Yavanajataka by Sphujidhvaja [Sanskrit/English]

by Michael D Neely | 2018 | 97,362 words

The Sanskrit text and English translation of the Yavanajataka of Sphujidhvaja (circa 200 to 600 CE). The Yavana-jataka is an ancient text in Indian astrology possibly representing a versification of an earlier translation into Sanskrit of a Greek text, thought to have been written around 120 CE in Alexandria. This edition of the Yavanajataka also includes a word for word rendering from Sanskrit to English with parts of speech annotations. Note: There are a few inconclusive verses in this translation.

Chapter 4 - The Rule of the Objects of the Zodiac Signs and Planets

anekaliṅgaprakṛtīni yāni dravyāṇi bhūvyomajalāśrayāṇi |
bhavargabhāgaprabhavāni tāni vakṣye yathāyogavidhi krameṇa
||1||
[Analyze grammar]

bhūmyagnyasṛkchastrasuvarṇatāmradhātvagnijīvāhava-mantrakānām |
kumārabālavyajanātapatraśaktidhvajastenacamūpatīnām
||2||
[Analyze grammar]

ajāvikārīkṣukadudrumādrisaṅketadagdhaprahitakṣatānām |
manaḥśilāgairikaraktapuṣpadravyādhikaśca vihito'jarāśiḥ
||3||
[Analyze grammar]

krīḍāvihārasragapatyanārīvīthīvanodyānasabhāprapānām |
sarpirdadhikṣīrasaśaṣpapuṣpasaṃsthānagolāṅgalakarṣakānām
||4||
[Analyze grammar]

goyuktaśamyāśakaṭākṣacakragandhokṣasatviḍmahiṣa-rṣabhāṇām |
saubhāgyakarmapriyamaṇḍnānāṃ vibhurvṛṣaḥ kośagṛhāśrayāṇām
||5||
[Analyze grammar]

puṃstrīratidyūtavihāraśilpagāndharvagītasmitavāditāni |
vyāyāmacitrāyudhalekhyayodhasaṃvādasanmantritapustakāni
||6||
[Analyze grammar]

dvandvārthayogāstradhanauṣadhāni jñānopadeśavyavahāradhīrāḥ |
naipuṇyavaihārikahastajīvā rāśestṛtīyasya naṭāḥ sadhūrtāḥ
||7||
[Analyze grammar]

nārītapasviśrutivṛddhaviprāḥ saritsitākhyāḥ kumudotpalāni |
dravyāṇi śītāni mṛdudravāṇi svādūni saṃjīvanadarpaṇāni
||8||
[Analyze grammar]

nakrāḥ samaṇḍūkakulīrakūrmāśokāḥ saśaṣpāṇi ca vārijāni |
śvetāḥ śakuntāḥ palajīvinaśca rāśeścaturthasya parigrahāḥ syuḥ
||9||
[Analyze grammar]

śailāṭavīdurgaviṣāsthikāṣṭhatvagmāṃsaromājinatantrakāṇām |
araṇyajānāṃ nakhidantiśṛṅgakṣuttṛṣṭarūkṣauṣṭharasauṣadhīnām
||10||
[Analyze grammar]

vyādheṣuvṛddhipratimukhyabhūtāṃ mlecchāsiśastraurṇikakāṃcanānām |
rugvidviṣanmantrabhṛdragvatāṃ ca siṃho nirukto vibhuraujasānām
||11||
[Analyze grammar]

kanyāratiprārthitasaṅgatahrīcalannitambadravadhūmadhūpāḥ |
mukhyauṣṭharāgāṃjñanamātrabhūṣāstrīkrīḍanādarśa-samudgakāni
||12||
[Analyze grammar]

pradīpikānauśibikauntarīyāstrīśilpakāvyaśrutipatralekhāḥ |
virāgavāṇīmaṇiratnadhūpasaṃkhyānagītādikalāśca ṣaṣṭhe
||13||
[Analyze grammar]

tulādimānākaṣapaṇyavīthīhiraṇyaratnāmbaramauktikānām |
udghoṣikoddeśikasārthavāhavikretṛnairyāṇikamūrtikānām
||14||
[Analyze grammar]

viṭākṣadhūrtānṛtahastajīvidautyārthakṛtyaśrutipaṇḍitānām |
ṣāḍguṇyameyādikalākṣarāṇāṃ tulādharaḥ sampaṭhito'dhikaśca
||15||
[Analyze grammar]

śvabhrāhivalmīkaviṣāśmaśastrapraṇaṣṭaduṣṭakṣatagarhitāśca |
sarīsṛpā vṛścikababhrugodhāḥ sarpādayo randhravicāriṇo'nye
||16||
[Analyze grammar]

vadhāripādopahatapraduṣṭadīnānyabhāryāśravapatnyaniṣṭāḥ |
māṃsodarāvasthanṛguhyabhāṇḍasāṅgrāmabhasmādi ca vṛścike syuḥ
||17||
[Analyze grammar]

hayadvipaspandanacakracāpavarmāstrayodhāyudhamantra-bāṇāḥ |
vedāraṇīmantrakahavyabhāṇḍadevartvigācāryahavirdvijāśca
||18||
[Analyze grammar]

jñānopadeśāgamavāgvariṣṭhakāvyasmṛtivyākṛtamaṅgalārthāḥ |
rāṣṭrāṇyamātyāḥ puramantripaurā jaladvijāśve kṛmiśailapādāḥ
||19||
[Analyze grammar]

anye mṛgā vṛkṣalabaṅga vādā |
duṣṭā viśastā makaroragāḥ syuḥ sasīsalohāyasadhātupāśāḥ
||20||
[Analyze grammar]

kusasyadhānyākaranīcadāsasetuplavāraṇyasaritsarāṃsi |
nauvārijīvā mṛgapakṣinighnā mṛgāśrayā yacca jalādhivāsi
||21||
[Analyze grammar]

taḍāgakūpapratibandhabādhapreṣyāśca bhītāḥ śabalāṅkitāṅgāḥ |
kusasyalohāyasakṛṣṇasīsaśvapāka jitrara baddhavṛddhāḥ
||22||
[Analyze grammar]

napuṃsakapravrajitādhamastrīpratyāyiṇo mauṣṭikaduṣṭadhūrtāḥ |
svarāsavādyambudharāvakādyā ghaṭādayaḥ kumbhadhṛtāsrayāḥ
||23||
[Analyze grammar]

gambhīratoyodadhitīrthatīranaupotavāhāstimijātiśaṃkhāḥ |
nārīsvarāgārajalopajīvisnānāmbaraprekṣaṇatarpaṇāni
||24||
[Analyze grammar]

yajñadvijeṣṭāmaṇimuktiśaṅkhaprabālatoyāni vibhūṣaṇāni |
purāṇavedavratanītidharmadravyāṇi mīnadvayasaṃśrayāṇi
||25||
[Analyze grammar]

grāmyasthalāraṇyajalasvabhāvaṃ vāyvagnibhūmyaṅgajalāśrayaṃ yat |
dravyaṃ gṛhaṃ tādṛśameva yadyat tattasya vidvān parikalpayeta
||26||
[Analyze grammar]

dravyāṇyanekākṛtalakṣaṇāni grāhyāṇi rāśiprabhavairvikāraiḥ |
grahasyayadyasya samānabhāvaṃ dravyaṃ pṛthak tasya hi saṃvidhāsye
||27||
[Analyze grammar]

nṛpāṭavīśailasuvarṇatāmrasiṃhānalavyālaviṣaurṇikānām |
siṃhāsanakravyamarūṣṭakāṣṭhadravyākarāṇāṃ prabhurucyate'rkaḥ
||28||
[Analyze grammar]

strīcitranidrāratibhojapeyaśītadravasvādurasauṣadhīnām |
sragvastrabhūmermaṇimauktikānāṃ prabhuḥ śaśāṅko lavaṇāmbujānām
||29||
[Analyze grammar]

māṅgalyapadmadvijadevayajñadhānyākarasthāna-gṛhātmajānām |
suvarṇayānāsanapauṣṭikānāṃ prabhurgururmantrimahattarāṇām
||30||
[Analyze grammar]

vajrādiratnākaragosutastrīvivāhagandhāmbarabhūṣaṇānām |
saubhāgyasaurabhyasumaṇḍapānāṃ prabhurnidhīnāṃ dhanināṃ ca śukraḥ
||31||
[Analyze grammar]

camūnṛpastenahatāhatānāṃ viṣāgniśastrakṣatajākṣatānām |
suvarṇadhātvākarapuṣpajāticāmīkarāṇāṃ kṣitisūnurīśaḥ
||32||
[Analyze grammar]

nānāpaṇadravyaviyuktiyuktinaipuṇyaśilpaśrutivaidyakānām |
prahāsamantrārthaviśabditānāṃ prabhurbudhaścaityavanaspatīnām
||33||
[Analyze grammar]

mṛtāntabaddhāhavavṛddhanīcakustrīkaṣaṇḍhālasadīkṣitānam |
vidīnadāsyāṃjanaśītalānāṃ kṛtsnādhamānāṃ prabhurarkasūnuḥ
||34||
[Analyze grammar]

yasya svarāśiprabhavaṃ hi yadvad dravyaṃ grahasyedaṃ hitaṃ |
vācyaṃ ca tatsthānabalakrameṇa kriyādisaṃsiddhiphaleṣu vācyam
||35||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the The Rule of the Objects of the Zodiac Signs and Planets

Cover of edition (2008)

Yavanajātaka of Sphujidhvaja
by Michael D Neely (2008)

Edition includes original Sanskrit text, English translation and word-for-word analysis.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: