Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter II

divi bhūmau tathākāśe bahirantaśca me vibhuḥ |
yo vibhātyavabhāsātmā tasmai sarvātmane namaḥ || 1 ||
[Analyze grammar]

vālmīkiruvāca |
ahaṃ baddho vimuktaḥ syāmiti yasyāsti niścayaḥ |
nātyantamajño nota jñaḥ so'smiñchāstre'dhikāravān || 2 ||
[Analyze grammar]

kathopāyānvicāryādau mokṣopāyānimānatha |
yo vicārayati prājño na sa bhūyo'bhijāyate || 3 ||
[Analyze grammar]

asminrāmāyaṇe rāmakathopāyānmahābalān |
etāṃstu prathamaṃ kṛtvā purāhamarimardana || 4 ||
[Analyze grammar]

śiṣyāyāsmi vinītāya bharadvājāya dhīmate |
ekāgro dattavāṃstasmai maṇimabdhirivārthine || 5 ||
[Analyze grammar]

tata ete kathopāyā bharadvājena dhīmatā |
kasmiṃścinmerugahane brahmaṇo'gra udāhṛtāḥ || 6 ||
[Analyze grammar]

athāsya tuṣṭo bhagavānbrahmā lokapitāmahaḥ |
varaṃ putra gṛhāṇeti tamuvāca mahāśayaḥ || 7 ||
[Analyze grammar]

bharadvāja uvāca |
bhagavanbhūtabhavyeśa varo'yaṃ me'dya rocate |
yeneyaṃ janatā duḥkhānmucyate tadudāhara || 8 ||
[Analyze grammar]

śrībrahmovāca |
guruṃ vālmīkimatrāśu prārthayasva prayatnataḥ |
tenedaṃ yatsamārabdhaṃ rāmāyaṇamaninditam || 9 ||
[Analyze grammar]

tasmiñchrute naro mohātsamagrātsaṃtariṣyati |
setunevāmbudheḥ pāramapāraguṇaśālinā || 10 ||
[Analyze grammar]

śrīvālmīkiruvāca |
ityuktvā sa bharadvājaṃ parameṣṭhī madāśramam |
abhyāgacchatsamaṃ tena bharadvājena bhūtakṛt || 11 ||
[Analyze grammar]

tūrṇaṃ saṃpūjito devaḥ so'rghyapādyādinā mayā |
avocanmāṃ mahāsattvaḥ sarvabhūtahite rataḥ || 12 ||
[Analyze grammar]

rāmasvabhāvakathanādasmādvaramune tvayā |
nodvegātsa parityājya āsamāpteraninditāt || 13 ||
[Analyze grammar]

granthenānena loko'yamasmātsaṃsārasaṃkaṭāt |
samuttariṣyati kṣipraṃ potenevāśu sāgarāt || 14 ||
[Analyze grammar]

vaktuṃ tadevamevārthamahamāgatavānayam |
kuru lokahitārthaṃ tvaṃ śāstramityuktavānajaḥ || 15 ||
[Analyze grammar]

mama puṇyāśramāttasmātkṣaṇādantarddhimāgataḥ |
muhūrtābhyutthitaḥ proccaistaraṅga iva vāriṇaḥ || 16 ||
[Analyze grammar]

tasminprayāte bhagavatyahaṃ vismayamāgataḥ |
punastatra bharadvājamapṛcchaṃ svasthayā dhiyā || 17 ||
[Analyze grammar]

kimetadbrahmaṇā proktaṃ bharadvāja vadāśu me |
ityuktena punaḥ proktaṃ bharadvājena tena me || 18 ||
[Analyze grammar]

bharadvāja uvāca |
etaduktaṃ bhagavatā yathā rāmāyaṇaṃ kuru |
sarvalokahitārthāya saṃsārārṇavatārakam || 19 ||
[Analyze grammar]

mahyaṃ ca bhagavanbrūhi kathaṃ saṃsārasaṃkaṭe |
rāmo vyavahṛto hyasminbharataśca mahāmanāḥ || 20 ||
[Analyze grammar]

śatrughno lakṣmaṇaścāpi sītā cāpi yaśasvinī |
rāmānuyāyinaste vā mantriputrā mahādhiyaḥ || 21 ||
[Analyze grammar]

nirduḥkhitāṃ yathaite nu prāptāstadbrūhi me sphuṭam |
tathaivāhaṃ bhaviṣyāmi tato janatayā saha || 22 ||
[Analyze grammar]

bharadvājena rājendra vadetyukto'smi sādaram |
tadā kartuṃ vibhorājñāmahaṃ vaktuṃ pravṛttavān || 23 ||
[Analyze grammar]

śṛṇu vatsa bharadvāja yathāpṛṣṭaṃ vadāmi te |
śrutena yena saṃmohamalaṃ dūre kariṣyasi || 24 ||
[Analyze grammar]

tathā vyavahara prājña yathā vyavahṛtaḥ sukhī |
sarvāsaṃsaktayā buddhyā rāmo rājīvalocanaḥ || 25 ||
[Analyze grammar]

lakṣmaṇo bharataścaiva śatrughnaśca mahāmanāḥ |
kausalyā ca sumitrā ca sītā daśarathastathā || 26 ||
[Analyze grammar]

kṛtāstraścā'virodhaśca bodhapāramupāgatāḥ |
vasiṣṭho vāmadevaśca mantriṇo'ṣṭau tathetare || 27 ||
[Analyze grammar]

dhṛṣṭirjayanto bhāsaśca satyo vijaya eva ca |
vibhīṣaṇaḥ suṣeṇaśca hanumānindrajittathā || 28 ||
[Analyze grammar]

ete'ṣṭau mantriṇaḥ proktāḥ samanīrāgacetasaḥ |
jīvanmuktā mahātmāno yathāprāptānuvartinaḥ || 29 ||
[Analyze grammar]

etairyathā hutaṃ dattaṃ gṛhītamuṣitaṃ smṛtam |
tathā cedvartase putra mukta evāsi saṃkaṭāt || 30 ||
[Analyze grammar]

apārasaṃsārasamudrapātī labdhvā parāṃ yuktimudārasattvaḥ |
na śokamāyāti na dainyameti gatajvarastiṣṭhati nityatṛptaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter II

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: