Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

dvāviṃśo'dhyāyaḥ |
viśvāmitraḥ |
bimbasya lakṣaṇaṃ vakṣye dravyasaṃgrahasaṃyutam |
maṇijaṃ lohajaṃ śailaṃ trividhaṃ bimbamuttamam || 1 ||
[Analyze grammar]

vajraṃ ca pahmarāgaṃ cavālavāyo dabhavaṃ tathā |
tāmrajaṃ paittalaṃ caiva lohānyetāni suvrata || 2 ||
[Analyze grammar]

śilā caturvighā jñeyā sarṇayogānmahāmate |
vāruṇī ca tathāgreyī māhendrī vāyavīti ca || 3 ||
[Analyze grammar]

tāsu vai dvividhā grahmā māhendrī vāruṇī tathā |
āgreyyākhyā śilā caiva vāyavyākhyaśilā tathā || 4 ||
[Analyze grammar]

varjyā syād dvividhā brahman garbhādīnapi varjayet |
ṭṭaṣṭvātha śailaṃ vidhivadadhivāsanamācaret || 5 ||
[Analyze grammar]

śailasya paścime bhāge gomayena vilepayet |
purastasya śailasya ṣaṅbhāraiḥ sthaṇḍilaṃ dvija || 6 ||
[Analyze grammar]

kārayitvā ca tanmadhye nyasya kumbhaṃ salakṣaṇam |
kalaśānaṣṭa parito dikṣvaṣṭāsu praklapya ca || 7 ||
[Analyze grammar]

yathāpuraṃ kumbhamadhye hemaratrādikaṃ nyaset |
kṣaumābhyāṃ veṣṭayitvā ca tatra brahmaṇamarcayet || 8 ||
[Analyze grammar]

kalaśeṣu tathendrādīnarcayitvacā vicakṣaṇaḥ |
krūrabhūtapraśāntyarthaṃ sarvadikṣu baliṃ haret || 9 ||
[Analyze grammar]

caturdiśaṃ vidadhyācca homamaṣṭaśatāhutīḥ |
juhuyānmūlamantreṇa samidājyacarūnapi || 10 ||
[Analyze grammar]

kārayitvā ca puṇyāhavācanaṃ dvijapuṃgavaiḥ |
paścādavahito bhūtvā mantrametamudīrayet || 11 ||
[Analyze grammar]

o namaḥ sarvalokāya viṣṇave prabhaviṣṇave |
viśvāya viśvarūpāya svaprādhipataye namaḥ || 12 ||
[Analyze grammar]

utsārya ca janān sarvān mantraṃ codīrayedimam |
yakṣarakṣaḥpiśācāśca ye'tra tiṣṭhanti nityaśaḥ || 13 ||
[Analyze grammar]

te sarve'pyapagacchantu saṃnidhattāṃ sadā hariḥ |
abhidhāyottamākāraṃ svamraṃ paśyettathā niśi || 14 ||
[Analyze grammar]

yajamānena sahito deśiko munipuṃgava |
yadi paśyecchubhaṃ svagraṃ śilāṃ gṛhṇīta susvarām || 15 ||
[Analyze grammar]

varjayedaśubhe ṭṭaṣṭe prabhāte cotthito dvija |
aṭṭaṣṭe'pi ca gṛhṇīyāditi śāstrasya niśvayaḥ || 16 ||
[Analyze grammar]

ācāryaḥ śilpibhiḥ sārdhaṃ gatvā bhūbhiṃ vilokayet |
aindrādyagrā śilā grāhmā tathordhvāgrāpi cottamā || 17 ||
[Analyze grammar]

koṇadikchiraso varjyā grāhyā lakṣaṇasaṃyutāḥ |
utpāṭya śailaṃ matimān kumbhaiḥ samabhiṣicya ca || 18 ||
[Analyze grammar]

kalaśaiśca tataḥ strāpya vastrairāveṣṭya tatra ca |
abhyarcya mūlamantreṇa gandhapuṣpādibhiḥ kramāt || 19 ||
[Analyze grammar]

gṛhītvā lakṣaṇopetāṃ śilāṃ homaṃ prakalpayet |
puṃstrīnapuṃsakākhyā ca śilā ca trividhā matā || 20 ||
[Analyze grammar]

puṃliṅgena tathā beraṃ striyā vai pīṭhikā bhavet |
ityevaṃ bimbaklṛptiḥ syādyatnairapi ca kārayet || 21 ||
[Analyze grammar]

pratimāyāḥ pravakṣyāmi pramāṇaṃ saviśeṣataḥ |
gehaṃ ca bimbānuguṇaṃ vidadhyānmantravittamaḥ || 22 ||
[Analyze grammar]

yajamānurūpaṃ syāt pramāṇaṃ tasya kāśyapa |
caturaṅgulamārabhya caturaṅgulavṛddhitaḥ || 23 ||
[Analyze grammar]

yāvadaṣṭottaraśamaṅgulīnāṃ bhaved dvija |
bimbaṃ sauvarṇakaṃ kāryamata ūrdhvaṃ na kārayet || 24 ||
[Analyze grammar]

rūpyatāmraśilābimbaṃ yattaddhāmāśrayaṃ bhavet |
garbhagehapramāṇā yā pratimā sottamā bhavet || 25 ||
[Analyze grammar]

navabhāgādekahīnā madhyamā pratimā dvija |
pañcabhāgādekahīnā adhamā viddhi kāśyapa || 26 ||
[Analyze grammar]

garbhavistāramāne tu sarvadā vijitendriyaḥ |
gṛhītvā pañcabhāge tu pañcabhāgagāt tribhāgakam || 27 ||
[Analyze grammar]

tribhāgebhyo dvibhāgaṃ vā śreṣṭhaṃ madhyādhamaṃ viduḥ |
dvārapramāṇamuditaṃ pādardhādhikameva vā || 28 ||
[Analyze grammar]

uttamādhamamadhyānāṃ pramāṇamiti kīrtitam |
śuddhadvārasamānaṃ vā pādādhikamathāpi vā || 29 ||
[Analyze grammar]

adhyardhadvāradeśaṃ syāduttamādhamamadhyam |
śuddhadvārapramāṇe tu dvuyaṣṭabhāgavibhājite || 30 ||
[Analyze grammar]

uttamaṃ tvekabhāgaṃ syād dvibhāgaṃ madhyamaṃ bhavet |
athavā stambhamānena kautukaṃ kārayed budhaḥ || 31 ||
[Analyze grammar]

stambhādadhyardhamānaṃ vā bimbaṃ kuryānmahāmate |
sthānakasyocchuyaṃ viddhi dvāramāsana mānakam || 32 ||
[Analyze grammar]

navabhāgaikahīnaṃ vaca pañcabhāgaikahīnakam |
uttamādhamamadhyaṃ syāt sthānakocchrāyamityapi || 33 ||
[Analyze grammar]

āsanasya dvijaśreṣṭha viddhi mānaṃ mahāmate |
dvārārdhakadhikaṃ pādādadhikaṃ vā tathāpi ca || 34 ||
[Analyze grammar]

nibodha śayanaṃ vipra dvārād dviguṇeme va ca |
adhyardhaṃ vāpi kuvītaṃ nyūnādhikyaṃ na kārayet || 35 ||
[Analyze grammar]

yathākāmaṃ prakuvīṃta sthānayānāsanādikam |
mūlaberasyānuguṇaṃ karmārcā vidadhīta ca || 36 ||
[Analyze grammar]

dvādaśāṅgulamānaṃ vā nyūnaṃ vā caturaṅgulaiḥ |
karmaberaṃ vidadhyācca baliberaṃ tathaiva ca || 37 ||
[Analyze grammar]

tatpramāṇaṃ vidadhyācca yātrāyā dvijasattama |
kṛtrimālayabimbaṃ syādaṣṭāṅṛgulamiti dvija || 38 ||
[Analyze grammar]

yāgaberacaturbhāgaṃ tribhāgaṃ vāpi kārayet |
kalpayet strānabimbaṃ ca dvitālocchrāyasaṃyutam || 39 ||
[Analyze grammar]

śaṅkhacakragadāpahmacaturlakṣalakṣitam |
yathālakṣaṇasaṃyuktaṃ pīṭhikopari vinyaset || 40 ||
[Analyze grammar]

mūtīṃnāmeva sarvāsāṃ karmārcā syāccaturbhut |
bimbaṃ suśobhanaṃ caiva prasannaṃ pūjyameva ca || 41 ||
[Analyze grammar]

dhruvaberasamucchrāyaṃ tridhā bhaktyāthavā dvija |
caturdhā vā muniśreṣṭha teṣvekocchrāya kā bhavet || 42 ||
[Analyze grammar]

kalyāṇakautukasyaivamutsavārcāpramāṇataḥ |
tṛtīyāṃśena vā kuryāccaturthāśena vā punaḥ || 43 ||
[Analyze grammar]

karmārcā bahuberasya kramo'yaṃ parikīrtitaḥ |
ekabere tadardhā tu tatturyāṃśādhikāpi vā || 44 ||
[Analyze grammar]

utsavārcā tṛtīyāṃśā samucchrāyā tridhā bhavet |
śayanāsanasthānavidhau dhruvārcā vihitā yathā || 45 ||
[Analyze grammar]

tathāvidhāni kāryāṇi karmārcāprabhṛtīnyapi |
śayāne dhruvabere tu sthitaṃ vāsīnameva vā || 46 ||
[Analyze grammar]

karmādikautukaṃ kuryātrityakalyāṇakautukam |
sarvatraiva sthitaṃ kuryāt pīṭhaklṛptiṃ mune śṛṇu || 47 ||
[Analyze grammar]

bimbāṃyāme tridhā klṛpte kāryamekena pīṭhakam |
upānahādibhiryuktaṃ pañcāṃśairvartulaṃ śubham || 48 ||
[Analyze grammar]

visatāratulitāyāmaṃ caturaśraṃ manoharam |
tṛtīyāṃśe susaṃklṛptaprabhāśaṅkudvayaṃ dvija || 49 ||
[Analyze grammar]

pīṭhocchrāyaṃ tridhā kṛtvā kuryādekena pahkajam |
yuktaṃ dalairdvādaśabhiraṣṭhābhirvā yathecchayā || 50 ||
[Analyze grammar]

taducchrāyadalaṃ kuryānmadhyame śubhakarṇikam |
upacchadayutaṃ caiva phullapaṅkajasaṃnibham || 51 ||
[Analyze grammar]

aṅghrimānaṃ dalopetaṃ kevalaṃ vātha paṅkajam |
pīṭhaṃ vā pahmamathavāsuṣiyuktaṃ tu kārayet || 52 ||
[Analyze grammar]

sthitārcāpīṭhasaṃkalṛptiruditeyaṃ dvijottama |
caturaśrāyataṃ vāpi syādvṛttāyamathāpi vā || 53 ||
[Analyze grammar]

pratimāṃśocchrayaṃ vāpi tattṛtīyāṃśameva vā |
āsīnasya bhavetpahmaṃ dalairbahubhinvitam || 54 ||
[Analyze grammar]

manojñayātayā yuktaṃ vipulaṃ vāthavā dvija |
prasavyāṅdhriṃ tu saṃkucya lambayitvetaraṃ punaḥ || 55 ||
[Analyze grammar]

yathoktamāsanaṃ devaṃ samadhyāsitasusthitam |
ādhāralambitasyāgre kalpayet paṅkajaṃ dvija || 56 ||
[Analyze grammar]

devasya dikṣaṇe pārśve lakṣmīṃ vāme vasundharām |
āsīne kalpayeddevyāvāsīnasya dvijottama || 57 ||
[Analyze grammar]

vimbaṣaṭkasya karmādeḥ śrībhūmyau pārśvage sadā |
ekāsanasthitasyāgre devena pṛthageva vā || 58 ||
[Analyze grammar]

lakṣmīṃ sthitāṃ vā saṃkalpya vāmāṅdhriṃ lambayeta vā |
lakṣmīṃ sthitāṃ vā saṃkalpya vāmāṅdhri lambayeta vā |
athāsīnāṃ tathā pṛthvīṃ tisthatasyobhe abhisthite || 59 ||
[Analyze grammar]

bimbānusārato vṛttā prabhāṃ vṛttāyatāṃ tu vā |
manoharāṃ vidadhyācca tejorāśibhiranvitām || 60 ||
[Analyze grammar]

pratimāmānamadhunā śuṇu kāśpa suvrata |
ekāṅgulaṃ syāduṣṇīṣaṃ keśāntaṃ syāt triyaṅgulam || 61 ||
[Analyze grammar]

tataḥ prabhṛti ṣaṭtriṃśadyavamānaṃ bhaved dvija |
ṭṭaksūtrāntaṃ tu tadvatsyānnāsāpuṭayugāntimam || 62 ||
[Analyze grammar]

cubukāntaṃ ca tadvat syāt keśāntādi dvijottama |
cubukāntaṃ vaktramānamaṣṭottaraśataṃ yavam || 63 ||
[Analyze grammar]

ādyāgulaṃ syāt tristhānamūrumānaṃ dvijottama |
ṣaṅviṃśatyaṅgulocchrāyatadvajjaṅdyo bhavet || 64 ||
[Analyze grammar]

avaśiṣṭāṃśamānaṃ syāttattaduktamatha śṛṇu |
daśatāle'dhame vaktraṃ mataṃ śatayavaṃ dvija || 65 ||
[Analyze grammar]

tadvadeva bhavet sthānatrayamūrū śatadvayam |
yavānāṃ kathitaṃ jaṅdyā tāvaducchrāyasaṃyutā || 66 ||
[Analyze grammar]

galaṃ jānu ca gulkaṃ ca pratyekaṃ catuṅgulam |
ucchrāyamānaṃ bimbasya kathitaṃ dvijapuṃgava || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 22

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: