Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter X
daśamaḥ sargaḥ vālmīkiruvāca |
tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam |
saṃprahṛṣṭamanā rāmamājuhāva salakṣmaṇam || 1 ||
[Analyze grammar]
daśaratha uvāca |
pratihāra mahābāhuṃ rāmaṃ satyaparākramam |
salakṣmaṇamavighnena puṇyārthaṃ śīghramānaya || 2 ||
[Analyze grammar]
iti rājñā visṛṣṭo'sau gatvāntaḥpuramandiram |
muhūrtamātreṇāgatya samuvāca mahīpatim || 3 ||
[Analyze grammar]
deva dordalitāśeṣaripo rāmaḥ svamandire |
vimanāḥ saṃsthito rātrau ṣaṭpadaḥ kamale yathā || 4 ||
[Analyze grammar]
āgacchāmi kṣaṇeneti vakti dhyāyati caikataḥ |
na kasyacicca nikaṭe sthātumicchati khinnadhīḥ || 5 ||
[Analyze grammar]
ityuktastena bhūpālastaṃ rāmānucaraṃ janam |
sarvamāśvāsayāmāsa papraccha ca yathākramam || 6 ||
[Analyze grammar]
kathaṃ kīdṛgvidho rāma iti pṛṣṭo mahībhṛtā |
rāmabhṛtyajanaḥ khinno vākyamāha mahīpatim || 7 ||
[Analyze grammar]
dehayaṣṭimimāṃ deva dhārayanta ime vayam |
khinnāḥ khede parimlānatanau rāme sute tava || 8 ||
[Analyze grammar]
rāmo rājīvapatrākṣo yataḥprabhṛti cāgataḥ |
saviprastīrthayātrāyāstataḥprabhṛti durmanāḥ || 9 ||
[Analyze grammar]
yatnaprārthanayāsmākaṃ nijavyāpāramāhnikam |
so'yamāmlānavadanaḥ karoti na karoti vā || 10 ||
[Analyze grammar]
snānadevārcanādānabhojanādiṣu durmanāḥ |
prārthito'pi hi nātṛpteraśnātyaśanamīśvaraḥ || 11 ||
[Analyze grammar]
lolāntaḥpuranārībhiḥ kṛtadolābhiraṅgaṇe |
naca krīḍati līlābhirdhārābhiriva cātakaḥ || 12 ||
[Analyze grammar]
māṇikyamukulaprotā keyūrakaṭakāvaliḥ |
nānandayati taṃ rājandyauḥ pātaviṣayaṃ yathā || 13 ||
[Analyze grammar]
krīḍadvadhūvilokeṣu vahatkusumavāyuṣu |
latāvalayageheṣu bhavatyativiṣādavān || 14 ||
[Analyze grammar]
yaddravyamucitaṃ svādu peśalaṃ cittahāri ca |
bāṣpapūrṇekṣaṇa iva tenaiva parikhidyate || 15 ||
[Analyze grammar]
kimimā duḥkhadāyinyaḥ prasphurantīḥ purāṅganāḥ |
iti nṛttavilāseṣu kāminīḥ parinindati || 16 ||
[Analyze grammar]
bhojanaṃ śayanaṃ yānaṃ vilāsaṃ snānamāsanam |
unmattaceṣṭita iva nābhinandatyaninditam || 17 ||
[Analyze grammar]
kiṃ saṃpadā kiṃ vipadā kiṃ gehena kimiṅgitaiḥ |
sarvamevāsadityuktvā tūṣṇīmeko'vatiṣṭhate || 18 ||
[Analyze grammar]
nodeti parihāseṣu na bhogeṣu nimajjati |
na ca tiṣṭhati kāryeṣu maunamevāvalambate || 19 ||
[Analyze grammar]
vilolālakavallaryo helāvalitalocanāḥ |
nānandayanti taṃ nāryo mṛgyo vanataruṃ yathā || 20 ||
[Analyze grammar]
ekānteṣu diganteṣu tīreṣu vipineṣu ca |
ratimāyātyaraṇyeṣu vikrīta iva jantuṣu || 21 ||
[Analyze grammar]
vastrapānāśanādānaparāṅmukhatayā tayā |
parivrāḍdharmiṇaṃ bhūya so'nuyāti tapasvinam || 22 ||
[Analyze grammar]
eka eva vasandeśe janaśūnye janeśvara |
na hasatyekayā buddhyā na gāyati na roditi || 23 ||
[Analyze grammar]
baddhapadmāsanaḥ śūnyamanā vāmakarasthale |
kapolatalamādhāya kevalaṃ paritiṣṭhati || 24 ||
[Analyze grammar]
nābhimānamupādatte na ca vāñchati rājatām |
nodeti nāstamāyāti sukhaduḥkhānuvṛttiṣu || 25 ||
[Analyze grammar]
na vidmaḥ kimasau yāti kiṃ karoti kimīhate |
kiṃ dhyāyati kimāyāti kathaṃ kimanudhāvati || 26 ||
[Analyze grammar]
pratyahaṃ kṛśatāmeti pratyahaṃ yāti pāṇḍutām |
virāgaṃ pratyahaṃ yāti śaradanta iva drumaḥ || 27 ||
[Analyze grammar]
anuyātau tathaivaitau rājañchatrughnalakṣmaṇau |
tādṛśāveva tasyaiva pratibimbāviva sthitau || 28 ||
[Analyze grammar]
bhṛtyai rājabhirambābhiḥ saṃpṛṣṭo'pi punaḥ punaḥ |
uktvā na kiṃcideveti tūṣṇīmāste nirīhitaḥ || 29 ||
[Analyze grammar]
āpātamātrahṛdyeṣu mā bhogeṣu manaḥ kṛthāḥ |
iti pārśvagataṃ bhavyamanuśāsti suhṛjjanam || 30 ||
[Analyze grammar]
nānāvibhavaramyāsu strīṣu goṣṭhīgatāsu ca |
purasthitamivāsneho nāśamevānupaśyati || 31 ||
[Analyze grammar]
nītamāyuranāyāsapadaprāptivivarjitaiḥ |
ceṣṭitairiti kākalyā bhūyobhūyaḥ pragāyati || 32 ||
[Analyze grammar]
samrāḍbhaveti pārśvasthaṃ vadantamanujīvinam |
pralapantamivonmattaṃ hasatyanyamanā muniḥ || 33 ||
[Analyze grammar]
na proktamākarṇayati īkṣate na purogatam |
karotyavajñāṃ sarvatra susametyāpi vastuni || 34 ||
[Analyze grammar]
apyākāśasarojinyā apyākāśamahāvane |
itthametanmana iti vismayo'sya na jāyate || 35 ||
[Analyze grammar]
kāntāmadhyagatasyāpi mano'sya madaneṣavaḥ |
na bhedayanti durbhedyaṃ dhārā iva mahopalam || 36 ||
[Analyze grammar]
āpadāmekamāvāsamabhivāñchasi kiṃ dhanam |
anuśiṣyeti sarvasvamarthine saṃprayacchati || 37 ||
[Analyze grammar]
iyamāpadiyaṃ saṃpadityevaṃ kalpanāmayaḥ |
manaso'bhyudito moha iti ślokānpragāyati || 38 ||
[Analyze grammar]
hā hato'hamanātho'hamityākrandaparo'pi san |
na jano yāti vairāgyaṃ citramityeva vaktyasau || 39 ||
[Analyze grammar]
raghukānanaśālena rāmeṇa ripughātinā |
bhṛśamitthaṃ sthitenaiva vayaṃ khedamupāgatāḥ || 40 ||
[Analyze grammar]
na vidmaḥ kiṃ mahābāho tasya tādṛśacetasaḥ |
kurmaḥ kamalapatrākṣa gatiratra hi no bhavān || 41 ||
[Analyze grammar]
rājānamathavā vipramupadeṣṭāramagrataḥ |
hasatyajñamivāvyagraḥ so'vadhīrayati prabho || 42 ||
[Analyze grammar]
yadevedamidaṃ sphāraṃ jagannāma yadutthitam |
naitadvastu nacaivāhamiti nirṇīya saṃsthitaḥ || 43 ||
[Analyze grammar]
nārau nātmani no mitre na rājye na ca mātari |
na saṃpadā na vipadā tasyāsthā na vibho bahiḥ || 44 ||
[Analyze grammar]
nirastāstho nirāśo'sau nirīho'sau nirāspadaḥ |
na mūḍho na ca mukto'sau tena tapyāmahe bhṛśam || 45 ||
[Analyze grammar]
kiṃ dhanena kimambābhiḥ kiṃ rājyena kimīhayā |
iti niścayavānantaḥ prāṇatyāgaparaḥ sthitaḥ || 46 ||
[Analyze grammar]
bhoge'pyāyuṣi rājyeṣu mitre pitari mātari |
paramudvegamāyātaścātako'vagrahe yathā || 47 ||
[Analyze grammar]
iti toke samāyātāṃ śākhāprasaraśālinīm |
āpattāmalamuddhartuṃ samudetu dayāparaḥ || 48 ||
[Analyze grammar]
tasya tādṛksvabhāvasya samagravibhavānvitam |
saṃsārajālamābhogi prabho prativiṣāyate || 49 ||
[Analyze grammar]
īdṛśaḥ syānmahāsattvaḥ ka ivāsminmahītale |
prakṛte vyavahāre taṃ yo niveśayituṃ kṣamaḥ || 50 ||
[Analyze grammar]
manasi mohamapāsya mahāmanāḥ sakalamārtitamaḥ kila sādhutām |
saphalatāṃ nayatīha tamo haran dinakaro bhuvi bhāskaratāmiva || 51 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter X
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!