Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter I

vālmīkiruvāca |
iti nādena mahatā vacasyukte sabhāgataiḥ |
rāmamagragataṃ prītyā viśvāmitro'bhyabhāṣata || 1 ||
[Analyze grammar]

na rāghava tavāstyanyajjñeyaṃ jñānavatāṃ vara |
svayaiva sūkṣmayā buddhyā sarvaṃ vijñātavānasi || 2 ||
[Analyze grammar]

kevalaṃ mārjanāmātraṃ manāgevopayujyate |
svabhāvavimale nityaṃ svabuddhimukure tava || 3 ||
[Analyze grammar]

bhagavadvyāsaputrasya śukasyeva matistava |
viśrāntimātramevāntarjñātajñeyāpyapekṣate || 4 ||
[Analyze grammar]

śrīrāma uvāca |
bhagavadvyāsaputrasya śukasya bhagavankatham |
jñeye'pyādau na viśrāntaṃ viśrāntaṃ ca dhiyā punaḥ || 5 ||
[Analyze grammar]

viśvāmitra uvāca |
ātmodantasamaṃ rāma kathyamānamidaṃ mayā |
śrṛṇu vyāsātmajodantaṃ janmanāmantakāraṇam || 6 ||
[Analyze grammar]

yo'yamañjanaśailābho niviṣṭo hemaviṣṭare |
pārśve tava piturvyāso bhagavānbhāskaradyutiḥ || 7 ||
[Analyze grammar]

asyābhūdinduvadanastanayo nayakovidaḥ |
śuko nāma mahāprājño yajño mūrtyeva susthitaḥ || 8 ||
[Analyze grammar]

pravicārayato lokayātrāmalamimāṃ hṛdi |
taveva kila tasyāpi viveka udbhūdayam || 9 ||
[Analyze grammar]

tenāsau svavivekena svayameva mahāmanāḥ |
pravicārya ciraṃ cāru yatsatyaṃ tadavāptavān || 10 ||
[Analyze grammar]

svayaṃ prāpte pare vastunyaviśrāntamanāḥ sthitaḥ |
idaṃ vastviti viśvāsaṃ nāsāvātmanyupāyayau || 11 ||
[Analyze grammar]

kevalaṃ virarāmāsya ceto vigatacāpalam |
bhogebhyo bhūribhaṅgebhyo dhārābhya iva cātakaḥ || 12 ||
[Analyze grammar]

ekadā so'malaprajño merāvekāntasusthitam |
papraccha pitaraṃ bhaktyā kṛṣṇadvaipāyanaṃ munim || 13 ||
[Analyze grammar]

saṃsārāḍambaramidaṃ kathamabhyutthitaṃ mune |
kathaṃ ca praśamaṃ yāti kiyatkasya kadeti vā || 14 ||
[Analyze grammar]

iti pṛṣṭena muninā vyāsenākhilamātmaje |
yathāvadamalaṃ proktaṃ vaktavyaṃ viditātmanā || 15 ||
[Analyze grammar]

ā'jñāsiṣaṃ pūrvametadahamityatha tatpituḥ |
sa śukaḥ śubhayā buddhyā na vākyaṃ bahvamanyata || 16 ||
[Analyze grammar]

vyāso'pi bhagavānbuddhavā putrābhiprāyamīdṛśam |
pratyuvāca punaḥ putraṃ nāhaṃ jānāmi tattvataḥ || 17 ||
[Analyze grammar]

janako nāma bhūpālo vidyate vasudhātale |
yathāvadvettyasau vedyaṃ tasmātsarvamavāpsyasi || 18 ||
[Analyze grammar]

pitretyukte śukaḥ prāyātsumerorvasudhātale |
videhanagarīṃ prāpa janakenābhipālitām || 19 ||
[Analyze grammar]

āvedito'sau yāṣṭīkairjanakāya mahātmane |
dvāri vyāsasuto rājañśuko'tra sthitavāniti || 20 ||
[Analyze grammar]

jijñāsārthaṃ śukasyāsāvāstāmevetyavajñayā |
uktvā babhūva janakastūṣṇīṃ sapta dinānyatha || 21 ||
[Analyze grammar]

tataḥ praveśayāmāsa janakaḥ śukamaṅgaṇam |
tatrāhāni sa saptaiva tathaivāvasadunmanāḥ || 22 ||
[Analyze grammar]

atha praveśayāmāsa janako'ntaḥpuraṃ śukam |
rājā na dṛśyate tāvaditi sapta dināni ca || 23 ||
[Analyze grammar]

tatronmadābhiḥ kāntābhirbhojanairbhogasaṃcayaiḥ |
janako lālayāmāsa śukaṃ śaśisamānanam || 24 ||
[Analyze grammar]

te bhogāstāni duḥkhāni vyāsaputrasya tanmanaḥ |
nājahnurmandapavanā baddhapīṭhamivācalam || 25 ||
[Analyze grammar]

kevalaṃ susamaḥ svastho maunī muditamānasaḥ |
atiṣṭhatsa śukastatra saṃpūrṇa iva candramāḥ || 26 ||
[Analyze grammar]

parijñātasvabhāvaṃ taṃ śukaṃ sa janako nṛpaḥ |
ānītaṃ muditātmānamavalokya nanāma ha || 27 ||
[Analyze grammar]

niḥśeṣitajagatkāryaṃ prāptākhilamanoratha |
kimīpsitaṃ tavetyāśu kṛtasvāgatamāha tam || 28 ||
[Analyze grammar]

śrīśuka uvāca |
saṃsārāḍambaramidaṃ kathamabhyutthitaṃ guro |
kathaṃ praśamamāyāti yathāvatkathayāśu me || 29 ||
[Analyze grammar]

viśvāmitra uvāca |
janakeneti pṛṣṭena śukasya kathitaṃ tadā |
tadeva yatpurā proktaṃ tasya pitrā mahātmanā || 30 ||
[Analyze grammar]

śrīśuka uvāca |
svayameva mayā pūrvametajjñātaṃ vivekataḥ |
etadeva ca pṛṣṭena pitrā me samudāhṛtam || 31 ||
[Analyze grammar]

bhavatāpyeṣa evārthaḥ kathito vāgvidāṃ vara |
eṣa eva ca vākyārthaḥ śāstreṣu paridṛśyate || 32 ||
[Analyze grammar]

yathāyaṃ svavikalpotthaḥ svavikalpaparikṣayāt |
kṣīyate dagdhasaṃsāro niḥsāra iti niścayaḥ || 33 ||
[Analyze grammar]

tatkimetanmahābāho satyaṃ brūhi mamācalam |
tvatto viśrāntimāpnomi cetasā bhramatā jagat || 34 ||
[Analyze grammar]

janaka uvāca |
nātaḥ parataraḥ kaścinniścayo'styaparo mune |
svayameva tvayā jñātaṃ gurutaśca punaḥ śrutam || 35 ||
[Analyze grammar]

avicchinnacidātmaikaḥ pumānastīha netarat |
svasaṃkalpavaśādbaddho niḥsaṃkalpaśca mucyate || 36 ||
[Analyze grammar]

tena tvayā sphuṭaṃ jñātaṃ jñeyaṃ yasya mahātmanaḥ |
bhogebhyo viratirjātā dṛśyātprāksakalādiha || 37 ||
[Analyze grammar]

tava bāla mahāvīra matirviratimāgatā |
bhogebhyo dīrgharogebhyaḥkimanyacchrotumicchasi || 38 ||
[Analyze grammar]

na tathā pūrṇatā jātā sarvajñānamahānidheḥ |
tiṣṭhatastapasi sphāre pitustava yathā tava || 39 ||
[Analyze grammar]

vyāsādadhika evāhaṃ vyāsaśiṣyo'si tatsutaḥ |
bhogecchātānaveneha matto'pyatyadhiko bhavān || 40 ||
[Analyze grammar]

prāptaṃ prāptavyamakhilaṃ bhavatā pūrṇacetasā |
na dṛśye patasi brahmanmuktastvaṃ bhrāntimutsṛja || 41 ||
[Analyze grammar]

anuśiṣṭaḥ sa ityevaṃ janakena mahātmanā |
atiṣṭhatsa śukastūṣṇīṃ svacche paramavastuni || 42 ||
[Analyze grammar]

vītaśokabhayāyāso nirīhaśchinnasaṃśayaḥ |
jagāma śikharaṃ meroḥ samādhyarthamaninditam || 43 ||
[Analyze grammar]

tatra varṣasahasrāṇi nirvikalpasamādhinā |
daśa sthitvā śaśāmāsāvātmanyasnehadīpavat || 44 ||
[Analyze grammar]

vyapagatakalanākalaṅkaśuddhaḥ svayamamalātmani pāvane pade'sau |
salilakaṇa ivāmbudhau mahātmā vigalitavāsanamekatāṃ jagāma || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter I

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: