 ||
[Analyze grammar]

sarvataḥ sadṛśāḥ kecitkulakramamanoguṇeḥ |
kecidardhena sadṛśāḥ keciccātivilakṣaṇāḥ || 20 ||
[Analyze grammar]

imaṃ vyāsaṅga tatra dvātriṃśaṃ saṃsmarāmyaham |
yathāsaṃbhavavijñānadṛśā saṃlaśyamānayā || 21 ||
[Analyze grammar]

dvādaśālpadhiyastatra kulākārehitaiḥ samāḥ |
daśa sarve samākārāḥ śiṣṭāḥ kulavilakṣaṇāḥ || 22 ||
[Analyze grammar]

adyapayanye bhaviṣyanti vyāsavālmīkayastathā |
bhṛgvaṅgiraḥpulastyāśca tathaivāpyanyathaiva ca || 23 ||
[Analyze grammar]

narāḥ surarṣidevānāṃ gaṇāḥ saṃbhūya bhūriśaḥ |
utpadyante vilīyante kadācicca pṛthakpṛthak || 24 ||
[Analyze grammar]

brāhmī dvāsaptatistraitā āsīdasti bhaviṣyati |
sa evānyaśca lokāśca tvaṃ cāhaṃ ceti vedayaham || 25 ||
[Analyze grammar]

krameṇāsya muneritthaṃ vyāsasyādbhutakarmaṇaḥ |
saṃlakṣyate'vatāro'yaṃ daśamo dīrghadarśinaḥ || 26 ||
[Analyze grammar]

abhūma vyāsavālmīkiyuktā vayamanekaśaḥ |
abhūma vayameveme bahuśaśca pṛthakpṛthak || 27 ||
[Analyze grammar]

abhūm vayameveme sadṛśā itare vidaḥ |
abhūma vayameveme nānākārā samāśayā' || 28 ||
[Analyze grammar]

bhāvyamadyāpyaneneha nanu vārāṣṭakaṃ punaḥ |
bhūyo'pi bhārataṃ nāma setihāsaṃ kariṣyati || 29 ||
[Analyze grammar]

kṛtvā vedavibhāgaṃ ca nītvānena kulaprathām |
brahmatvaṃ ca tathā kṛtvā bhāvyaṃ vaidehamokṣaṇam || 30 ||
[Analyze grammar]

vītaśokabhayaḥ śāntanirvāṇo gatakalpanaḥ |
jīvanmukto jitamanā vyāso'yamiti varṇitaḥ || 31 ||
[Analyze grammar]

vittaktadhuvayaḥkarmavidyāvijñānaceṣṭitaiḥ |
samāni santi bhūtāni kadācinnatu tāni tu || 32 ||
[Analyze grammar]

kvacitsargaśataistāni bhavanti na bhavanti vā |
kadācidapi māyeyamitthamantavivarjitā || 33 ||
[Analyze grammar]

yacchatīyaṃ viparyāsaṃ bhūribhūtaparamparā |
bījarāśirivājasraṃ pūryamāṇaḥ punaḥpunaḥ || 34 ||
[Analyze grammar]

tenaiva saṃniveśena tathānyena punaḥpunaḥ |
sargākārāḥ pravartante taraṅgāḥ kālavāridheḥ || 35 ||
[Analyze grammar]

āśvastāntaḥkaraṇaḥ śāntavikalpaḥ svarūpasāramayaḥ |
paramaśamāmṛtatṛptastiṣṭhati vidvānnirāvaraṇaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter III

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: