Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXIII

siddhā ūcuḥ |
pāvanasyāsya vacasaḥ proktasya raghuketunā |
nirṇayaṃ śrotumucitaṃ vakṣyamāṇaṃ maharṣibhiḥ || 1 ||
[Analyze grammar]

nāradavyāsapulahapramukhā munipuṅgavāḥ |
āgacchatāśvavighnena sarva eva maharṣayaḥ || 2 ||
[Analyze grammar]

patāmaḥ paritaḥ puṇyāmetāṃ dāśarathīṃ sabhām |
nīrandhrāṃ kanakodyotāṃ padminīmiva ṣaṭpadāḥ || 3 ||
[Analyze grammar]

śrīvālmīkiruvāca |
ityuktā sā samastaiva vyomavāsanivāsinī |
tāṃ papāta sabhāṃ tatra divyā muniparamparā || 4 ||
[Analyze grammar]

agrasthitamanutsṛṣṭaraṇadvīṇaṃ munīśvaram |
payaḥ pīnaghanaśyāmaṃ vyāsameva kilāntarā || 5 ||
[Analyze grammar]

bhṛgvaṃgiraḥpulastyādimunināyakamaṇḍitā |
cyavanoddālakośīraśaralomādimālitā || 6 ||
[Analyze grammar]

parasparaparāmarśaduḥsaṃsthānamṛgājinā |
lolākṣamālāvalayā sukamaṇḍaludhāriṇī || 7 ||
[Analyze grammar]

tārāvaliriva vyomni tejaḥprasarapāṭalā |
sūryāvalirivānyonyaṃ bhāsitānanamaṇḍanā || 8 ||
[Analyze grammar]

ratnāvalirivānyonyaṃ nānāvarṇakṛtāṃgikā |
muktāvalirivānyonyaṃ kṛtaśobhātiśāyinī || 9 ||
[Analyze grammar]

kaumudīvṛṣṭiranyeva dvitīyevārkamaṇḍalī |
saṃbhṛtevātikālena pūrṇacandraparamparā || 10 ||
[Analyze grammar]

tārājāla ivāmbhodo vyāso yatra virājate |
tāraugha iva śītāṃśurnārado'tra virājate || 11 ||
[Analyze grammar]

deveṣviva surādhīśaḥ pulastyo'tra virājate |
āditya iva devānāmaṃgirāstu virājate || 12 ||
[Analyze grammar]

athāsyāṃ siddhasenāyāṃ patantyāṃ nabhaso rasām |
uttasthau munisaṃpūrṇā tadā dāśarathī sabhā || 13 ||
[Analyze grammar]

miśrībhūtā virejuste nabhaścaramahīcarāḥ |
parasparavṛtāṃgābhā bhāsayanto diśo daśa || 14 ||
[Analyze grammar]

veṇudaṇḍāvṛtakarā līlākamaladhāriṇaḥ |
dūrvāṃkurākrāntaśikhāḥ sacūḍāmaṇimūrdhajāḥ || 15 ||
[Analyze grammar]

jaṭājūṭaiśca kapilā maulimālitamastakāḥ |
prakoṣṭhagākṣavalayā mallikāvalayānvitāḥ || 16 ||
[Analyze grammar]

cīravalkalasaṃvītāḥ srakkauśeyāvaguṇṭhitāḥ |
vilolamekhalāpāśāścalanmuktākalāpinaḥ || 17 ||
[Analyze grammar]

vasiṣṭhaviśvāmitrau tānpūjayāmāsatuḥ kramāt |
arghyaiḥ pādyaurvacobhiśca sarvāneva nabhaścarān || 18 ||
[Analyze grammar]

vasiṣṭhaviśvāmitrau te pūjayāmāsurādarāt |
arghyaiḥ pādyairvacobhiśca nabhaścaramahāgaṇāḥ || 19 ||
[Analyze grammar]

sarvādareṇa siddhaughaṃ pūjayāmāsa bhūpatiḥ |
siddhaugho bhūpatiṃ caiva kuśalapraśnavārtayā || 20 ||
[Analyze grammar]

taistaiḥ praṇayasaṃrambhairanyonyaṃ prāptasatkriyāḥ |
upāviśanviṣṭareṣu nabhaścaramahīcarāḥ || 21 ||
[Analyze grammar]

vacobhiḥ puṣpavarṣeṇa sādhuvādena cābhitaḥ |
rāmaṃ te pūjayāmāsuḥ puraḥ praṇatamāsthitam || 22 ||
[Analyze grammar]

āsāṃcakre ca tatrāsau rājyalakṣmīvirājitaḥ |
viśvāmitro vasiṣṭhaśca vāmadevo'tha mantriṇaḥ || 23 ||
[Analyze grammar]

nārado devaputraśca vyāsaśca munipuṃgavaḥ |
marīciratha durvāsā munirāṃgirasastathā || 24 ||
[Analyze grammar]

kratuḥ pulastyaḥ pulahaḥ śaralomā munīśvaraḥ |
vātsyāyano bharadvājo vālmīkirmunipuṃgavaḥ || 25 ||
[Analyze grammar]

uddālaka ṛcīkaśca śaryātiścyavanastathā || 26 ||
[Analyze grammar]

ete cānye ca bahavo vedavedāṃgapāragāḥ |
jñātajñeyā mahātmāna āsthitāstatra nāyakāḥ || 27 ||
[Analyze grammar]

vasiṣṭhaviśvāmitrābhyāṃ saha te nāradādayaḥ |
idamūcuranūcānā rāmamānamitānanam || 28 ||
[Analyze grammar]

aho bata kumāreṇa kalyāṇaguṇaśālinī |
vāguktā paramodārā vairāgyarasagarbhiṇī || 29 ||
[Analyze grammar]

pariniṣṭhitavaktavyaṃ sabodhamucitaṃ sphuṭam |
udāraṃ priyamāryārhamavihnalamapi sphuṭam || 30 ||
[Analyze grammar]

abhivyaktapadaṃ spaṣṭamiṣṭaṃ spaṣṭaṃ ca tuṣṭimat |
karoti rāghavaproktaṃ vacaḥ kasya na vismayam || 31 ||
[Analyze grammar]

śatādekatamasyaiva sarvodāracamatkṛtiḥ |
īpsitārthārpaṇaikāntadakṣā bhavati bhāratī || 32 ||
[Analyze grammar]

kumāra tvāṃ vinā kasya vivekaphalaśālinī |
paraṃ vikāsamāyāti prajñāśaralatātatā || 33 ||
[Analyze grammar]

prajñādīpaśikhā yasya rāmasyeva hṛdi sthitā |
prajvalatyasamālokakāriṇī sa pumānsmṛtaḥ || 34 ||
[Analyze grammar]

raktamāṃsāsthiyantrāṇi bahūnyatitarāṇi ca |
padārthānabhikarṣanti nāsti teṣu sacetanaḥ || 35 ||
[Analyze grammar]

janmamṛtyujarāduḥkhamanuyānti punaḥpunaḥ |
vimṛśanti na saṃsāraṃ paśavaḥ parimohitāḥ || 36 ||
[Analyze grammar]

kathaṃcitkvacidevaiko dṛśyate vimalāśayaḥ |
pūrvāparavicārārho yathāyamarimardanaḥ || 37 ||
[Analyze grammar]

anuttamacamatkāraphalāḥ subhagamūrtayaḥ |
bhavyā hi viralā loke sahakāradrumā iva || 38 ||
[Analyze grammar]

samyagdṛṣṭajagadyātrā svavivekacamatkṛtiḥ |
asminmānyamatāvantariyamadyeva dṛśyate || 39 ||
[Analyze grammar]

subhagāḥ sulabhārohāḥ phalapallavaśālinaḥ |
jāyante taravo deśe na tu candanapādapāḥ || 40 ||
[Analyze grammar]

vṛkṣāḥ prativanaṃ santi nityaṃ saphalapallavāḥ |
natvapūrvacamatkāro lavaṅgaḥ sulabhaḥ sadā || 41 ||
[Analyze grammar]

jyotsneva śītā śaśinaḥ sutaroriva mañjarī |
puṣpādāmodalekheva dṛṣṭā rāmāccamatkṛtiḥ || 42 ||
[Analyze grammar]

asminnuddāmadaurātmyadaivanirmāṇanirmite |
dvijendrā dagdhasaṃsāre sāro hyatyantadurlabhaḥ || 43 ||
[Analyze grammar]

yatante sārasaṃprāptau ye yaśonidhayo dhiyaḥ |
dhanyā dhuri satāṃ gaṇyāsta eva puruṣottamāḥ || 44 ||
[Analyze grammar]

na rāmeṇa samo'stīha dṛṣṭo lokeṣu kaścana |
vivekavānudārātmā na bhāvī ceti no matiḥ || 45 ||
[Analyze grammar]

sakalalokacamatkṛtikāriṇo'pyabhimataṃ yadi rāghavacetasaḥ |
phalati no tadime vayameva hi sphuṭataraṃ munayo hatabuddhayaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: