Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter II

viśvāmitra uvāca |
tasya vyāsatanūjasya malamātropamārjanam |
yathopayuktaṃ te rāma tāvadevopayujyate || 1 ||
[Analyze grammar]

jñeyametena vijñātamaśeṣeṇa munīśvarāḥ |
svadante'smai na yadbhogā rogā iva sumedhase || 2 ||
[Analyze grammar]

jñātajñeyasya manaso nūnametaddhi lakṣaṇam |
na svadante samagrāṇi bhogavṛndāni yatpunaḥ || 3 ||
[Analyze grammar]

bhogabhāvanayā yāti bandho dārḍhyamavastujaḥ |
tayopaśāntayā yāti bandho jagati tānavam || 4 ||
[Analyze grammar]

vāsanātānavaṃ rāma mokṣa ityucyate budhaiḥ |
padārthavāsanādārḍhyaṃ bandha ityabhidhīyate || 5 ||
[Analyze grammar]

svātmatattvābhigamanaṃ bhavati prāyaśo nṛṇām |
mune viṣayavairasyaṃ kadarthādupajāyate || 6 ||
[Analyze grammar]

samyakpaśyati yastajjño jñātajñeyaḥ sa paṇḍitaḥ |
na svadante balādeva tasmai bhogā mahātmane || 7 ||
[Analyze grammar]

yaśaḥprabhṛtinā yasmai hetunaiva vinā punaḥ |
bhuvi bhogā na rocante sa jīvanmukta ucyate || 8 ||
[Analyze grammar]

jñeyaṃ yāvanna vijñātaṃ tāvattāvanna jāyate |
viṣayeṣvaratirjantormarubhūmau latā yathā || 9 ||
[Analyze grammar]

ataeva hi vijñātajñeyaṃ viddhi raghūdvaham |
yadenaṃ rañjayantyetā na ramyā bhogabhūmayaḥ || 10 ||
[Analyze grammar]

rāmo yadantarjānāti tadvastvityeva sanmukhāt |
ākarṇya cittaviśrāntimāpnotyeva munīśvarāḥ || 11 ||
[Analyze grammar]

kevalaṃ kevalībhāvaviśrāntiṃ samapekṣate |
rāmabuddhiḥ śarallakṣmīḥ khalu viśramaṇaṃ yathā || 12 ||
[Analyze grammar]

atrāsya cittaviśrāntyai rāghavasya mahātmanaḥ |
yuktiṃ kathayatu śrīmānvasiṣṭho bhagavānayam || 13 ||
[Analyze grammar]

raghūṇāmeṣa sarveṣāṃ prabhuḥ kulaguruḥ sadā |
sarvajñaḥ sarvasākṣī ca trikālāmaladarśanaḥ || 14 ||
[Analyze grammar]

vasiṣṭha bhagavanpūrvaṃ kaccitsmarasi yatsvayam |
āvayorvairaśāntyarthaṃ śreyase ca mahādhiyām || 15 ||
[Analyze grammar]

niṣadhādrermunīnāṃ ca sānau saralasaṃkule |
upadiṣṭaṃ bhagavatā jñānaṃ padmabhuvā bahu || 16 ||
[Analyze grammar]

yena yuktimatā brahmanjñāneneyaṃ hi vāsanā |
sāṃsārī nūnamāyāti śamaṃ śyāmeva bhāsvatā || 17 ||
[Analyze grammar]

tadeva yuktimajjñeyaṃ rāmāyāntenivāsine |
brahmannupadiśāśu tvaṃ yena viśrāntimeṣyati || 18 ||
[Analyze grammar]

kadarthanā ca naivaiṣā rāmo hi gatakalpaṣaḥ |
nirmale mukure vaktramayatnenaiva bimbati || 19 ||
[Analyze grammar]

tajjñānaṃ sa ca śāstrārthastvadvaidagdhyamaninditam |
sacchiṣyāya viraktāya sādho yadupadiśyate || 20 ||
[Analyze grammar]

aśiṣyāyāviraktāya yatkiṃcidupadiśyate |
tatprayātyapavitratvaṃ gokṣīraṃ śvadṛtāviva || 21 ||
[Analyze grammar]

vītarāgabhayakrodhā nirmānā galitainasaḥ |
vadanti tvādṛśā yatra tatra viśrāmyatīha dhīḥ || 22 ||
[Analyze grammar]

ityukte gādhiputreṇa vyāsanāradapūrvakāḥ |
munayaste tamevārthaṃ sādhusādhvityapūjayan || 23 ||
[Analyze grammar]

athovāca mahātejā rājñaḥ pārśve vyavasthitaḥ |
brahmeva brahmaṇaḥ putro vasiṣṭho bhagavānmuniḥ || 24 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
mune yadādiśasi me tadavighnaṃ karomyaham |
kaḥ samarthaḥ samartho'pi satāṃ laṅghayituṃ vacaḥ || 25 ||
[Analyze grammar]

ahaṃ hi rājaputrāṇāṃ rāmādīnāṃ manastamaḥ |
jñānenāpanayāmyāśu dīpeneva niśātamaḥ || 26 ||
[Analyze grammar]

smarāmyakhaṇḍitaṃ sarva saṃsārabhramaśāntaye |
niṣadhādrau purā proktaṃ yajjñānaṃ padmajanmanā || 27 ||
[Analyze grammar]

vālmīkiruvāca |
iti nigaditavānasau mahātmā parikarabandhagṛhītavaktṛtejāḥ |
akathayadidamajñatopaśāntyai paramapadaikavibodhanaṃ vasiṣṭhaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter II

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: