Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

trayoviṃśo'dhyāyaḥ |
kāśyapaḥ |
prāsādanāṃ ca vimbānāṃ jīrṇānāṃ gādhinandana |
uddhāraṃ bhagavan mahmaṃ vaktumarhasi sāṃpratam || 1 ||
[Analyze grammar]

viśvāmitraḥ |
svayābhuvaṃ ca divyānāmārṣīṇāṃ caiva kāśyapa |
mānuṣīṇāṃ bhagavataḥ pratimānāṃ dvijottama || 2 ||
[Analyze grammar]

maṇijānāṃ ca bimbānāṃ hāniraṅgeṣu ced dvija |
yadyadaṅgaṃ vihīnaṃ syāttaddhemrā ca mahāmate || 3 ||
[Analyze grammar]

samādhātavyameva syānna tyājyaṃ dvijapuṃgava |
śailajānāmapi tathā samādhānaṃ vidhīyate || 4 ||
[Analyze grammar]

samādhāne'ṅgātrasya sṛṣṭau sākalyato'pi vā |
bimbamadhyasthitāṃ śāktiṃ yathāpūrvaṃ vidhāya ca || 5 ||
[Analyze grammar]

adhivāsādikarmādi pratiśṭhāvat samācaret |
bimbāni saṃsthitānyeva śakyante yadi kāśyapa || 6 ||
[Analyze grammar]

samādhānaṃ tataḥ kuryānna tyajet sarvathā dvija |
kautukaṃ lohajaṃ jīrṇaṃ drāvayitvā punaḥ sṛjet || 7 ||
[Analyze grammar]

punaḥsṛṣṭau tu jātāyāṃ jīrṇaveṣasya kāśpa |
prācīnā yadi vidyante devayastābhiśca taṃ prabhum || 8 ||
[Analyze grammar]

saṃyojane punarnānyā devyaḥ kāryā dvijottama |
avicchedo yadi bhavet tāsāṃ pūjanakarmaṇi || 9 ||
[Analyze grammar]

udvāhaṃ na punaḥ kuryāditi śāstravidāṃ matam |
vaikalyaṃ yadi saṃjātaṃ prabhāpahmāsanādiṣu || 10 ||
[Analyze grammar]

hetu ṣvapi na yaṣṭavyamasamādhāya tatpunaḥ |
ghaṭe vā mūlabere vā śaktiṃ tadvimbasaṃsthitām || 11 ||
[Analyze grammar]

udvāsya kārayetteṣāṃ samādhānaṃ dvijottama |
saṃprokṣya ca vidhātavyaṃ pūjanaṃ syādyathāpuram || 12 ||
[Analyze grammar]

śailajaṃ vastujaṃ bimbaṃ jīrṇaṃ yadi bhavenmune |
bālājayaṃ kalpayitvā śaktiṃ vinyasya tatra ca || 13 ||
[Analyze grammar]

ārādhayecca tattyaktaṃ khaneddhūmau jale'thavā |
nikṣiped dvijavaryāgre prāsāde ca vidhiṃ śṛṇu || 14 ||
[Analyze grammar]

śaithilye yadi saṃjāte prāsādasya māhāmate |
bālālaye sthāpayitvā devaṃ saparivārakam || 15 ||
[Analyze grammar]

tatraiva pūjayedyāvaddhāmasaṃpādanaṃ bhavet |
dhāmri jīrṇe na jīrṇe ca dhruve taddhāmasaṃsthitam || 16 ||
[Analyze grammar]

nānyatrodvāsayejjīrṇaṃ samādadhyāt punardvita |
dhāmāderaṅgahānau ca na jātāyāṃ na kālpayet || 17 ||
[Analyze grammar]

anīrṇe ca panuḥ sthairyabuddhyā tat kalpayedyadi |
yajamānasya tasyāśu sānvayasya ca nāśanam || 18 ||
[Analyze grammar]

purā pramādāducchrāyaṃ prāsādādi kṛtaṃ yadi |
punarlakṣaṇasaṃyuktaṃ kalpayed dvijapuṃgava || 19 ||
[Analyze grammar]

punaḥprakalpanavidhau bahuberaikaberayoḥ |
yathāpuraṃ kalpayeta vyatyāsaṃ naiva kalpayet || 20 ||
[Analyze grammar]

pūrvaṃ devīvinābhūtaṃ bhūyaḥkalṛptau kṛtaṃ yadi |
bahuberaṃ tathā tasya devībhyo saha vā vinā || 21 ||
[Analyze grammar]

yathābuddhi vidhātavyaṃ yajamānasya suvrata |
prāsādaṃ bimbamathavā svayaṃvyaktamamānuṣam || 22 ||
[Analyze grammar]

pūrvaṃ lakṣaṇahīnaṃ ca jīrṇeddhāre'pi taṃ tathā |
anyathā naiva kartavyaṃ kṛte doṣo mahān bhavet || 23 ||
[Analyze grammar]

sthitayānaśayāneṣu bimbeṣu ca yathāpuram |
amānuṣeṣu kartavyamanaghairevameva hi || 24 ||
[Analyze grammar]

mānuṣeṣu yathecchātaḥ punaḥsṛṣṭau na doṣाbhāk |
yadvastu yacca yanmānaṃ yāṭṭaśaṃ devanirmitam || 25 ||
[Analyze grammar]

vimānaṃ tāṭṭagevātha jīrṇoddhāre'pi nānyatha |
mohāt prakalpayettacca a nyathā rājarāṣṭrayoḥ || 26 ||
[Analyze grammar]

doṣāya jāyate vipra yathāpūrvaṃ prakalpayet |
aiṣṭakaṃ mṛṇmayaṃ vā cenmānuṣaṃ vārṣameva vā || 27 ||
[Analyze grammar]

dhāma jīrṇaṃ sadi bhavet punastacchilayāpi vā |
athaveṣṭakayā kuryāt tatra doṣo na vidyate || 28 ||
[Analyze grammar]

rakṣārthamupapīṭhādi kalpayan vardhayedbrahiḥ |
tatrasthān parivārāṃśca sthāpayet kalpayetpunaḥ || 29 ||
[Analyze grammar]

tatra doṣaśca na bhavettatsaṃrakṣaṇārthinaḥ |
jīrṇaṃ bhavedyadi punargopuraṃ pīṭhameva vā || 30 ||
[Analyze grammar]

nadyādīnāṃ jalarayairnaṣṭaṃ vā calitaṃ tu vā |
dhāma bimbādi tatsthānāt punaranyatra kalpayet || 31 ||
[Analyze grammar]

yena mantreṇa yā mūrtiryāṭṭaśenādhikāriṇā |
kalpitā tāṭṭaśīmeva mūtīnāṃ parikalpayet || 32 ||
[Analyze grammar]

mūrtistantraṃ ca mantraṃ ca tāṭṭaśaṃ caiva deśikaḥ |
jīrṇoddhāre pūrvavidhau phalaṃ tulyaṃ dvayorbhavet || 33 ||
[Analyze grammar]

vyatyaye kalpyamāne tumūrtinātrā dhikāriṇā |
kṣayo bhavedatimāhan rājarāṣṭranṛṇāmani || 34 ||
[Analyze grammar]

jīrṇoddhāre kalpyamāne bahubere pratiṣṭhite |
strāpayet karmabimbaṃ ca vedikāyāṃ ca śāyet || 35 ||
[Analyze grammar]

na kāryo jalasaṃvāso nayanonmīlanaṃ vinā |
saṃhārasṛṣṭī ca vinā hmanyatsarvaṃ samācaret || 36 ||
[Analyze grammar]

āsādya dhruvabereṇa sarvaṃ vipra prakalpayet |
bālālayaṃ vidhāyātha tadrātryāṃ prārthya sādaram || 37 ||
[Analyze grammar]

āvahma tadgratāṃ śaktiṃ kumbhe taddhānyamastake |
sthāpayitvā samabhyarcya prāpte kāle ca deśikaḥ || 38 ||
[Analyze grammar]

niveṣya mūlabere tāṃ śaktiṃ śāstroktavartmanā |
kumbhapātau viśeṣeṇa parivārān prakalpayet || 39 ||
[Analyze grammar]

tadante cotsarva kuryāt sa hi śāntividhiḥ smṛtaḥ |
prāsāde pratimāyāṃ ca prabhāpīṭhādike'pi ca || 40 ||
[Analyze grammar]

aṅgabhaṅgādidoṣāṇaṃ kṛte saṃdhānakarmaṇi |
jātāyāmapi vicchittau pūjāyāścaiva kāśyapa || 41 ||
[Analyze grammar]

aspṛśyasparśane jāte viṇmūtrarudhirādhirādibhiḥ |
sparśanād dūṣaṇe jāte dhāmro bimbasya vā dvija || 42 ||
[Analyze grammar]

saṃprokṣaṇaṃ vidhātavyamiti śastrasya niścayaḥ |
doṣāṇaṃ tāratamyena prokṣaṇaṃ strapanaṃ hareḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 23

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: