Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter III

śrīvasiṣṭha uvāca |
pūrvamuktaṃ bhagavatā yajjñānaṃ padmajanmanā |
sargādau lokaśāntyarthaṃ tadidaṃ kathayāmyaham || 1 ||
[Analyze grammar]

śrīrāma uvāca |
kathayiṣyasi vistīrṇā bhagavanmokṣasaṃhitām |
imaṃ tāvatkṣaṇaṃ jātaṃ saṃśayaṃ me nivāraya || 2 ||
[Analyze grammar]

pitā śukasya sarvajño gururvyāso mahāmatiḥ |
videhamukto na kathaṃ kathaṃ muktaḥ suto'sya saḥ || 3 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
paramārkaprakāśāntastrijagattrasareṇavaḥ |
utpatyotpatya līnā ye na saṃkhyāmupayānti te || 4 ||
[Analyze grammar]

vartamānāśca yāḥ santi trailokyagaṇakoṭayaḥ |
śakyante tāśca saṃkhyātuṃ naiva kāścana kenacit || 5 ||
[Analyze grammar]

bhaviṣyanti parāmbhodhau jantasargataraṅgakāḥ |
tāṃśca vai parisaṃkhyātuṃ sā kathaiva na vidyate || 6 ||
[Analyze grammar]

śrīrāma uvāca |
yā bhūtā yā bhaviṣyantyo jagatsargaparamparāḥ |
tāsāṃ vicāraṇā yuktā vartamānāstu kā iva || 7 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
tiryakpuruṣadevāderyo nāma sa vinaśyati |
yasminneva pradeśe'sau tadaivedaṃ prapaśyati || 8 ||
[Analyze grammar]

ātivāhikanāmnāntaḥ svahṛdyeva jagattrayam |
vyomni cittaśarīreṇa vyomātmānubhavatyajaḥ || 9 ||
[Analyze grammar]

evaṃ mṛtā mriyante ca mariṣyanti ca koṭayaḥ |
bhūtānāṃ yāṃ jagantyāśāmuditāni pṛthakpṛthak || 10 ||
[Analyze grammar]

saṃkalpanirmāṇamiva manorājyavilāsavat |
indrajālāmāla iva kathārthapratibhāsavat || 11 ||
[Analyze grammar]

durvātabhūkampa iva trastabālapiśācavat |
muktālīvāmale vyomni nauspandataruyānavat || 12 ||
[Analyze grammar]

svapnasaṃvittiṣuravatsmṛtijātakhapuṣpavat |
jagatsaṃsaraṇaṃ svāntarmṛto'nubhavati svayam || 13 ||
[Analyze grammar]

tatrātipariṇāmena tadeva ghanatāṃ gatam |
ihaloko'yamityeva jīvākāśe vijṛmbhate || 14 ||
[Analyze grammar]

punastatraiva jagnedvāmaraṇādyanubhūtimān |
paraṃ lokaṃ kalpayati mṛtastatra tathā punaḥ || 15 ||
[Analyze grammar]

tadantaranye puruṣāstevāmantastathetare |
saṃsāra iti bhāntīme kadalīdalapīṭhavat || 16 ||
[Analyze grammar]

na pṛmbyādimahābhūtagaṇā na ca jagatkramāḥ |
mṛtānāṃ santi tatrāpi tathāpyeṣāṃ jagadbhamāḥ || 17 ||
[Analyze grammar]

avidyaiva hyananteyaṃ nānāprasaraśālinī |
jaḍānāṃ saridādīrghā taratsargataraṅgiṇī || 18 ||
[Analyze grammar]

paramārthāmbudhau sphāre rāma sargataraṅgakāḥ |
bhūyobhūyo'nuvartante ta evānye ca bhūriśaḥ || 19 ||
[Analyze grammar]

sarvataḥ sadṛśāḥ kecitkulakramamanoguṇeḥ |
kecidardhena sadṛśāḥ keciccātivilakṣaṇāḥ || 20 ||
[Analyze grammar]

imaṃ vyāsaṅga tatra dvātriṃśaṃ saṃsmarāmyaham |
yathāsaṃbhavavijñānadṛśā saṃlaśyamānayā || 21 ||
[Analyze grammar]

dvādaśālpadhiyastatra kulākārehitaiḥ samāḥ |
daśa sarve samākārāḥ śiṣṭāḥ kulavilakṣaṇāḥ || 22 ||
[Analyze grammar]

adyapayanye bhaviṣyanti vyāsavālmīkayastathā |
bhṛgvaṅgiraḥpulastyāśca tathaivāpyanyathaiva ca || 23 ||
[Analyze grammar]

narāḥ surarṣidevānāṃ gaṇāḥ saṃbhūya bhūriśaḥ |
utpadyante vilīyante kadācicca pṛthakpṛthak || 24 ||
[Analyze grammar]

brāhmī dvāsaptatistraitā āsīdasti bhaviṣyati |
sa evānyaśca lokāśca tvaṃ cāhaṃ ceti vedayaham || 25 ||
[Analyze grammar]

krameṇāsya muneritthaṃ vyāsasyādbhutakarmaṇaḥ |
saṃlakṣyate'vatāro'yaṃ daśamo dīrghadarśinaḥ || 26 ||
[Analyze grammar]

abhūma vyāsavālmīkiyuktā vayamanekaśaḥ |
abhūma vayameveme bahuśaśca pṛthakpṛthak || 27 ||
[Analyze grammar]

abhūm vayameveme sadṛśā itare vidaḥ |
abhūma vayameveme nānākārā samāśayā' || 28 ||
[Analyze grammar]

bhāvyamadyāpyaneneha nanu vārāṣṭakaṃ punaḥ |
bhūyo'pi bhārataṃ nāma setihāsaṃ kariṣyati || 29 ||
[Analyze grammar]

kṛtvā vedavibhāgaṃ ca nītvānena kulaprathām |
brahmatvaṃ ca tathā kṛtvā bhāvyaṃ vaidehamokṣaṇam || 30 ||
[Analyze grammar]

vītaśokabhayaḥ śāntanirvāṇo gatakalpanaḥ |
jīvanmukto jitamanā vyāso'yamiti varṇitaḥ || 31 ||
[Analyze grammar]

vittaktadhuvayaḥkarmavidyāvijñānaceṣṭitaiḥ |
samāni santi bhūtāni kadācinnatu tāni tu || 32 ||
[Analyze grammar]

kvacitsargaśataistāni bhavanti na bhavanti vā |
kadācidapi māyeyamitthamantavivarjitā || 33 ||
[Analyze grammar]

yacchatīyaṃ viparyāsaṃ bhūribhūtaparamparā |
bījarāśirivājasraṃ pūryamāṇaḥ punaḥpunaḥ || 34 ||
[Analyze grammar]

tenaiva saṃniveśena tathānyena punaḥpunaḥ |
sargākārāḥ pravartante taraṅgāḥ kālavāridheḥ || 35 ||
[Analyze grammar]

āśvastāntaḥkaraṇaḥ śāntavikalpaḥ svarūpasāramayaḥ |
paramaśamāmṛtatṛptastiṣṭhati vidvānnirāvaraṇaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter III

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: