Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter III

bharadvāja uvāca |
jīvanmuktasthitiṃ vrahmankṛtvā rāghavamāditaḥ |
kramātkathaya me nityaṃ bhaviṣyāmi sukhī yathā || 1 ||
[Analyze grammar]

śrīvālmīkiruvāca |
bhramasya jāgatasyāsya jātasyākāśavarṇavat |
apunaḥsmaraṇaṃ manye sādho vismaraṇaṃ varam || 2 ||
[Analyze grammar]

dṛśyātyantābhāvabodhaṃ vinā tannānubhūyate |
kadācitkenacinnāma svabodho'nviṣyatāmataḥ || 3 ||
[Analyze grammar]

sa ceha saṃbhavatyeva tadarthamidamātatam |
śāstramākarṇayasi cettattvamāpsyasi nānyathā || 4 ||
[Analyze grammar]

jagadbhramo'yaṃ dṛśyo'pi nāstyevetyanubhūyate |
varṇo vyomna ivākhedādvicāreṇāmunā'nagha || 5 ||
[Analyze grammar]

dṛśyaṃ nāstīti bodhena manaso dṛśyamārjanam |
saṃpannaṃ cettadutpannā parā nirvāṇanirvṛtiḥ || 6 ||
[Analyze grammar]

anyathā śāstragarteṣu luṭhatāṃ bhavatāmiha |
bhavatyakṛtrimājñānāṃ kalpairapi na nirvṛtiḥ || 7 ||
[Analyze grammar]

aśeṣeṇa parityāgo vāsanānāṃ ya uttamaḥ |
mokṣaṃ ityucyate brahmansa eva vimalakramaḥ || 8 ||
[Analyze grammar]

kṣīṇāyāṃ vāsanāyāṃ tu ceto galati satvaram |
kṣīṇāyāṃ śītasaṃtatyāṃ brahmanhimakaṇo yathā || 9 ||
[Analyze grammar]

ayaṃ vāsanayā deho dhriyate bhūtapañjaraḥ |
tanunāntarniviṣṭena muktaughastantunā yathā || 10 ||
[Analyze grammar]

vāsanā dvividhā proktā śuddhā ca malinā tathā |
malinā janmano hetuḥ śuddhā janmavināśinī || 11 ||
[Analyze grammar]

ajñānasughanākārā ghanāhaṃkāraśālinī |
punarjanmakarī proktā malinā vāsanā budhaiḥ || 12 ||
[Analyze grammar]

punarjanmāṅkuraṃ tyaktvā sthitā saṃbhṛṣṭabījavat |
dehārthaṃ dhriyate jñātajñeyā śuddheti cocyate || 13 ||
[Analyze grammar]

apunarjanmakaraṇī jīvanmukteṣu dehiṣu |
vāsanā vidyate śuddhā dehe cakra iva bhramaḥ || 14 ||
[Analyze grammar]

ye śuddhavāsanā bhūyo na janmānarthabhājanam |
jñātajñeyāsta ucyante jīvanmuktā mahādhiyaḥ || 15 ||
[Analyze grammar]

jīvanmuktipadaṃ prāpto yathā rāmo mahāmatiḥ |
tatte'haṃ śṛṇu vakṣyābhi jarāmaraṇaśāntaye || 16 ||
[Analyze grammar]

bharadvāja mahābuddhe rāmakramamimaṃ śubham |
śṛṇu vakṣyāmi tenaiva sarvaṃ jñāsyasi sarvadā || 17 ||
[Analyze grammar]

vidyāgṛhādviniṣkramya rāmo rājīvalocanaḥ |
divasānyanayadgehe līlābhirakutobhayaḥ || 18 ||
[Analyze grammar]

atha gacchati kāle tu pālayatyavaniṃ nṛpe |
prajāsu vītaśokāsu sthitāsu vigatajvaram || 19 ||
[Analyze grammar]

tīrthapuṇyāśramaśreṇīrdraṣṭumutkaṇṭhitaṃ manaḥ |
rāmasyābhūdbhṛśaṃ tatra kadācidguṇaśālinaḥ || 20 ||
[Analyze grammar]

rāghavaścintayitvaivamupetya caraṇau pituḥ |
haṃsaḥ padmāviva navau jagrāha nakhakesarau || 21 ||
[Analyze grammar]

śrīrāma uvāca |
tīrthāni devasadmāni vanānyāyatanāni ca |
draṣṭumutkaṇṭhitaṃ tāta mamedaṃ nātha mānasam || 22 ||
[Analyze grammar]

tadetāmarthitāṃ pūrvāṃ saphalāṃ kartumarhasi |
na so'sti bhuvane nātha tvayā yo'rthī na mānitaḥ || 23 ||
[Analyze grammar]

iti saṃprārthito rājā vasiṣṭhena samaṃ tadā |
vicāryāmuñcadevainaṃ rāmaṃ prathamamarthinam || 24 ||
[Analyze grammar]

śubhe nakṣatradivase bhrātṛbhyāṃ saha rāghavaḥ |
maṅgalālaṃkṛtavapuḥ kṛtasvastyayano dvijaiḥ || 25 ||
[Analyze grammar]

vasiṣṭhaprahitairvipraiḥ śāstrajñaiśca samanvitaḥ |
snigdhaiḥ katipayaireva rājaputravaraiḥ saha || 26 ||
[Analyze grammar]

ambābhirvihitāśībhirāliṅgyāliṅgya bhūṣitaḥ |
niragātsvagṛhāttasmāttīrthayātrārthamudyataḥ || 27 ||
[Analyze grammar]

nirgataḥ svapurātpauraistūryaghoṣeṇa vāditaḥ |
pīyamānaḥ purastrīṇāṃ netrairbhṛṅgaughabhaṅguraiḥ || 28 ||
[Analyze grammar]

grāmīṇalalanālolahastapadmāpanoditaiḥ |
lājavarṣairvikīrṇātmā himairiva himācalaḥ || 29 ||
[Analyze grammar]

āvarjayanvipragaṇānpariśṛṇvanprajāśiṣaḥ |
ālokayandigantāṃśca paricakrāma jāṅgalān || 30 ||
[Analyze grammar]

athārabhya svakāttasmātkramātkośalamaṇḍalāt |
snānadānatapodhyānapūrvakaṃ sa dadarśa ha || 31 ||
[Analyze grammar]

nadītīrāṇi puṇyāni vanānyāyatanāni ca |
jaṅgalāni janānteṣu taṭānyabdhimahībhṛtām || 32 ||
[Analyze grammar]

mandākinīmindunibhāṃ kālindīṃ cotpalāmalām |
sarasvatīṃ śatadrūṃ ca candrabhāgāmirāvatīm || 33 ||
[Analyze grammar]

veṇīṃ ca kṛṣṇaveṇīṃ ca nirvindhyāṃ sarayūṃ tathā |
carmaṇvatīṃ vitastāṃ ca vipāśāṃ bāhudāmapi || 34 ||
[Analyze grammar]

prayāgaṃ naimiṣaṃ caiva dharmāraṇyaṃ gayāṃ tathā |
vārāṇasīṃ śrīgiriṃ ca kedāraṃ puṣkaraṃ tathā || 35 ||
[Analyze grammar]

mānasaṃ ca kramasarastathaivottaramānasam |
vaḍavāvadanaṃ caiva tīrthavṛndaṃ sa sādaram || 36 ||
[Analyze grammar]

agnitīrthaṃ mahātīrthamindradyumnasarastathā |
sarāṃsi saritaścaiva tathā nadahradāvalīm || 37 ||
[Analyze grammar]

svāminaṃ kārtikeyaṃ ca śālagrāmaṃ hariṃ tathā |
sthānāni ca catuḥṣaṣṭiṃ hareratha harasya ca || 38 ||
[Analyze grammar]

nānāścaryavicitrāṇi caturabdhitaṭāni ca |
vindhyamandarakuñjāṃśca kulaśailasthalāni ca || 39 ||
[Analyze grammar]

rājarṣīṇāṃ ca mahatāṃ brahmarṣīṇāṃ tathaiva ca |
devānāṃ brāhmaṇānāṃ ce pāvanānāśramāñchubhān || 40 ||
[Analyze grammar]

bhūyobhūyaḥ sa babhrāma bhrātṛbhyāṃ saha mānadaḥ |
caturṣvapi diganteṣu sarvāneva mahītaṭān || 41 ||
[Analyze grammar]

amarakinnaramānavamānitaḥ samavalokya mahīmakhilāmimām |
upayayau svagṛhaṃ raghunandano vihṛtadik śivalokamiveśvaraḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter III

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: