Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

viṃśo'dhyāyaḥ |
viśvāmitraḥ |
kṛtvā vṛtrasya nidha naṃ devendro brahmahatyayā |
abhibhūtaḥ paribhraṣṭaḥ padāt svasmāt saha śriyā || 1 ||
[Analyze grammar]

ārādhya jagatāmīśaṃ nārāyaṇamananyadhīḥ |
sahastrakalaśastrānavidhinā svapadaṃ punaḥ || 2 ||
[Analyze grammar]

labghavāṃstadvijaśreṣṭha vidhānaṃ kathayāmyaham |
anye'pi bahavo devaṃ samārādhya śriyaḥ patim || 3 ||
[Analyze grammar]

anena vidhinā kāmān durlabhāpapi lebhire |
ekārdhikaiḥ sahastrestu kalaśairabhiṣecanam || 4 ||
[Analyze grammar]

saṃprīṇanaṃ bhagavataḥ sarvapāpānodanam |
jayapradaṃ puṣṭikaraṃ putrasaṃpatpradāyakam || 5 ||
[Analyze grammar]

āyāsena catuḥpaṣṭihastayuktaṃ dvijottama |
tadardhena tu vistīrṇaṃ maṇḍapaṃ kalpayenmune || 6 ||
[Analyze grammar]

dvāratoraṇakumbhādipraklṛptiḥ pūrvavad bhavet |
pratiṣṭhoktaprakāreṇa maṅgalāṅkuraropaṇam || 7 ||
[Analyze grammar]

badhvā ca kautukaṃ śayyāṃ kṛtvā tatrādhivāsayet |
kalaśāspadabhūbhāgaṃ pañcaviṃśatibhedataḥ || 8 ||
[Analyze grammar]

vibhajet sūtrapātena brahmasathāne tu madhyame |
ekottarāśītighaṭasthānaṃ saṃkalpayettataḥ || 9 ||
[Analyze grammar]

tadbrāhyaye daivike bhāge dikṣvaṣṭasu pṛthak pṛthak |
daśā saptottarān kumbhān sthāpayitvā vicakṣaṇaḥ || 10 ||
[Analyze grammar]

bāhme tu mānuṣe bhāge kṛte ṣoḍaśa vā punaḥ |
ghaṭānekonapañcāśat pratibhāgaṃ niveśayet || 11 ||
[Analyze grammar]

vīthīḥ prakalpayedetadanukūlaṃ vicakṣaṇaḥ |
madhyame brahmabhāge tu madhyame navake dvija || 12 ||
[Analyze grammar]

ghṛtoṣṇedakaratnāmbhaḥ phalalohāmbumārjanam |
gandhākṣatayavāmbūni vinyasya tadanantaram || 13 ||
[Analyze grammar]

navakeṣvaṣṭasu prācyādīśānānteṣu ca kramāt |
pādyārdhyācamanīrayāni pañcagavyaṃ caturdiśam || 14 ||
[Analyze grammar]

madhyakumbheṣu vinyasya koṇeṣu ca payo dadhi |
kṣaudraṃ kaṣāyaṃ kramaśo madhyakumbheṣu vinyaset || 15 ||
[Analyze grammar]

śoṣān kumbhāṃścatuḥ ṣaṣṭi śuddhāmbhobhiḥ prapūrayet |
aindrādisaptadaśake catuṣke madhyame ghaṭe || 16 ||
[Analyze grammar]

malayodabhavakāśīrakarpūrośīrakardamam |
koṇasthasaptadaśake catuṣke vinyaset kramāt || 17 ||
[Analyze grammar]

tilāmalakasiddhārthatailāni ghanasārajam |
tainaṃ ca śeṣān kalaśānaṣṭāviṃśacchataṃ budhaḥ || 18 ||
[Analyze grammar]

pūrayecchuddhapayasā candanādyavidaivatam |
puruṣaṃ satyamaupendraṃ naranārāyaṇāvapi || 19 ||
[Analyze grammar]

acyutaṃ cāniruddhaṃ ca harikṛṣṇau kramādyajet |
mānuṣyaikonapañcāśadghaṭapuñceṣu madhyame || 20 ||
[Analyze grammar]

aindrādiṣu catuṣkasthaṃ guḷa mikṣurasaṃ tathā |
nālikerajalaṃ śāntivāri kumbhe tu vinyaset || 21 ||
[Analyze grammar]

vāraho nārāsiṃhaśca śrīgharo hayaśīrṣakaḥ |
guḷā dīnāṃ kramādetānaghidevān samabhājayet || 22 ||
[Analyze grammar]

caturṣu koṇakumbheṣu maṅgalāmbhaḥ prapūrayet |
tatraiva vāsudevādyā mūrtayasteṣu devatāḥ || 23 ||
[Analyze grammar]

indragrimadhyabhāgeṣu kumbhāsaṃgheṣu ca kramāt |
himatoyaṃ tilāmbhaśca taṇḍulaṃ tilajaṃ jalam || 24 ||
[Analyze grammar]

vṛṣṭhitoyaṃ kuśāmbhāśca tulasyambhaḥ samudrajam |
kramaśo vinyasenmadhyakumbheṣu dvijasattama || 25 ||
[Analyze grammar]

keśavaṃ māghavaṃ caiva govindaṃ viṣṇumeva ca |
madhusūdanaṃ vānaṃ va pahmanābhamanantaram || 26 ||
[Analyze grammar]

dāmodaramimān devān kumbheṣvaṣṭasu pūjayet |
śeṣān saptadaśa n ṣaṣṭikumbhānaṣṭādhikān dvija || 27 ||
[Analyze grammar]

gālitairgandhasaṃyuktaiḥ śuddhāmbhobhiḥ prapūrayet |
brāhme madhyasthanavake śrīvatsaṃ vanamālayā || 28 ||
[Analyze grammar]

śaṅgaṃ cakraṃ gadāṃ pahmaṃ khaṅgaṃ śārṅgaṃ śriyaṃ tathā |
drarvyairhemādibhiḥ kṛtvā kramānnikṣipya teṣvapi || 29 ||
[Analyze grammar]

etāneva yajetteṣu kambheṣu dvijapuṃgava |
aindrādimadhyamāntaṃ tu kumbhānāmuddhṛtibharpavet || 30 ||
[Analyze grammar]

sahastrakalaśasnāne deśiko vṛṣṇuyādbrahūn |
caturo dviguṇān vāpi ṛtvijo dviguṇāṃstathā || 31 ||
[Analyze grammar]

puṇyāhavācanaṃ pūrvaṃ kṛtvānvagadhidevatāḥ |
iṣṭavā pañcopaniṣadaiḥ sahastraṃ sarpiṣāhutīḥ || 32 ||
[Analyze grammar]

mūlamantreṇa śāntyarthaṃ sabhidādyairhune ttataḥ |
pūrvoktena krameṇaiva kalaśānadhivāsya ca || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 20

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: