Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter I

yataḥ sarvāṇi bhūtānipratibhānti sthitāni ca |
yatraivopaśamaṃ yānti tasmaisatyātmane namaḥ || 1 ||
[Analyze grammar]

jñātā jñānaṃ tathā jñeyaṃ draṣṭādarśanadṛśyabhūḥ |
kartā hetuḥ kriyā yasmāttasmai jñasyātmane namaḥ || 2 ||
[Analyze grammar]

sphuranti sīkarā yasmādānandasyāmbare'vanau |
sarveṣāṃ jīvanaṃ tasmai brahmānandātmane namaḥ || 3 ||
[Analyze grammar]

sutīkṣṇo brāhmaṇaḥ kaścitsaṃśayākṛṣṭamānasaḥ |
agasterāśramaṃ gatvā muniṃ papraccha sādaram || 4 ||
[Analyze grammar]

sutīkṣṇa uvāca |
bhagavandharmatattvajña sarvaśāstraviniścita |
saṃśayo'sti mahānekastvametaṃ kṛpayā vada || 5 ||
[Analyze grammar]

mokṣasya kāraṇaṃ karma jñānaṃ vā mokṣasādhanam |
ubhayaṃ vā viniścitya ekaṃ kathaya kāraṇam || 6 ||
[Analyze grammar]

agastiruvāca |
ubhābhyāmeva pakṣābhyāṃ yathā khe pakṣiṇāṃ gatiḥ |
tathaiva jñānakarmabhyāṃ jāyate paramaṃ padam || 7 ||
[Analyze grammar]

kevalātkarmaṇo jñānānnahi mokṣo'bhijāyate |
kiṃtūbhābhyāṃ bhavenmokṣaḥ sādhanaṃ tūbhayaṃ viduḥ || 8 ||
[Analyze grammar]

asminnarthe purāvṛttamitihāsaṃ vadāmi te |
kāruṇyākhyaḥ purā kaścidbrāhmaṇo'dhītavedakaḥ || 9 ||
[Analyze grammar]

agniveśyasya putro'bhūdvedavedāṅgapāragaḥ |
guroradhītavidyaḥ sannājagāma gṛhaṃ prati || 10 ||
[Analyze grammar]

tasthāvakarmakṛttūṣṇīṃ saṃśayāno gṛhe tadā |
agniveśyo vilokyātha putraṃ karmavivarjitam || 11 ||
[Analyze grammar]

agniveśya uvāca |
prāha etadvaco nindyaṃ guruḥ putraṃ hitāya ca |
kimetatputra kuruṣe pālanaṃ na svakarmaṇaḥ || 12 ||
[Analyze grammar]

akarmanirataḥ siddhiṃ kathaṃ prāpsyasi tadvada |
karmaṇo'smānnivṛtteḥ kiṃ kāraṇaṃ tannivedyatām || 13 ||
[Analyze grammar]

kāruṇya uvāca |
yāvajjīvamagnihotraṃ nityaṃ saṃdhyāmupāsayet |
pravṛttirūpo dharmo'yaṃ śrutyā smṛtyā ca coditaḥ || 14 ||
[Analyze grammar]

na dhanena bhavenmokṣaḥ karmaṇā prajayā na vā |
tyāgamātreṇa kiṃtveke yatayo'śnanti cāmṛtam || 15 ||
[Analyze grammar]

iti śrutyordvayormadhye kiṃ kartavyaṃ mayā guro |
iti saṃdigdhatāṃ gatvā tūṣṇīṃbhūto'smi karmaṇi || 16 ||
[Analyze grammar]

agastiruvāca |
ityuktvā tāta vipro'sau kāruṇyo maunamāgataḥ |
tathāvidhaṃ sutaṃ dṛṣṭvā punaḥ prāha guruḥ sutam || 17 ||
[Analyze grammar]

agniveśya uvāca |
śṛṇu putra kathāmekāṃ tadarthaṃ hṛdaye'khilam |
matto'vadhārya putra tvaṃ yathecchasi tathā kuru || 18 ||
[Analyze grammar]

surucirnāma kācitstrī apsarogaṇauttamā |
upaviṣṭā himavataḥ śikhare śikhisaṃvṛte || 19 ||
[Analyze grammar]

ramante kāmasaṃtaptāḥ kinnaryo yatra kinnaraiḥ |
svardhunyoghena saṃsṛṣṭe mahāghaughavināśinā || 20 ||
[Analyze grammar]

dūtamindrasya gacchantamantarikṣe dadarśa sā |
tamuvāca mahābhāgā suruciścāpsarovarā || 21 ||
[Analyze grammar]

suruciruvāca |
devadūta mahābhāga kuta āgamyate tvayā |
adhunā kutra gantāsi tatsarvaṃ kṛpayā vada || 22 ||
[Analyze grammar]

devadūta uvāca |
sādhu pṛṣṭaṃ tvayā subhru yathāvatkathayāmi te |
ariṣṭanemī rājarṣirdattvā rājyaṃ sutāya vai || 23 ||
[Analyze grammar]

vītarāgaḥ sa dharmātmā niryayau tapase vanam |
tapaścaratyasau rājā parvate gandhamādane || 24 ||
[Analyze grammar]

kāryaṃ kṛtvā mayā tatra tata āgamyate'dhunā |
gantāsmi pārśve śakrasya taṃ vṛttāntaṃ niveditum || 25 ||
[Analyze grammar]

apsarā uvāca |
vṛttāntaḥ ko'bhavattatra kathayasva mama prabho |
praṣṭukāmā vinītāsmi nodvegaṃ kartumarhasi || 26 ||
[Analyze grammar]

devadūta uvāca |
śṛṇu bhadre yathāvṛttaṃ vistareṇa vadāmi te |
tasminrājñi vane tatra tapaścarati dustaram || 27 ||
[Analyze grammar]

ityahaṃ devarājena subhrūrājñāpitastadā |
dūta tvaṃ tatra gacchāśu gṛhītvedaṃ vimānakam || 28 ||
[Analyze grammar]

apsarogaṇasaṃyuktaṃ nānāvāditraśobhitam |
gandharvasiddhayakṣaiśca kinnarādyaiśca śobhitam || 29 ||
[Analyze grammar]

tālaveṇumṛdaṅgādi parvate gandhamādane |
nānāvṛkṣasamākīrṇe gatvā tasmingirau śubhe || 30 ||
[Analyze grammar]

ariṣṭanemiṃ rājānaṃ dūtāropya vimānake |
ānaya svargabhogāya nagarīmamarāvatīm || 31 ||
[Analyze grammar]

dūta uvāca |
ityājñāṃ prāpya śakrasya gṛhītvā tadvimānakam |
sarvopaskarasaṃyuktaṃ tasminnadrāvahaṃ yayau || 32 ||
[Analyze grammar]

āgatya parvate tasminrājño gatvā''śramaṃ mayā |
niveditā mahendrasya sarvājñā'riṣṭanemaye || 33 ||
[Analyze grammar]

iti madvacanaṃ śrutvā saṃśayāno'vadacchubhe |
rājovāca |
praṣṭumicchāmi dūta tvāṃ tanme tvaṃ vaktumarhasi || 34 ||
[Analyze grammar]

guṇā doṣāśca ke tatra svarge vada mamāgrataḥ |
jñātvā sthitiṃ tu tatratyāṃ kariṣye'haṃ yathāruci || 35 ||
[Analyze grammar]

dūta uvāca |
svarge puṇyasya sāmagryā bhujyate paramaṃ sukham |
uttamena tu puṇyena prāpnoti svargamuttamam || 36 ||
[Analyze grammar]

madhyamena tathā madhyaḥ svargo bhavati nānyathā |
kaniṣṭhena tu puṇyena svargo bhavati tādṛśaḥ || 37 ||
[Analyze grammar]

parotkarṣāsahiṣṇutvaṃ spardhā caiva samaiśca taiḥ |
kaniṣṭheṣu ca saṃtoṣo yāvatpuṇyakṣayo bhavet || 38 ||
[Analyze grammar]

kṣīṇe puṇye viśantyetaṃ martyalokaṃ ca mānavāḥ |
ityādiguṇadoṣāśca svarge rājannavasthitāḥ || 39 ||
[Analyze grammar]

iti śrutvā vaco bhadre sa rājā pratyabhāṣata |
rājovāca |
necchāmi devadūtāhaṃ svargamīdṛgvidhaṃ phalam || 40 ||
[Analyze grammar]

ataḥ paraṃ mahograṃ ca tapaḥ kṛtvā kalevaram |
tyakṣyāmyahamaśuddhaṃ hi jīrṇāṃ tvacamivoragaḥ || 41 ||
[Analyze grammar]

devadūta vimānedaṃ gṛhītvā tvaṃ yathāgataḥ |
tathā gaccha mahendrasya saṃnidhau tvaṃ namo'stu te || 42 ||
[Analyze grammar]

devadūta uvāca |
ityukto'haṃ gato bhadre śakrasyāgre nivedituma |
yathāvṛttaṃ nivedyātha mahadāścaryatāṃ gataḥ || 43 ||
[Analyze grammar]

indra uvāca |
punaḥ prāha mahendro māṃ ślakṣṇaṃ madhurayā girā |
dūta gaccha punastatra taṃ rājānaṃ nayāśramam || 44 ||
[Analyze grammar]

vālmīkerjñātatattvasya svabodhārthaṃ virāgiṇam |
saṃdeśaṃ mama vālmīkermaharṣestvaṃ nivedaya || 45 ||
[Analyze grammar]

maharṣe tvaṃ vinītāya rājñe'smai vītarāgiṇe |
nasvargamicchate tattvaṃ prabodhaya mahāmune || 46 ||
[Analyze grammar]

tena saṃsāraduḥkhārto mokṣameṣyati ca kramāt |
ityuktvā devarājena preṣito'haṃ tadantike || 47 ||
[Analyze grammar]

mayāgatya punastatra rājā valmīkajanmane |
nivedito mahendrasya rājñā mokṣasya sādhanam || 48 ||
[Analyze grammar]

tato valmīkajanmāsau rājānaṃ samapṛcchata |
anāmayamatiprītyā kuśalapraśnavārtayā || 49 ||
[Analyze grammar]

rājovāca |
bhagavandharmatattvajña jñātajñeya vidāṃvara |
kṛtārtho'haṃ bhavaddṛṣṭyā tadeva kuśalaṃ mama || 50 ||
[Analyze grammar]

bhagavanpraṣṭumicchāmi tadavighnena me vada |
saṃsārabandhaduḥkhārteḥ kathaṃ muñcāmi tadvada || 51 ||
[Analyze grammar]

vālmīkiruvāca |
śrṛṇu rājanpravakṣyāmi rāmāyaṇamakhaṇḍitam |
śrutvāvadhārya yatnena jīvanmukto bhaviṣyasi || 52 ||
[Analyze grammar]

vasiṣṭharāmasaṃvādaṃ mokṣopāyakathāṃ śubhāma |
jñātasvabhāvo rājendra vadāmi śrūyatāṃ budha || 53 ||
[Analyze grammar]

rājovāca |
ko rāmaḥ kīdṛśaḥ kasya baddho vā mukta eva vā |
etanme niścitaṃ brūhi jñānaṃ tattvavidāṃ vara || 54 ||
[Analyze grammar]

vālmīkiruvāca |
śāpavyājavaśādeva rājaveṣadharo hariḥ |
āhṛtājñānasaṃpannaḥ kiṃcijjño'sau bhavatprabhuḥ || 55 ||
[Analyze grammar]

rājovāca |
cidānandasvarūpe hi rāme caitanyavigrahe |
śāpasya kāraṇaṃ brūhi kaḥ śaptā ceti me vada || 56 ||
[Analyze grammar]

vālmīkiruvāca |
sanatkumāro niṣkāma avasadbrahmasadmani |
vaikuṇṭhādāgato viṣṇustrailokyādhipatiḥ prabhuḥ || 57 ||
[Analyze grammar]

brahmaṇā pūjitastatra salyalokanivāsibhiḥ |
vinā kumāraṃ taṃ dṛṣṭrā hyuvāca prabhurīśvaraḥ || 58 ||
[Analyze grammar]

sanatkumāra stabdho'si niṣkāmo garvaceṣṭayā |
atastvaṃ bhava kāmārtaḥ śarajanmeti nāmataḥ || 59 ||
[Analyze grammar]

tenāpi śāpito viṣṇuḥ sarvajñatvaṃ tavāsti yat |
kiṃcitkālaṃ hi tattyaktvā tvamajñānī bhaviṣyasi || 60 ||
[Analyze grammar]

bhṛgurbhāryāṃ hatāṃ dṛṣṭrā hyuvāca krodhamūrcchitaḥ |
viṣṇo tavāpi bhāryāyā viyogo hi bhaviṣyati || 61 ||
[Analyze grammar]

vṛndayā śāpito viṣṇuśchalanaṃ yattvayā kṛtam |
atastvaṃ strīviyogaṃ tu vacanānmama yāsyasi || 62 ||
[Analyze grammar]

bhāryā hi devadattasya payoṣṇītīrasaṃsthitā |
nṛsiṃhaveṣadhṛgviṣṇuṃ dṛṣṭvā pañcatvamāgatā || 63 ||
[Analyze grammar]

tena śapto hi nṛharirduḥkhārtaḥ strīviyogataḥ |
tavāpi bhāryayā sārdhaṃ viyogo hi bhaviṣyati || 64 ||
[Analyze grammar]

bhṛguṇaivaṃ kumāreṇa śāpito devaśarmaṇā |
vṛndayā śāpito viṣṇustena mānuṣyatāṃ gataḥ || 65 ||
[Analyze grammar]

etatte kathitaṃ sarve śāpavyājasya kāraṇam |
idānīṃ vacmi tatsarve sāvadhānamatiḥ śṛṇu || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter I

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: