Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter XIV
śrīrāma uvāca |
āyuḥ pallavakoṇāgralambāmbukaṇabhaṅguram |
unmattamiva saṃtyajya yātyakāṇḍe śarīrakam || 1 ||
[Analyze grammar]
viṣayāśīviṣāsaṅgaparijarjaracetasām |
aprauḍhātmavivekānāmāyurāyāsakāraṇam || 2 ||
[Analyze grammar]
ye tu vijñātavijñeyā viśrāntā vitate pade |
bhāvābhāvasamāśvāsamāyusteṣāṃ sukhāyate || 3 ||
[Analyze grammar]
vayaṃ parimitākārapariniṣṭhitaniścayāḥ |
saṃsārābhrataḍitpuñje mune nāyuṣi nirvṛtāḥ || 4 ||
[Analyze grammar]
yujyate veṣṭanaṃ vāyorākāśasya ca khaṇḍanam |
grathanaṃ ca taraṅgāṇāmāsthā nāyuṣi yujyate || 5 ||
[Analyze grammar]
pelavaṃ śaradīvābhramasneha iva dīpakaḥ |
taraṅgaka ivālolaṃ gatamevopalakṣyate || 6 ||
[Analyze grammar]
taraṅgaṃ pratibimbenduṃ taḍitpuñjaṃ nabhombujam |
grahītumāsthāṃ badhnāmi na tvāyuṣi hatasthitau || 7 ||
[Analyze grammar]
aviśrāntamanāḥ śūnyamāyurātatamīhate |
duḥkhāyaiva vimūḍho'ntargarbhamaśvatarī yathā || 8 ||
[Analyze grammar]
saṃsārasaṃsṛtāvasyāṃ pheno'sminsargasāgare |
kāyavallayāmbhaso brahmañjīvitaṃ me na rocate || 9 ||
[Analyze grammar]
prāpyaṃ saṃprāpyate yena bhūyo yena na śocyate |
parāyā nirvṛteḥ sthānaṃ yattajjīvitamucyate || 10 ||
[Analyze grammar]
taravo'pi hi jīvanti jīvanti mṛgapakṣiṇaḥ |
sa jīvati mano yasya mananena na jīvati || 11 ||
[Analyze grammar]
jātāsta eva jagati jantavaḥ sādhujīvitāḥ |
ye punarneha jāyante śeṣā jaraṭhagardabhāḥ || 12 ||
[Analyze grammar]
bhāro'vivekinaḥ śāstraṃ bhāro jñānaṃ ca rāgiṇaḥ |
aśāntasya mano bhāro bhāro'nātmavido vapuḥ || 13 ||
[Analyze grammar]
rūpamāyurmano buddhirahaṃkārastathehitam |
bhāro bhāradharasyeva sarvaṃ duḥkhāya durdhiyaḥ || 14 ||
[Analyze grammar]
aviśrāntamanāpūrṇamāpadāṃ paramāspadam |
nīḍaṃ rogavihaṅgānāmāyurāyāsanaṃ dṛḍham || 15 ||
[Analyze grammar]
pratyahaṃ khedamutsṛjya śanairalamanāratam |
ākhuneva jaracchubhraṃ kālena vinihanyate || 16 ||
[Analyze grammar]
śarīrabilaviśrāntairviṣadāhapradāyibhiḥ |
rogairāpīyate raudrairvyālairiva vanānilaḥ || 17 ||
[Analyze grammar]
prasnuvānairavicchedaṃ tucchairantaravāsibhiḥ |
duḥkhairāvṛścyate krūrairghuṇairiva jaraddrumaḥ || 18 ||
[Analyze grammar]
nūnaṃ nigaraṇāyāśu ghanagardhamanāratam |
ākhurmārjārakeṇeva maraṇenāvalokyate || 19 ||
[Analyze grammar]
gandhādiguṇagarbhiṇyā śūnyayā'śaktiveśyayā |
annaṃ mahāśaneneva jarayā parijīryate || 20 ||
[Analyze grammar]
dinaiḥ katipayaireva parijñāya gatādaram |
durjanaḥ sujaneneva yauvanenāvamucyate || 21 ||
[Analyze grammar]
vināśasuhṛdā nityaṃ jarāmaraṇabandhunā |
rūpaṃ khiṅgavareṇeva kṛtāntenābhilaṣyate || 22 ||
[Analyze grammar]
sthiratayā sukhabhāsitayā tayā satatamujjñitamuttamaphalgu ca |
jagati nāsti tathā guṇavarjitaṃ maraṇabhājanamāyuridaṃ yathā || 23 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIV
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!