Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIV

śrīrāma uvāca |
āyuḥ pallavakoṇāgralambāmbukaṇabhaṅguram |
unmattamiva saṃtyajya yātyakāṇḍe śarīrakam || 1 ||
[Analyze grammar]

viṣayāśīviṣāsaṅgaparijarjaracetasām |
aprauḍhātmavivekānāmāyurāyāsakāraṇam || 2 ||
[Analyze grammar]

ye tu vijñātavijñeyā viśrāntā vitate pade |
bhāvābhāvasamāśvāsamāyusteṣāṃ sukhāyate || 3 ||
[Analyze grammar]

vayaṃ parimitākārapariniṣṭhitaniścayāḥ |
saṃsārābhrataḍitpuñje mune nāyuṣi nirvṛtāḥ || 4 ||
[Analyze grammar]

yujyate veṣṭanaṃ vāyorākāśasya ca khaṇḍanam |
grathanaṃ ca taraṅgāṇāmāsthā nāyuṣi yujyate || 5 ||
[Analyze grammar]

pelavaṃ śaradīvābhramasneha iva dīpakaḥ |
taraṅgaka ivālolaṃ gatamevopalakṣyate || 6 ||
[Analyze grammar]

taraṅgaṃ pratibimbenduṃ taḍitpuñjaṃ nabhombujam |
grahītumāsthāṃ badhnāmi na tvāyuṣi hatasthitau || 7 ||
[Analyze grammar]

aviśrāntamanāḥ śūnyamāyurātatamīhate |
duḥkhāyaiva vimūḍho'ntargarbhamaśvatarī yathā || 8 ||
[Analyze grammar]

saṃsārasaṃsṛtāvasyāṃ pheno'sminsargasāgare |
kāyavallayāmbhaso brahmañjīvitaṃ me na rocate || 9 ||
[Analyze grammar]

prāpyaṃ saṃprāpyate yena bhūyo yena na śocyate |
parāyā nirvṛteḥ sthānaṃ yattajjīvitamucyate || 10 ||
[Analyze grammar]

taravo'pi hi jīvanti jīvanti mṛgapakṣiṇaḥ |
sa jīvati mano yasya mananena na jīvati || 11 ||
[Analyze grammar]

jātāsta eva jagati jantavaḥ sādhujīvitāḥ |
ye punarneha jāyante śeṣā jaraṭhagardabhāḥ || 12 ||
[Analyze grammar]

bhāro'vivekinaḥ śāstraṃ bhāro jñānaṃ ca rāgiṇaḥ |
aśāntasya mano bhāro bhāro'nātmavido vapuḥ || 13 ||
[Analyze grammar]

rūpamāyurmano buddhirahaṃkārastathehitam |
bhāro bhāradharasyeva sarvaṃ duḥkhāya durdhiyaḥ || 14 ||
[Analyze grammar]

aviśrāntamanāpūrṇamāpadāṃ paramāspadam |
nīḍaṃ rogavihaṅgānāmāyurāyāsanaṃ dṛḍham || 15 ||
[Analyze grammar]

pratyahaṃ khedamutsṛjya śanairalamanāratam |
ākhuneva jaracchubhraṃ kālena vinihanyate || 16 ||
[Analyze grammar]

śarīrabilaviśrāntairviṣadāhapradāyibhiḥ |
rogairāpīyate raudrairvyālairiva vanānilaḥ || 17 ||
[Analyze grammar]

prasnuvānairavicchedaṃ tucchairantaravāsibhiḥ |
duḥkhairāvṛścyate krūrairghuṇairiva jaraddrumaḥ || 18 ||
[Analyze grammar]

nūnaṃ nigaraṇāyāśu ghanagardhamanāratam |
ākhurmārjārakeṇeva maraṇenāvalokyate || 19 ||
[Analyze grammar]

gandhādiguṇagarbhiṇyā śūnyayā'śaktiveśyayā |
annaṃ mahāśaneneva jarayā parijīryate || 20 ||
[Analyze grammar]

dinaiḥ katipayaireva parijñāya gatādaram |
durjanaḥ sujaneneva yauvanenāvamucyate || 21 ||
[Analyze grammar]

vināśasuhṛdā nityaṃ jarāmaraṇabandhunā |
rūpaṃ khiṅgavareṇeva kṛtāntenābhilaṣyate || 22 ||
[Analyze grammar]

sthiratayā sukhabhāsitayā tayā satatamujjñitamuttamaphalgu ca |
jagati nāsti tathā guṇavarjitaṃ maraṇabhājanamāyuridaṃ yathā || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: