Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXV

śrīrāma uvāca atraiva durvilāsānāṃ cūḍamaṇirihāparaḥ |
karotyattīti loke'smindaivaṃ kālaśca kathyate || 1 ||
[Analyze grammar]

kriyāmātrādṛte yasya svaparispandarūpiṇaḥ |
nānyadālakṣyate rūpaṃ na karma na samīhitam || 2 ||
[Analyze grammar]

teneyamakhilā bhūtasaṃtatiḥ paripelavā |
tāpena himamāleva nītā vidhuratāṃ bhṛśam || 3 ||
[Analyze grammar]

yadidaṃ dṛśyate kiṃcijjagadābhogi maṇḍalam |
tattasya nartanāgāramihāsāvatinṛtyati || 4 ||
[Analyze grammar]

tṛtīyaṃ ca kṛtānteti nāma bibhratsudāruṇam |
kāpālikavapurmattaṃ daivaṃ jagati nṛtyati || 5 ||
[Analyze grammar]

nṛtyato hi kṛtāntasya nitāntamiva rāgiṇaḥ |
nityaṃ niyatikāntāyāṃ mune paramakāmitā || 6 ||
[Analyze grammar]

śeṣaḥ śaśikalāśubhro gaṅgāvāhaśca tau tridhā |
upavīte avīte ca ubhau saṃsāravakṣasi || 7 ||
[Analyze grammar]

candrārkamaṇḍale hemakaṭakau karamūlayoḥ |
līlāsarasijaṃ haste brahmanbrahmāṇḍakarṇikā || 8 ||
[Analyze grammar]

tārābinducitaṃ lolapuṣkarāvartapallavam |
ekārṇavapayodhau tamekamambaramambaram || 9 ||
[Analyze grammar]

evaṃrūpasya tasyāgre niyatirnityakāminī |
anastamitasaṃrambhamārambhaiḥ parinṛtyati || 10 ||
[Analyze grammar]

tasyā nartanalolāyā jaganmaṇḍapakoṭare |
aruddhaspandarūpāyā āgamāpāyacañcure || 11 ||
[Analyze grammar]

cārubhūṣaṇamaṅgeṣu devalokāntarāvalī |
āpātālaṃ nabholambaṃ kabarīmaṇḍalaṃ bṛhat || 12 ||
[Analyze grammar]

narakālī ca mañjīramālā kalakalojjvalā |
protā duṣkṛtasūtreṇa pātālacaraṇe sthitā || 13 ||
[Analyze grammar]

kastūrikātilakakaṃ kriyāsaṃkhyopakalpitam |
citritaṃ citraguptena yame vadanapaṭṭake || 14 ||
[Analyze grammar]

kālāsyaṃ samupādāya kalpānteṣu kilākulā |
nṛtyatyeṣā punardevī sphuṭacchailaghanāravam || 15 ||
[Analyze grammar]

paścātprālambavibhrāntakaumārabhṛtabarhibhiḥ |
netratrayavṛhadrandhrabhūribhāṅkārabhīṣaṇaiḥ || 16 ||
[Analyze grammar]

lambalolajaṭācandravikīrṇaharamūrdhabhiḥ |
uccaraccārumandāragaurīkabaracāmaraiḥ || 17 ||
[Analyze grammar]

uttāṇḍavācalākārabhairavodaratumbakaiḥ |
raṇatsaśatarandhrendradehabhikṣākapālakaiḥ || 18 ||
[Analyze grammar]

śuṣkaśārīrakhaṭvāṅgabharairāpūritāmbaram |
bhīṣayatyātmanātmānaṃ sarvasaṃhārakāriṇī || 19 ||
[Analyze grammar]

viśvarūpaśiraścakracārupuṣkaramālayā |
tāṇḍaveṣu vivalgantyā mahākalpeṣu rājate || 20 ||
[Analyze grammar]

pramattapuṣkarāvartaḍamaroḍḍāmarāravaiḥ |
tasyāḥ kila palāyante kalpānte tumburādayaḥ || 21 ||
[Analyze grammar]

nṛtyato'ntaḥ kṛtāntasya candramaṇḍalabhāsinaḥ |
tārakācandrikācāruvyomapicchāvacūlinaḥ || 22 ||
[Analyze grammar]

ekasmiñchravaṇe dīptā himavānasthimudrikā |
apare ca mahāmeruḥ kāntā kāñcanakarṇikā || 23 ||
[Analyze grammar]

atraiva kuṇḍale lole candrārkau gaṇḍamaṇḍale |
lokālokācalaśreṇī sarvataḥ kaṭimekhalā || 24 ||
[Analyze grammar]

itaścetaśca gacchantī vidyudvalayakarṇikā |
anilāndolitā bhāti nīradāṃśukapaṭṭikā || 25 ||
[Analyze grammar]

musalaiḥ paṭṭiśaiḥ prāsaiḥ śūlaistomaramudgaraiḥ |
tīkṣṇaiḥ kṣīṇajagadvāntakṛtāntairiva saṃbhṛtaiḥ || 26 ||
[Analyze grammar]

saṃsārabandhanādīrghe pāśe kālakaracyute |
śeṣabhogamahāsūtraprote mālāsya śobhate || 27 ||
[Analyze grammar]

jīvollasanmakarikāratnatejobhirujjvalā |
saptābdhikaṅkaṇaśreṇī bhujayorasya bhūṣaṇam || 28 ||
[Analyze grammar]

vyavahāramahāvartā sukhaduḥkhaparamparā |
rajaḥpūrṇatamaḥśyāmā romālī tasya rājate || 29 ||
[Analyze grammar]

evaṃprāyaḥ sa kalpānte kṛtāntastāṇḍavodbhavām |
upasaṃhṛtya nṛtyehāṃ sṛṣṭvā saha maheśvaram || 30 ||
[Analyze grammar]

punarlāsyamayīṃ nṛtyalīlāṃ sargasvarūpiṇīm |
tanotīmāṃ jarāśokaduḥkhābhibhavabhūṣitām || 31 ||
[Analyze grammar]

bhūyaḥ karoti bhuvanāni vanāntarāṇi lokāntarāṇi janajālakakalpanāṃ ca |
ācāracārukalanāmacalāṃ calāṃ ca paṅkādyathārbhakajano racanāmakhinnaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: