Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVIII

śrīrāma uvāca |
ārdrāntratantrīgahano vikārī paripātavān |
dehaḥ sphurati saṃsāre so'pi duḥkhāya kevalam || 1 ||
[Analyze grammar]

ajño'pi tajjñasadṛśo valitātmacamatkṛtiḥ |
yuktyā bhavyo'pyabhavyo'pi na jaḍo nāpi cetanaḥ || 2 ||
[Analyze grammar]

jaḍājaḍadṛśormadhye dolāyitadurāśayaḥ |
avivekī vimūḍhātmā mohameva prayacchati || 3 ||
[Analyze grammar]

stokenānandamāyāti stokenāyāti kheditām |
nāsti dehasamaḥ śocyo nīco guṇabahiṣkṛtaḥ || 4 ||
[Analyze grammar]

āgamāpāyinā nityaṃ dantakesaraśālinā |
vikāsasmitapuṣpeṇa pratikṣaṇamalaṃkṛtaḥ || 5 ||
[Analyze grammar]

bhujaśākho ghanaskandho dvijastambhaśubhasthitiḥ |
locanālivilākrāntaḥ śiraḥpīṭhabṛhatphalaḥ || 6 ||
[Analyze grammar]

śravadantarasagrasto hastapādasupallavaḥ |
gulmavānkāryasaṃghāto vihaṅgamakṛtāspadaḥ || 7 ||
[Analyze grammar]

sacchāyo dehavṛkṣo'yaṃ jīvapānthagaṇāspadaḥ |
kasyātmīyaḥ kasya para āsthānāsthe kilātra ke || 8 ||
[Analyze grammar]

tāta saṃtaraṇārthena gṛhītāyāṃ punaḥpunaḥ |
nāvi dehalatāyāṃ ca kasya syādātmabhāvanā || 9 ||
[Analyze grammar]

dehanāmni vane śūnye bahugartasamākule |
tanūruhāsaṃkhyatarau viśvāsaṃ ko'dhigacchati || 10 ||
[Analyze grammar]

māṃsasnāyvasthivalite śarīrapaṭahe'dṛḍhe |
mārjāravadahaṃ tāta tiṣṭhāmyatra gatadhvanau || 11 ||
[Analyze grammar]

saṃsārāraṇyasaṃrūḍho vilasaccittamarkaṭaḥ |
cintāmañjaritākāro dīrghaduḥkhaghuṇakṣataḥ || 12 ||
[Analyze grammar]

tṛṣṇābhujaṅgamīgehaṃ kopa kāka kṛtālayaḥ |
smitapuṇyodgamaḥ śrīmāñchubhāśubhamahāphalaḥ || 13 ||
[Analyze grammar]

suskandhoghalatājālo hastastabakasundaraḥ |
pavanaspanditāśeṣasvāṅgāvayavapallavaḥ || 14 ||
[Analyze grammar]

sarvendriyakhagādhāraḥ sujānustambha unnataḥ |
sarasacchāyayā yuktaḥ kāmapānthaniṣevitaḥ || 15 ||
[Analyze grammar]

mūrdhasaṃjanitā''dīrghaśiroruhatṛṇāvaliḥ |
ahaṃkāragṛdhrakṛtakulāyaḥ suṣirodaraḥ || 16 ||
[Analyze grammar]

vicchinnavāsanājālamūlatvāddurlavākṛtiḥ |
vyāyāmavirasaḥ kāyaplakṣo'yaṃ na sukhāya me || 17 ||
[Analyze grammar]

kalevaramahaṃkāragṛhasthasya mahāgṛham |
luṭhatvabhyetu vā sthairyaṃ kimanena mune mama || 18 ||
[Analyze grammar]

paṅktibaddhendriyapaśuṃ valattṛṣṇāgṛhāṅganam |
rāgarañjitasarvāṅgaṃ neṣṭaṃ dehagṛhaṃ mama || 19 ||
[Analyze grammar]

pṛṣṭhāsthikāṣṭhasaṃghaṭṭaparisaṃkaṭakoṭaram |
āntrarajjubhirābaddhaṃ neṣṭaṃ dehagṛhaṃ mama || 20 ||
[Analyze grammar]

prasṛtasnāyutantrīkaṃ raktāmbukṛtakardamam |
jarāmaṅkoladhavalaṃ neṣṭaṃ dehagṛhaṃ mama || 21 ||
[Analyze grammar]

cittabhṛtyakṛtānantaceṣṭāvaṣṭabdhasaṃsthiti |
mithyāmohamahāsthūṇaṃ neṣṭaṃ dehagṛhaṃ mama || 22 ||
[Analyze grammar]

duḥkhārbhakakṛtākrandaṃ sukhaśayyāmanoramam |
durīhādagdhadāsīkaṃ neṣṭaṃ dehagṛhaṃ mama || 23 ||
[Analyze grammar]

malāḍhyaviṣayavyūhabhāṇḍopaskarasaṃkaṭam |
ajñānakṣāravalitaṃ neṣṭaṃ dehagṛhaṃ mama || 24 ||
[Analyze grammar]

gulphagugguluviśrāntajānūrdhvastambhamastakam |
dīghadordārusudṛḍhaṃ neṣṭaṃ dehagṛhaṃ mama || 25 ||
[Analyze grammar]

prakaṭākṣagavākṣāntaḥ krīḍatprajñāgṛhāṅganam |
cintāduhitṛkaṃ brahmanneṣṭaṃ dehagṛhaṃ mama || 26 ||
[Analyze grammar]

mūrdhajācchādanacchannakarṇaśrīcandraśālikam |
ādīrghāṅgulinirvyūhaṃ neṣṭaṃ dehagṛhaṃ mama || 27 ||
[Analyze grammar]

sarvāṅgakuḍyasaṃghātaghanaromayavāṅkuram |
saṃśūnyapeṭavivaraṃ neṣṭaṃ dehagṛhaṃ mama || 28 ||
[Analyze grammar]

nakhorṇanābhinilayaṃ saramāraṇitāntaram |
bhāṅkārakāripavanaṃ neṣṭaṃ dehagṛhaṃ mama || 29 ||
[Analyze grammar]

praveśanirgamavyagravātavegamanāratam |
vitatākṣagavākṣaṃ tanneṣṭaṃ dehagṛhaṃ mama || 30 ||
[Analyze grammar]

jihvāmarkaṭikākrāntavadanadvārabhīṣaṇam |
dṛṣṭadantāsthiśakalaṃ neṣṭaṃ dehagṛha mama || 31 ||
[Analyze grammar]

tvaksudhālepamasṛṇaṃ yantrasaṃcāracañcalam |
manaḥ sadākhunotkhātaṃ neṣṭaṃ dehagṛhaṃ mama || 32 ||
[Analyze grammar]

smitadīpaprabhodbhāsi kṣaṇamānandasundaram |
kṣaṇaṃ vyāptaṃ tamaḥpūrairneṣṭaṃ dehagṛhaṃ mama || 33 ||
[Analyze grammar]

samastarogāyatanaṃ valīpalitapattanam |
sarvādhisāragahanaṃ neṣṭaṃ dehagṛhaṃ mama || 34 ||
[Analyze grammar]

akṣarkṣakṣobhaviṣamā śūnyā niḥsārakoṭarā |
tamogahanadikkuñjā neṣṭā dehāṭavī mama || 35 ||
[Analyze grammar]

dehālayaṃ dhārayituṃ na śaknomi munīśvara |
paṅkamagnaṃ samuddhartuṃ gajamalpabalo yathā || 36 ||
[Analyze grammar]

kiṃ śriyā kiṃ ca rājyena kiṃ kāyena kimīhitaiḥ |
dinaiḥ katipayaireva kālaḥ sarvaṃ nikṛntati || 37 ||
[Analyze grammar]

raktamāṃsamayasyāsya sabāhyābhyantaraṃ mune |
nāśaikadharmiṇo brūhi kaiva kāyasya ramyatā || 38 ||
[Analyze grammar]

maraṇāvasare kāyā jīvaṃ nānusaranti ye |
teṣu tāta kṛtaghneṣu kaivāsthā vada dhīmatām || 39 ||
[Analyze grammar]

mattebhakarṇāgracalaḥ kāyo lambāmbubhaṅguraḥ |
na saṃtyajati māṃ yāvattāvadenaṃ tyajāmyaham || 40 ||
[Analyze grammar]

pavanaspandataralaḥ pelavaḥ kāyapallavaḥ |
jarjarastanuvṛttaśca neṣṭo me kaṭunīrasaḥ || 41 ||
[Analyze grammar]

bhuktvā pītvā ciraṃ kālaṃ bālapallavapelavām |
tanutāmetya yatnena vināśamanudhāvati || 42 ||
[Analyze grammar]

tānyeva sukhaduḥkhāni bhāvābhāvamayānyasau |
bhūyo'pyanubhavankāyaḥ prākṛto hi na lajjate || 43 ||
[Analyze grammar]

suciraṃ prabhutāṃ kṛtvā saṃsevya vibhavaśriyam |
nocchrāyameti na sthairyaṃ kāyaḥ kimiti pālyate || 44 ||
[Analyze grammar]

jarākāle jarāmeti mṛtyukāle tathā mṛtim |
sama evāviśeṣajñaḥ kāyo bhogidaridrayoḥ || 45 ||
[Analyze grammar]

saṃsārāmbhodhijaṭhare tṛṣṇākuharakāntare |
suptastiṣṭhati mukteho mūko'yaṃ kāyakacchapaḥ || 46 ||
[Analyze grammar]

dahanaikārthayogyāni kāyakāṣṭhāni bhūriśaḥ |
saṃsārābdhāvihohyante kaṃcitteṣu naraṃ viduḥ || 47 ||
[Analyze grammar]

dīrghadaurātmyavalayā nipātaphalapātayā |
na dehalatayā kāryaṃ kiṃcidasti vivekinaḥ || 48 ||
[Analyze grammar]

majjankardamakośeṣu jhaṭityeva jarāṃ gataḥ |
na jñāyate yātyacirātkaḥ kathaṃ dehadarduraḥ || 49 ||
[Analyze grammar]

niḥsārasakalārambhāḥ kāyāścapalavāyavaḥ |
rajomārgeṇa gacchanto dṛśyante neha kenacit || 50 ||
[Analyze grammar]

vāyordīpasya manaso gacchato jñāyate gatiḥ |
āgacchataśca bhagavañcharīrasya kadācana || 51 ||
[Analyze grammar]

baddhāsthā ye śarīreṣu baddhāsthā ye jagatsthitau |
tānmohamadironmattāndhigdhigastu punaḥpunaḥ || 52 ||
[Analyze grammar]

nāhaṃ dehasya no deho mama nāyamahaṃ tathā |
iti viśrāntacittā ye te mune puruṣottamāḥ || 53 ||
[Analyze grammar]

mānāvamānabahulā bahulābhamanoramāḥ |
śarīramātrabaddhāsthaṃ ghnanti doṣadṛśo naram || 54 ||
[Analyze grammar]

śarīraśvabhraśāyinyā piśācyā peśalāṅgayā |
ahaṃkāracamatkṛtyā chalena chalitā vayam || 55 ||
[Analyze grammar]

prajñā varākā sarvaiva kāyabaddhāsthayānayā |
mithyājñānakurākṣasyā chalitā kaṣṭamekikā || 56 ||
[Analyze grammar]

na kiṃcidapi dṛśye'sminsatyaṃ tena hatātmanā |
citraṃ dagdhaśarīreṇa janatā vipralabhyate || 57 ||
[Analyze grammar]

dinaiḥ katipayaireva nirjharāmbukaṇo yathā |
patatyayamayatnena jaraṭhaḥ kāyapallavaḥ || 58 ||
[Analyze grammar]

kāyo'yamacirāpāyo budbudo'mbunidhāviva |
vyarthaṃ kāryaparāvarte parisphurati niṣphalaḥ || 59 ||
[Analyze grammar]

mithyājñānavikāre'sminsvapnasaṃbhramapattane |
kāye sphuṭatarāpāye kṣaṇamāsthā na me dvija || 60 ||
[Analyze grammar]

taḍitsu śaradabhreṣu gandharvanagareṣu ca |
sthairyaṃ yena vinirṇītaṃ sa viśvasitu vigrahe || 61 ||
[Analyze grammar]

satatabhaṅgurakāryaparamparā vijayijātajayaṃ haṭhavṛttiṣu |
prabaladoṣamidaṃ tu kalevaraṃ tṛṇamivāhamapohya sukhaṃ sthitaḥ || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: