Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIV

śrīrāma uvāca |
āyuḥ pallavakoṇāgralambāmbukaṇabhaṅguram |
unmattamiva saṃtyajya yātyakāṇḍe śarīrakam || 1 ||
[Analyze grammar]

viṣayāśīviṣāsaṅgaparijarjaracetasām |
aprauḍhātmavivekānāmāyurāyāsakāraṇam || 2 ||
[Analyze grammar]

ye tu vijñātavijñeyā viśrāntā vitate pade |
bhāvābhāvasamāśvāsamāyusteṣāṃ sukhāyate || 3 ||
[Analyze grammar]

vayaṃ parimitākārapariniṣṭhitaniścayāḥ |
saṃsārābhrataḍitpuñje mune nāyuṣi nirvṛtāḥ || 4 ||
[Analyze grammar]

yujyate veṣṭanaṃ vāyorākāśasya ca khaṇḍanam |
grathanaṃ ca taraṅgāṇāmāsthā nāyuṣi yujyate || 5 ||
[Analyze grammar]

pelavaṃ śaradīvābhramasneha iva dīpakaḥ |
taraṅgaka ivālolaṃ gatamevopalakṣyate || 6 ||
[Analyze grammar]

taraṅgaṃ pratibimbenduṃ taḍitpuñjaṃ nabhombujam |
grahītumāsthāṃ badhnāmi na tvāyuṣi hatasthitau || 7 ||
[Analyze grammar]

aviśrāntamanāḥ śūnyamāyurātatamīhate |
duḥkhāyaiva vimūḍho'ntargarbhamaśvatarī yathā || 8 ||
[Analyze grammar]

saṃsārasaṃsṛtāvasyāṃ pheno'sminsargasāgare |
kāyavallayāmbhaso brahmañjīvitaṃ me na rocate || 9 ||
[Analyze grammar]

prāpyaṃ saṃprāpyate yena bhūyo yena na śocyate |
parāyā nirvṛteḥ sthānaṃ yattajjīvitamucyate || 10 ||
[Analyze grammar]

taravo'pi hi jīvanti jīvanti mṛgapakṣiṇaḥ |
sa jīvati mano yasya mananena na jīvati || 11 ||
[Analyze grammar]

jātāsta eva jagati jantavaḥ sādhujīvitāḥ |
ye punarneha jāyante śeṣā jaraṭhagardabhāḥ || 12 ||
[Analyze grammar]

bhāro'vivekinaḥ śāstraṃ bhāro jñānaṃ ca rāgiṇaḥ |
aśāntasya mano bhāro bhāro'nātmavido vapuḥ || 13 ||
[Analyze grammar]

rūpamāyurmano buddhirahaṃkārastathehitam |
bhāro bhāradharasyeva sarvaṃ duḥkhāya durdhiyaḥ || 14 ||
[Analyze grammar]

aviśrāntamanāpūrṇamāpadāṃ paramāspadam |
nīḍaṃ rogavihaṅgānāmāyurāyāsanaṃ dṛḍham || 15 ||
[Analyze grammar]

pratyahaṃ khedamutsṛjya śanairalamanāratam |
ākhuneva jaracchubhraṃ kālena vinihanyate || 16 ||
[Analyze grammar]

śarīrabilaviśrāntairviṣadāhapradāyibhiḥ |
rogairāpīyate raudrairvyālairiva vanānilaḥ || 17 ||
[Analyze grammar]

prasnuvānairavicchedaṃ tucchairantaravāsibhiḥ |
duḥkhairāvṛścyate krūrairghuṇairiva jaraddrumaḥ || 18 ||
[Analyze grammar]

nūnaṃ nigaraṇāyāśu ghanagardhamanāratam |
ākhurmārjārakeṇeva maraṇenāvalokyate || 19 ||
[Analyze grammar]

gandhādiguṇagarbhiṇyā śūnyayā'śaktiveśyayā |
annaṃ mahāśaneneva jarayā parijīryate || 20 ||
[Analyze grammar]

dinaiḥ katipayaireva parijñāya gatādaram |
durjanaḥ sujaneneva yauvanenāvamucyate || 21 ||
[Analyze grammar]

vināśasuhṛdā nityaṃ jarāmaraṇabandhunā |
rūpaṃ khiṅgavareṇeva kṛtāntenābhilaṣyate || 22 ||
[Analyze grammar]

sthiratayā sukhabhāsitayā tayā satatamujjñitamuttamaphalgu ca |
jagati nāsti tathā guṇavarjitaṃ maraṇabhājanamāyuridaṃ yathā || 23 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: