Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter I

yataḥ sarvāṇi bhūtānipratibhānti sthitāni ca |
yatraivopaśamaṃ yānti tasmaisatyātmane namaḥ || 1 ||
[Analyze grammar]

jñātā jñānaṃ tathā jñeyaṃ draṣṭādarśanadṛśyabhūḥ |
kartā hetuḥ kriyā yasmāttasmai jñasyātmane namaḥ || 2 ||
[Analyze grammar]

sphuranti sīkarā yasmādānandasyāmbare'vanau |
sarveṣāṃ jīvanaṃ tasmai brahmānandātmane namaḥ || 3 ||
[Analyze grammar]

sutīkṣṇo brāhmaṇaḥ kaścitsaṃśayākṛṣṭamānasaḥ |
agasterāśramaṃ gatvā muniṃ papraccha sādaram || 4 ||
[Analyze grammar]

sutīkṣṇa uvāca |
bhagavandharmatattvajña sarvaśāstraviniścita |
saṃśayo'sti mahānekastvametaṃ kṛpayā vada || 5 ||
[Analyze grammar]

mokṣasya kāraṇaṃ karma jñānaṃ vā mokṣasādhanam |
ubhayaṃ vā viniścitya ekaṃ kathaya kāraṇam || 6 ||
[Analyze grammar]

agastiruvāca |
ubhābhyāmeva pakṣābhyāṃ yathā khe pakṣiṇāṃ gatiḥ |
tathaiva jñānakarmabhyāṃ jāyate paramaṃ padam || 7 ||
[Analyze grammar]

kevalātkarmaṇo jñānānnahi mokṣo'bhijāyate |
kiṃtūbhābhyāṃ bhavenmokṣaḥ sādhanaṃ tūbhayaṃ viduḥ || 8 ||
[Analyze grammar]

asminnarthe purāvṛttamitihāsaṃ vadāmi te |
kāruṇyākhyaḥ purā kaścidbrāhmaṇo'dhītavedakaḥ || 9 ||
[Analyze grammar]

agniveśyasya putro'bhūdvedavedāṅgapāragaḥ |
guroradhītavidyaḥ sannājagāma gṛhaṃ prati || 10 ||
[Analyze grammar]

tasthāvakarmakṛttūṣṇīṃ saṃśayāno gṛhe tadā |
agniveśyo vilokyātha putraṃ karmavivarjitam || 11 ||
[Analyze grammar]

agniveśya uvāca |
prāha etadvaco nindyaṃ guruḥ putraṃ hitāya ca |
kimetatputra kuruṣe pālanaṃ na svakarmaṇaḥ || 12 ||
[Analyze grammar]

akarmanirataḥ siddhiṃ kathaṃ prāpsyasi tadvada |
karmaṇo'smānnivṛtteḥ kiṃ kāraṇaṃ tannivedyatām || 13 ||
[Analyze grammar]

kāruṇya uvāca |
yāvajjīvamagnihotraṃ nityaṃ saṃdhyāmupāsayet |
pravṛttirūpo dharmo'yaṃ śrutyā smṛtyā ca coditaḥ || 14 ||
[Analyze grammar]

na dhanena bhavenmokṣaḥ karmaṇā prajayā na vā |
tyāgamātreṇa kiṃtveke yatayo'śnanti cāmṛtam || 15 ||
[Analyze grammar]

iti śrutyordvayormadhye kiṃ kartavyaṃ mayā guro |
iti saṃdigdhatāṃ gatvā tūṣṇīṃbhūto'smi karmaṇi || 16 ||
[Analyze grammar]

agastiruvāca |
ityuktvā tāta vipro'sau kāruṇyo maunamāgataḥ |
tathāvidhaṃ sutaṃ dṛṣṭvā punaḥ prāha guruḥ sutam || 17 ||
[Analyze grammar]

agniveśya uvāca |
śṛṇu putra kathāmekāṃ tadarthaṃ hṛdaye'khilam |
matto'vadhārya putra tvaṃ yathecchasi tathā kuru || 18 ||
[Analyze grammar]

surucirnāma kācitstrī apsarogaṇauttamā |
upaviṣṭā himavataḥ śikhare śikhisaṃvṛte || 19 ||
[Analyze grammar]

ramante kāmasaṃtaptāḥ kinnaryo yatra kinnaraiḥ |
svardhunyoghena saṃsṛṣṭe mahāghaughavināśinā || 20 ||
[Analyze grammar]

dūtamindrasya gacchantamantarikṣe dadarśa sā |
tamuvāca mahābhāgā suruciścāpsarovarā || 21 ||
[Analyze grammar]

suruciruvāca |
devadūta mahābhāga kuta āgamyate tvayā |
adhunā kutra gantāsi tatsarvaṃ kṛpayā vada || 22 ||
[Analyze grammar]

devadūta uvāca |
sādhu pṛṣṭaṃ tvayā subhru yathāvatkathayāmi te |
ariṣṭanemī rājarṣirdattvā rājyaṃ sutāya vai || 23 ||
[Analyze grammar]

vītarāgaḥ sa dharmātmā niryayau tapase vanam |
tapaścaratyasau rājā parvate gandhamādane || 24 ||
[Analyze grammar]

kāryaṃ kṛtvā mayā tatra tata āgamyate'dhunā |
gantāsmi pārśve śakrasya taṃ vṛttāntaṃ niveditum || 25 ||
[Analyze grammar]

apsarā uvāca |
vṛttāntaḥ ko'bhavattatra kathayasva mama prabho |
praṣṭukāmā vinītāsmi nodvegaṃ kartumarhasi || 26 ||
[Analyze grammar]

devadūta uvāca |
śṛṇu bhadre yathāvṛttaṃ vistareṇa vadāmi te |
tasminrājñi vane tatra tapaścarati dustaram || 27 ||
[Analyze grammar]

ityahaṃ devarājena subhrūrājñāpitastadā |
dūta tvaṃ tatra gacchāśu gṛhītvedaṃ vimānakam || 28 ||
[Analyze grammar]

apsarogaṇasaṃyuktaṃ nānāvāditraśobhitam |
gandharvasiddhayakṣaiśca kinnarādyaiśca śobhitam || 29 ||
[Analyze grammar]

tālaveṇumṛdaṅgādi parvate gandhamādane |
nānāvṛkṣasamākīrṇe gatvā tasmingirau śubhe || 30 ||
[Analyze grammar]

ariṣṭanemiṃ rājānaṃ dūtāropya vimānake |
ānaya svargabhogāya nagarīmamarāvatīm || 31 ||
[Analyze grammar]

dūta uvāca |
ityājñāṃ prāpya śakrasya gṛhītvā tadvimānakam |
sarvopaskarasaṃyuktaṃ tasminnadrāvahaṃ yayau || 32 ||
[Analyze grammar]

āgatya parvate tasminrājño gatvā''śramaṃ mayā |
niveditā mahendrasya sarvājñā'riṣṭanemaye || 33 ||
[Analyze grammar]

iti madvacanaṃ śrutvā saṃśayāno'vadacchubhe |
rājovāca |
praṣṭumicchāmi dūta tvāṃ tanme tvaṃ vaktumarhasi || 34 ||
[Analyze grammar]

guṇā doṣāśca ke tatra svarge vada mamāgrataḥ |
jñātvā sthitiṃ tu tatratyāṃ kariṣye'haṃ yathāruci || 35 ||
[Analyze grammar]

dūta uvāca |
svarge puṇyasya sāmagryā bhujyate paramaṃ sukham |
uttamena tu puṇyena prāpnoti svargamuttamam || 36 ||
[Analyze grammar]

madhyamena tathā madhyaḥ svargo bhavati nānyathā |
kaniṣṭhena tu puṇyena svargo bhavati tādṛśaḥ || 37 ||
[Analyze grammar]

parotkarṣāsahiṣṇutvaṃ spardhā caiva samaiśca taiḥ |
kaniṣṭheṣu ca saṃtoṣo yāvatpuṇyakṣayo bhavet || 38 ||
[Analyze grammar]

kṣīṇe puṇye viśantyetaṃ martyalokaṃ ca mānavāḥ |
ityādiguṇadoṣāśca svarge rājannavasthitāḥ || 39 ||
[Analyze grammar]

iti śrutvā vaco bhadre sa rājā pratyabhāṣata |
rājovāca |
necchāmi devadūtāhaṃ svargamīdṛgvidhaṃ phalam || 40 ||
[Analyze grammar]

ataḥ paraṃ mahograṃ ca tapaḥ kṛtvā kalevaram |
tyakṣyāmyahamaśuddhaṃ hi jīrṇāṃ tvacamivoragaḥ || 41 ||
[Analyze grammar]

devadūta vimānedaṃ gṛhītvā tvaṃ yathāgataḥ |
tathā gaccha mahendrasya saṃnidhau tvaṃ namo'stu te || 42 ||
[Analyze grammar]

devadūta uvāca |
ityukto'haṃ gato bhadre śakrasyāgre nivedituma |
yathāvṛttaṃ nivedyātha mahadāścaryatāṃ gataḥ || 43 ||
[Analyze grammar]

indra uvāca |
punaḥ prāha mahendro māṃ ślakṣṇaṃ madhurayā girā |
dūta gaccha punastatra taṃ rājānaṃ nayāśramam || 44 ||
[Analyze grammar]

vālmīkerjñātatattvasya svabodhārthaṃ virāgiṇam |
saṃdeśaṃ mama vālmīkermaharṣestvaṃ nivedaya || 45 ||
[Analyze grammar]

maharṣe tvaṃ vinītāya rājñe'smai vītarāgiṇe |
nasvargamicchate tattvaṃ prabodhaya mahāmune || 46 ||
[Analyze grammar]

tena saṃsāraduḥkhārto mokṣameṣyati ca kramāt |
ityuktvā devarājena preṣito'haṃ tadantike || 47 ||
[Analyze grammar]

mayāgatya punastatra rājā valmīkajanmane |
nivedito mahendrasya rājñā mokṣasya sādhanam || 48 ||
[Analyze grammar]

tato valmīkajanmāsau rājānaṃ samapṛcchata |
anāmayamatiprītyā kuśalapraśnavārtayā || 49 ||
[Analyze grammar]

rājovāca |
bhagavandharmatattvajña jñātajñeya vidāṃvara |
kṛtārtho'haṃ bhavaddṛṣṭyā tadeva kuśalaṃ mama || 50 ||
[Analyze grammar]

bhagavanpraṣṭumicchāmi tadavighnena me vada |
saṃsārabandhaduḥkhārteḥ kathaṃ muñcāmi tadvada || 51 ||
[Analyze grammar]

vālmīkiruvāca |
śrṛṇu rājanpravakṣyāmi rāmāyaṇamakhaṇḍitam |
śrutvāvadhārya yatnena jīvanmukto bhaviṣyasi || 52 ||
[Analyze grammar]

vasiṣṭharāmasaṃvādaṃ mokṣopāyakathāṃ śubhāma |
jñātasvabhāvo rājendra vadāmi śrūyatāṃ budha || 53 ||
[Analyze grammar]

rājovāca |
ko rāmaḥ kīdṛśaḥ kasya baddho vā mukta eva vā |
etanme niścitaṃ brūhi jñānaṃ tattvavidāṃ vara || 54 ||
[Analyze grammar]

vālmīkiruvāca |
śāpavyājavaśādeva rājaveṣadharo hariḥ |
āhṛtājñānasaṃpannaḥ kiṃcijjño'sau bhavatprabhuḥ || 55 ||
[Analyze grammar]

rājovāca |
cidānandasvarūpe hi rāme caitanyavigrahe |
śāpasya kāraṇaṃ brūhi kaḥ śaptā ceti me vada || 56 ||
[Analyze grammar]

vālmīkiruvāca |
sanatkumāro niṣkāma avasadbrahmasadmani |
vaikuṇṭhādāgato viṣṇustrailokyādhipatiḥ prabhuḥ || 57 ||
[Analyze grammar]

brahmaṇā pūjitastatra salyalokanivāsibhiḥ |
vinā kumāraṃ taṃ dṛṣṭrā hyuvāca prabhurīśvaraḥ || 58 ||
[Analyze grammar]

sanatkumāra stabdho'si niṣkāmo garvaceṣṭayā |
atastvaṃ bhava kāmārtaḥ śarajanmeti nāmataḥ || 59 ||
[Analyze grammar]

tenāpi śāpito viṣṇuḥ sarvajñatvaṃ tavāsti yat |
kiṃcitkālaṃ hi tattyaktvā tvamajñānī bhaviṣyasi || 60 ||
[Analyze grammar]

bhṛgurbhāryāṃ hatāṃ dṛṣṭrā hyuvāca krodhamūrcchitaḥ |
viṣṇo tavāpi bhāryāyā viyogo hi bhaviṣyati || 61 ||
[Analyze grammar]

vṛndayā śāpito viṣṇuśchalanaṃ yattvayā kṛtam |
atastvaṃ strīviyogaṃ tu vacanānmama yāsyasi || 62 ||
[Analyze grammar]

bhāryā hi devadattasya payoṣṇītīrasaṃsthitā |
nṛsiṃhaveṣadhṛgviṣṇuṃ dṛṣṭvā pañcatvamāgatā || 63 ||
[Analyze grammar]

tena śapto hi nṛharirduḥkhārtaḥ strīviyogataḥ |
tavāpi bhāryayā sārdhaṃ viyogo hi bhaviṣyati || 64 ||
[Analyze grammar]

bhṛguṇaivaṃ kumāreṇa śāpito devaśarmaṇā |
vṛndayā śāpito viṣṇustena mānuṣyatāṃ gataḥ || 65 ||
[Analyze grammar]

etatte kathitaṃ sarve śāpavyājasya kāraṇam |
idānīṃ vacmi tatsarve sāvadhānamatiḥ śṛṇu || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter I

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: