Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

pañcadaśo'dhyāyaḥ |
kāśyavaḥ |
maṇḍalasya vidhānaṃ me vaktumarhasi saṃpratam |
sarvakarmasu devasya pūjanaṃ yatra kathyate || 1 ||
[Analyze grammar]

viśvāmitraḥ |
yajñavṛkṣotthitai kāṣṭhaiḥ ṣaḍaṅgulaghanānvitaiḥ |
dvādaśāṅgulavistāraiścaturbhiścaturaśrakam || 2 ||
[Analyze grammar]

kalpayenmaṇḍalāyāmaṃ vistāradviguṇaṃ mune |
koṇeṣvetasya caturo vṛttāṃstālāṣṭakāyatān || 3 ||
[Analyze grammar]

saṃsthāpayettadūrdhve tu teṣāṃ dārucatuṣṭayam |
saṃniveśya catuṣkoṇaṃ tacchubhe bhūtale nyaset || 4 ||
[Analyze grammar]

tanmadhye pūrayecchuddhamṛdā madhyaṃ yathonnatam |
susamaṃ kārayettacca darpaṇodaravanmune || 5 ||
[Analyze grammar]

gomayāmbhobhirālipya maṇḍalaṃ tatra vinyaset |
sūtrāṇi saptadaśa ca prañcayudacci nipātayet || 6 ||
[Analyze grammar]

meṭpañcāśatsamadhikamevaṃ koṣṭhaśatadvayam |
ṣaṭtriṃśatsveva koṣṭheṣu madhye śaṅkuṃ nidhāya ca || 7 ||
[Analyze grammar]

sūtreṇa pañcavṛttāni bhrāmayetteṣu madhyataḥ |
kṣetraṃ tu karṇikāyāḥ syādbahirbimbaṃ ca sūtrataḥ || 8 ||
[Analyze grammar]

vibhājayet tridhā teṣāṃ prathamā kesarāvanī |
dalakṣetraṃ dvitīyaṃ syānnābhikṣetraṃ tṛtīyakam || 9 ||
[Analyze grammar]

tatsṛtravartmanā kuryād dvividhaṃ trividhaṃ tu vā |
barmiṇḍalayugmaṃ syānnābhikṣetrādbahirdvija || 10 ||
[Analyze grammar]

arasthānaṃ bahirnebhibhūrekaṃ maṇḍalaṃ bhavet |
aṣṭhāviṃśatikoṣṭhaiḥ syādāsanaṃ parito bahiḥ || 11 ||
[Analyze grammar]

saṃbhaveccaturaśraṃ tu vīthiḥ koṣṭairaśītibhiḥ |
bahiḥ paṅktiyugena syāccaturaśraṃ ca tadbahiḥ || 12 ||
[Analyze grammar]

koṣṭhadvādaśakaṃ cordhvaṃ śataṃ paṅktayordvayorbhavet |
pratidikkeṣu koṣṭheṣu kuryād dvāracatuṣṭayam || 13 ||
[Analyze grammar]

pṛthak koṣṭhacatuṣkeṇa paṅktiyugmena kāśyapa |
pratyekaṃ śaṅvidhyarthaṃ punaḥ koṇacatuṣṭhaye || 14 ||
[Analyze grammar]

mārjayet koṣṭhayugmaṃ tu paṅktiyugme ca kāśyapa |
pratidvāraṃ tatsamīpe pāśveyugme mahāmate || 15 ||
[Analyze grammar]

urdhaśobhāvidhānāya bāhmānantararathyayoḥ |
koṣṭhadvayaṃ bahiḥpaṅktayomekaikaṃ tadanantare || 16 ||
[Analyze grammar]

mārjanīyaṃ tu śobhārthamekaikaṃ cānyato bahiḥ |
koṣṭhatrayaṃ mārjanīyaṃ pratyekaṃ dvijasattama || 17 ||
[Analyze grammar]

vyatyāsenopaśobhārthamantarekaṃ bahirdva yam |
saṃmārjanīyaṃ koṣṭhānāṃ viniyogaḥ pradarśitaḥ || 18 ||
[Analyze grammar]

yadvā samantākaraṇaṃ ca vinā mṛjet |
viṃśādhikena koṣṭhānāṃ śatayugmena kāśayapa || 9 ||
[Analyze grammar]

ādipaṅkajamāne vidhāyāvaraṇatrayam |
caturdikṣu caturdvāraṃ kalpayet kaśyapātmaja || 20 ||
[Analyze grammar]

yadvā yatheṣṭakakubhi dvāramekaṃ prakalpayet |
pratyāvaraṇabhevaṃ ca kurśad dvādaśapaṅkajam || 21 ||
[Analyze grammar]

ekaikaṃ koṇadeśeṣu dvārāṇāṃ pārśvayordvayam |
daladvādaśakopetaṃ karṇikākesarānvitam || 22 ||
[Analyze grammar]

ardhenādyasya pahmasya pahmānyanyāni kalpayet |
pahme tu madhyame kuryādbindūn dvādaśa kāśyapa || 23 ||
[Analyze grammar]

karṇikāyāṃ kesarorvyāṃ śataṃ navatisaṃyutam |
rekhāṇaṃ ca vidhāyātha dalabhūmau catuṣṭaya m || 24 ||
[Analyze grammar]

koṇeṣu ca caturvidrekhāyugmaṃ dale bhavet |
tatsūcyāgraṃ citaṃ madhye kuryādupadalānyapi || 25 ||
[Analyze grammar]

arakṣetre pratidiśamare dve dve vidikṣu ca |
tasyaikaimarāṇāṃ syād dvādaśaiva dvijottama || 26 ||
[Analyze grammar]

pahmapatrasamānāni tulyānīndīvaracchadaiḥ |
yadvā yavodarābhāni mātuluṅgākṛtīni vā || 27 ||
[Analyze grammar]

pipīlikodarabhāni yathānyo'nyāsadṝṃśi ca |
eteṣāmapi madhyāni tulyāni syuḥ parasparam || 28 ||
[Analyze grammar]

evaṃvidhaṃ praśastaṃ syādvāsudevasamarcane |
nārāyaṇārcane pūrvaṃ bimbādyāḥ kathitā mayā || 29 ||
[Analyze grammar]

aṣṭāvaṣṭau tu kāryāṇāṃ sabījanāvanirbhavet |
ṣaṭtriṃśattantukoṣṭhāni mārjanīyāni kāśyapa || 30 ||
[Analyze grammar]

ṛte nābhyādinā kāryaṃ pahkajaṃ dvijasattama |
nidhāya śaṅkuṃ sūtreṇa samaṃ dvedhā prakalpayet || 31 ||
[Analyze grammar]

ādyaṃ syāt karṇikābhūmirdvitīyaṃ kalpayet tridhā |
tepvādyaṃ kesarakṣetraṃ dalabhūmirdvitīyakam || 32 ||
[Analyze grammar]

antarālaṃ tṛtīyaṃ syād dvayośca dalapīṭhayoḥ |
bindvādīn dvādaśāṣṭau vā kuryāt kaśyapanandana || 33 ||
[Analyze grammar]

etat syānmaṇḍalaṃ nāmrā bhadrakaṃ sarvakāmadam |
svastikasya cikīrṣā cenmaṇḍalasya dvijottam || 34 ||
[Analyze grammar]

ṣaṭtriṃśatkoṇa kān madhye mārjayitvā nipātayet |
ekādaśa ca sūtrāṇi prācyu dañci ca kāśpa || 35 ||
[Analyze grammar]

teṣu dve dve ca saṃmṛjya madhye vīrthi prakalpayet |
prācyāmudīcyāmapi ca paścātkuryādvinirgamam || 36 ||
[Analyze grammar]

prācyāṃ yaḥ koṣṭhayugmena vāhmapaṅktāvudaṅmukham |
prācyāṃ paśrimataścāpi kalpayeddakṣiṇāmukham || 37 ||
[Analyze grammar]

udīcyāyāṃ tathodak syātpratyaṅmukhamapi dvija |
prācyāṃ ca dakṣiṇāgraṃ syāditthaṃ svastikamaṇḍalam || 38 ||
[Analyze grammar]

ṣaṭtriṃśaḥkoṣṭhakaḥ kṣetraṃ pūrvoktaṃ kāśyapa dvidham || |
madhyataḥ paṅkajaṃ kuryācchiṣṭaṃ kuryāt tridhā samam || 39 ||
[Analyze grammar]

teṣu dvābhyāṃ tu bhāgābhyāṃ vṛtaṃ rsūryasya maṇḍalam |
śiṣṭhenaikena bhāgena bahiḥ syādantarālakam || 40 ||
[Analyze grammar]

etatyānmaṇḍalaṃ sauraṃ saumyameva tadevaṃ hi |
maṇḍalānāṃ ca sarveṣāṃ bāhmapīṭhādyathāpuram || 41 ||
[Analyze grammar]

yadvā vidadhyāt pīṭhādīn vinā cakrāmbujaṃ dvija |
athavā cakrarahitaṃ pahmaṃ syāt kevalaṃ dvija || 42 ||
[Analyze grammar]

śobhayenmaṇḍalaṃ pañcavarṇai ratnaiḥ sitādibhiḥ |
athavā cūrṇitai ratnairlohairvā dhātubhistathā || 43 ||
[Analyze grammar]

yadvā candanakāśmīroṣṭhakādibhireva vā |
athavā puṭakairgandhaiḥ kṣuṇṇairyajñatanūdabhavaiḥ || 44 ||
[Analyze grammar]

kṛṣṇaiḥ śuklairapi śyāmaiḥ kṣuṇṇaiḥ kausugbhapāṭalaiḥ |
cūrṇitābhirharidrābhiḥ puṣpairvā pañcavarṇakaiḥ || 45 ||
[Analyze grammar]

śālyādīnāṃ taṇḍulairvā piṣṭhairvīhibhireva vā |
yadvarṇā karṇikā vipra tadvastūdabhavavarṇakaiḥ || 46 ||
[Analyze grammar]

sarvatrākāraśobhāṃ ca kuryānmunivarātmaja |
kṛṣṇaiḥ śyāmairatha bhavedantarālābhipūraṇam || 47 ||
[Analyze grammar]

karṇikāṃ śobhayetpītaiḥ sandhīḥ śuklaiśca śobhayet |
raktaiśca karṇikārekhāmasitaiḥ kesarasthalam || 48 ||
[Analyze grammar]

pūrvabhāgaṃ dvidhā kṛtvā bhāgaṃ śvetairathottaram |
virāmaṃ pītaraktaiśca śvetaiśca pratikesaram || 49 ||
[Analyze grammar]

kuryādbindūn dalāgrāṇi raktaireva vibhūṣayet |
sitaraktairdalādyāntānyapi saṃbhūṣayed dvija || 50 ||
[Analyze grammar]

sitaiśca sarvavalayaṃ raktairvā paritaiśca pāṭakaiḥ || 51 ||
[Analyze grammar]

nābhidvandve śyāmapītaiḥ pāṭalairevaikanābhike |
kṛṣṇairarāṇāmagrāṇi pāṭalairasaṃhatim || 52 ||
[Analyze grammar]

valayaṃ cāpyarāntaḥsthamasitaiśritrayed dvija |
nebhibhāgaṃ dvidhā kṛtvā pūrvabhāgaṃ sitetaraiḥ || 53 ||
[Analyze grammar]

sitairvicitrasayeccheṣaṃ nomibhāgaṃ vicakṣaṇaḥ |
pītaiḥ pīṭhaṃ pāṭalairvā śvetairvā paribhūṣayet || 54 ||
[Analyze grammar]

latāvitānapatrādiyuktāṃ vīthīṃ ca pāṭalaiḥ |
raktaiḥ śvetaistathā pītairupaśobhāṃ vibhūṣayet || 55 ||
[Analyze grammar]

śuklai raktaistathā pītaḥ kṛṣṇerdvārāṇi śobhayet |
yathāsaṃkhyān tataḥ koṇānuttarādīn sitetaraiḥ || 56 ||
[Analyze grammar]

śvetaiḥ śaṅkhān vidadhyācca svastikaṃ pāṭalaṃ bhavet |
athā pītameva syādraktamādityamaṇḍalam || 57 ||
[Analyze grammar]

sitaṃ maṇḍalamindoḥ syātsarvataścāntarālakam |
kuryādyatheṣṭavarṇābhyāṃ hastamātre ca maṇale || 58 ||
[Analyze grammar]

rekhāṇāmucchrayaṃ kuryātkaniṣṭhāṅgulisaṃmitam |
dviguṇe'nābhikāmātraṃ triguṇe madhyamāsamam || 59 ||
[Analyze grammar]

caturguṇe pañcaguṇe tarjanyaṅguṣṭhasaṃmitam |
vidhāyetthaṃ maṇḍalaṃ tu yatheṣṭaṃ pūjayettataḥ || 60 ||
[Analyze grammar]

mantrādhvānaṃ karṇikāyāṃ tattvādhvānaṃ ca kesare |
daleṣu varṇādhvānaṃ ca nābhau ca padapūrpakam || 61 ||
[Analyze grammar]

adhvānaṃ ca kalādhvānamareṣu ca vibhāvayet |
nemyāṃ ca bhuvanādhvānaṃ karṇikābinduṣu dvija || 62 ||
[Analyze grammar]

dvādaśākṣaravarṇāni pratyekaṃ ca sabhājayet |
parātmānamāvāhma sakalīkṛtya ca dvija || 63 ||
[Analyze grammar]

kesareṣu ca lakṣmyādīn dale dvādaśamūrtayaḥ |
śrīvatsādyāḥ pūjanīyāḥ vyāptyādyāśca samantataḥ || 64 ||
[Analyze grammar]

pūjyā dalāntavalaye viṣṇuḥ syātpūrvanābhigaḥ |
dvitīyanābhigo brahma tṛtīye ca triyambakaḥ || 65 ||
[Analyze grammar]

māsapā dvādaśābje ṣu matsyādyāstadanantare |
valaye nebhivalaye prathame śaṅkhapūrvakāḥ || 66 ||
[Analyze grammar]

hetayaḥ pūjatīyāḥ syuḥ pīṭhakoṇacatuṣṭhaye |
vārāhanārasiṃhau ca tathānantahayānanau || 67 ||
[Analyze grammar]

āgreyādi sabhājyāḥ syurvīthyābhindrādayaḥ kramāt |
caturṣu dvārakoṇeṣu caṇḍādyā dvārapālakāḥ || 68 ||
[Analyze grammar]

rathyāyāmīśakoṇeṣu viṣvavasenaṃ sabhājayet |
pūrvadvārādbahirdeśe garutmān samupasthitaḥ || 69 ||
[Analyze grammar]

sudarśano dakṣiṇe ca gadā dvāre ca vāruṇe |
uttare pāñcajanyaśca prathamāyāmathāvṛtau || 70 ||
[Analyze grammar]

māseśa viṣṇupūrvāśca pahmeṣu dvādaśasvapi |
anantarāvṛtisthe ca pahmadvādaśake dvija || 71 ||
[Analyze grammar]

vāsudevādikāḥ kṛṣṇāvasānā mūrtayo dvija |
antyāvaraṇapahmeṣu dvādaśādityapūjanam || 72 ||
[Analyze grammar]

ārādhanaṃ vidheyaṃ syādvāsudevasya kāśyapa |
maṇḍale'smin mahābhāga paścānnārāyaṇe yajet || 73 ||
[Analyze grammar]

bindvaṣṭake'ṣṭākṣarāṇi kesareṣu ca śaktayaḥ |
vyāptyādyāḥ pūjanīyāḥ syurlakṣmyādyāśca daleṣu ca || 74 ||
[Analyze grammar]

areṣu pāñcajanyaḥ syātpūjanīyaḥ pṛthakpṛthak |
pāhmāṣṭakeṣu triṣu ca caturviśatimūrtayaḥ || 75 ||
[Analyze grammar]

triṣvāvaraṇadeśeṣu samārādhyāḥ pṛthakpṛthak |
itthabhūte maṇḍale'smin nārāyaṇamananyadhīḥ || 76 ||
[Analyze grammar]

āvāhmārādhayeccainaṃ sarvadeveśvaraṃ harim |
itthaṃ maṇḍalayāgaste mayoktaḥ kāśyapātmaja || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 15

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: