Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

caturdaśo'dhyāyaḥ |
viśvāmitraḥ |
pratiṣṭhāṃ śṛṇu viprarṣe devadevasya śarṅgiṇaḥ |
sarvalokeṣu yadvastu sthāvaraṃ jaṅgamaṃ tathā || 1 ||
[Analyze grammar]

draṣṭuṃ yacchakyate sarvaiḥ śrotuṃ vā dvijasattama |
teṣāmantarbahirapi vyāpakatvena saṃ sthitaḥ || 2 ||
[Analyze grammar]

tasya viṣṇorbhagavataḥ pratiṣṭhā kīṭṭaśī bhavet |
tathā hi mandabuddhīnāṃ viśvāsāyābhidhīyate || 3 ||
[Analyze grammar]

dhāmrastu pūrvadigabhāge dakṣiṇe cottare'thavā |
paścime vāpi kartavyaṃ maṇḍapaṃ koṇadikṣvapi || 4 ||
[Analyze grammar]

varjadantarāleṣu maṇḍapasya vinirmitim |
ṣaṭtriṃśadibharyutaṃ stambhairyadvā ṣoḍaśamibhardvija || 5 ||
[Analyze grammar]

dvāraiścaturbhiḥ sahitaṃ darbhamālābhiveṣṭitam |
kṣaimapaṭṭavitānāḍhyaṃ lambamuktāphalastrajam || 6 ||
[Analyze grammar]

dvārapārśvayuganyastatoyapūrṇaghaṭai rdvija |
lepitaṃ gomayāmbhobhiḥ sudhārekhāvicitritam || 7 ||
[Analyze grammar]

dīpamālāparivṛtaṃ puṣpamālābhilambitam |
pibhājayecca tanmadhyamekāśītipadaiḥ samaiḥ || 8 ||
[Analyze grammar]

tanmadhye navabhiḥ kuryāt padairvediṃ vidhānataḥ |
vediṃ ca paritaḥ kuryāt kuṇḍāni dvijasattama || 9 ||
[Analyze grammar]

caturaśraṃ tathā cāpaṃ vṛttaṃ caturdiśam |
maṅgalānyaṣṭa yājñīyairdramaiḥ kṛtvā ca vinyaset || 10 ||
[Analyze grammar]

mairī ca vṛṣabho nāgaścāmaraṃ kesarī tathā |
patākā dhvajadīpāṃśca maṅgalānyaṣṭa kāśyapa || 11 ||
[Analyze grammar]

pratiṣṭhādivasāt pūrvaṃ navame saptame'pi vā |
pañcame vāpi divase maṅgalāṅkuraropaṇam || 12 ||
[Analyze grammar]

kuvītaṃ vidhivadrātrimukhe dvijavarottama |
adhivāsadināt pūrve dine munivarottama || 13 ||
[Analyze grammar]

bimbasya śuddhaye kuryāt jalādhivasanaṃ dvija |
ācāryo yajamānaśca mūtirpapaiḥ sahitastadā || 14 ||
[Analyze grammar]

snātaḥ śuklāmbaradharaḥ svanuliptaḥ svalaṃkṛtaḥ |
yajamānānukūlarkṣe muharte śobhane sati || 15 ||
[Analyze grammar]

puṇyahavācanaṃ kuryāt brahmaṇairvedapāragaiḥ |
prokṣaṇaṃ pañcagavyena kṛtvā sthānasya śuddhaye || 16 ||
[Analyze grammar]

praviśya karmaśālāyāṃ pratimāvalokya ca |
astrodakena saṃkṣālya pīṭhaṃ ratnaśilāmapi || 17 ||
[Analyze grammar]

rathamāropya bimbaṃ tat sarvamaṅgalasaṃyatum |
tīrthadeśaṃ samāsādya nadīṃ vā pārśvavartinīm || 18 ||
[Analyze grammar]

pavitramantraṃ prajapet trīn vārāṃstasya śuddhaye |
kṣīrārṇavaṃ jale tasmin dhyātvā dārumayaṃ tataḥ || 19 ||
[Analyze grammar]

paryaṅkaṃ navavastreṇa saṃchannaṃ vinyasettataḥ |
tasmin prāṅmastakaṃ devaṃ śāyayenmūrtipairdvijaiḥ || 20 ||
[Analyze grammar]

prāgādau śayanādbāhme kalaśānaṣṭa vinyaset |
teṣvindrādīn samabhyarcya baliṃ ca vikarettataḥ || 21 ||
[Analyze grammar]

kārayitvā prapāṃ tatra tīre vedādi pāṭhayet |
gītanṛttādibhiścaiva dinaśeṣaṃ nayeddvivaja || 22 ||
[Analyze grammar]

rātrau ca dīpān prajvālya rakṣāṃ tatra vidhāya ca |
gatvā ca maṇḍalaṃ tatra vinyaseddvijapuṃgava || 23 ||
[Analyze grammar]

cakrābjaṃ svastikaṃ vāpi tasya tasya prāguttare dvija |
śālīnāṃ daśabhirbhāraistaṇḍulaiśca tadardhakaiḥ || 24 ||
[Analyze grammar]

tilaistadardhasaṃkhyaiśca madhye madhye paṭāstṛtaiḥ |
vidhāya rāśiṃ tasyordhve vinyaset kumbhamuttatamam || 25 ||
[Analyze grammar]

tantujālena saṃveṣṭaya kṣaumābhyāmabhiveṣṭaya ca |
nidhāya kūrcaṃ ratnāni nava he maṃ tathāmbujam || 26 ||
[Analyze grammar]

vinyasya pallavāvāṃścasye tadvaktramapidhāya ca |
kumbhe ca maṇḍale caiva devamāvāhma pūjayet || 27 ||
[Analyze grammar]

dvāratoraṇapūjāṃ ca pūrvavat samyagarcya ca |
kumbhamaṇḍalage deve pāyasādi nivedya ca || 28 ||
[Analyze grammar]

kuṇḍe vahiṃ pratiṣṭhāpya hutvā cāṣṭasahastrakam |
samiccarudhṛtaiścai pūrṇāmapi vidhāya ca || 29 ||
[Analyze grammar]

pratiṣṭhitaṃ dravyagaṇamaśeṣamadhivāsya ca |
gatvā jalaśayaṃ paścāt sarvamaṅgalasaṃyutam || 30 ||
[Analyze grammar]

pāṭhayitvā caturvedān gāpayitvā ca gītakān |
nartayitvā ca sarito jāgareṇa nayenniśām || 31 ||
[Analyze grammar]

tataḥ prabhātasamaye gururmūrtipasaṃyutaḥ |
strātaḥ śvetāmbaradharaḥ kṛtapaurvāhṇikakriyaḥ || 32 ||
[Analyze grammar]

akaṃkṛto yathāpūrvaṃ maṇḍapaṃ saṃpraviśya ca |
dvāratoraṇakumbhādīnabhyarcya vidhinā tataḥ || 33 ||
[Analyze grammar]

kumbhasthaṃ viṣṇumabhyarcya karakasthaṃ sudarśanam |
kumbhāṣṭake ca paritaḥ śakrādīnabhipūjya ca || 34 ||
[Analyze grammar]

maṇḍalasthaṃ ca deveśaṃ sāṅgaṃ saparivārakam |
ārādhayitvā naivedyapaścimairbhogasaṃcayaiḥ || 35 ||
[Analyze grammar]

vahnimadhyāsthitaṃ devaṃ samidibhaḥ saptabhiḥ kramāt |
iṣṭvā vikīrya purato baliṃ da tvā jalāśayam || 36 ||
[Analyze grammar]

prāpte'parāhṇe tadbimbaṃ rathamāropya deśikam |
alaṃkṛtya ca dviksthairvedānadhyāpya ca dvijaiḥ || 37 ||
[Analyze grammar]

ekāyanīṃ puraḥ śākhāṃ pāṭhayitvā ca tāṃ dvijaiḥ |
śrīsūktaṃ bhadrasūktaṃ ca śākunaṃ sūktamapyatha || 38 ||
[Analyze grammar]

puṃsūktaṃ viṣṇusūktaṃ ca bhagavatpratipādakān |
mantrānapi paṭhadibhaśca vaiṣṇavairbhagavanmayaiḥ || 39 ||
[Analyze grammar]

śaṅkhakāhalasaṃmiśratūryaghoṣapurasmaram |
siddhārthānastnasaṃjaptānācāryo mūrtipaiḥ saha || 40 ||
[Analyze grammar]

vikirannagrato yātāt sarvavighropaśāntaye |
grāmaṃ pradakṣiṇaṃ kurvannālayaṃ saṃpraveśayet || 41 ||
[Analyze grammar]

avatārya śanairbimbaṃ rathamaṇḍalasaṃnidhim |
japan nṛsiṃhasya manuṃ sthāpayitvā tadagrataḥ || 42 ||
[Analyze grammar]

vijñāpayenmaṇḍalasathaṃ devaṃ tadgratamānasaḥ |
tvatsamārādhanārthāya devadeva śriyaḥ pate || 43 ||
[Analyze grammar]

prakalpitamidaṃ bimbaṃ tvadabhaktahitakāmyayā |
pratiṣṭhāṃ kartumicchāmi prasadī parameśvara || 44 ||
[Analyze grammar]

vijñāpanīmadaṃ kṛtvā praṇāmyāṣṭāṅgasaṃyutam |
prāpyānujñāṃ ca pīṭhordhve bimbaṃ tadupaveśya ca || 45 ||
[Analyze grammar]

puṇyāhavācanaṃ kṛtvā dvāḥsthānabhyarcya pūrvavat |
kumbhādiṣvapi cāradhya hutvāgrau ca gurūttamaḥ || 46 ||
[Analyze grammar]

kuṇḍeṣu mūrtipān hotuṃ niyujya ca samantaḥ |
āsādya bimbanikaṭaṃ sarvaduṣṭanivāraṇam || 47 ||
[Analyze grammar]

jvalatprabhaṃ sahastrāraṃ dhyātvā tanmantramantritān |
siddhārthān pratimāmūrdhri tanmantreṇa vinikṣipet || 48 ||
[Analyze grammar]

śilpiśāletthadoṣāṇāṃ śāntyai strapanācaret |
bimbasya paritaḥ kumbhānaṣṭau saṃsthāpayedguruḥ || 49 ||
[Analyze grammar]

āveṣṭaya tantubhirvastrayugmenāveṣṭaya tān bahiḥ |
kṣīraṃ śuddhajalaṃ ratnatoyaṃ hemāmbu gandhakam || 50 ||
[Analyze grammar]

phalapuṣpajale bījatoyaṃ pūrvādi vinyaset |
hetirājena kalaśāpan sāṅnaṣṭābhimantritān || 51 ||
[Analyze grammar]

tanmantneṇābhiṣiñcet taṃ pūrvādīśadigaṣṭakam || |
anena snapanenaiva śilpidoṣo vinaśyati || 52 ||
[Analyze grammar]

tataśca navavastrābhyāṃ sadaśābhyāṃ ca kautukam |
saṃveṣṭayitvā ṭṭagdānaśayanaṃ parikalpayet || 53 ||
[Analyze grammar]

vedikopari śālīnāṃ daśābhārān vikīrya ca |
tasyopari paṭaṃ nyasya taṇḍulāṃstatpramāṇakān || 54 ||
[Analyze grammar]

tasyopariṣṭācca tilānāṃ daśābhāran vikīrya ca |
tasyopari tilān vikīrya ca paṭopari |
sopadhānaṃ kuśān nyasya tasyopari ca kautukam || 55 ||
[Analyze grammar]

śāyayitvā prākchirasaṃ svarṇasūcyā dvijottamaḥ |
astrābhijaptayā netre praṇavenollikhenmune || 56 ||
[Analyze grammar]

sanetraṃ manasā dhāyan paramātmānamātmani |
tataḥ śilpivaraḥ strātaḥ sitāmbaradharaḥ śuciḥ || 57 ||
[Analyze grammar]

netramantritaśāstreṇa netre prakaṭayet suvīḥ |
sāma cāndraṃ vāruṇaṃ ca sāmagaiḥ pāṭhayed dvijaiḥ || 58 ||
[Analyze grammar]

hemapātrasthitaṃ paścād ghṛtaṃ madhu ca darśayet |
netraṃ prapūrayet tābhyāṃ dvādaśākṣaravidyayā || 59 ||
[Analyze grammar]

vauṣaṭkārāntayordhvasthahṛnmatreṇāmṛtadravam |
dhyātvā cāndramasaṃ bimbaṃ mastakopari ca strutām || 60 ||
[Analyze grammar]

dhyātvāmṛtasya dhārāṃ va dhenuyugmaṃ savatsakam |
sauvarṇakhuraśṛṅgāḍhyaṃ darśayet pratimāpuraḥ || 61 ||
[Analyze grammar]

tatastu kalaśaidevaṃ navabhiḥ strāpayeddvija |
tato'laṃkṛtya deveśaṃ mātrantaṃ paripūjya ca || 62 ||
[Analyze grammar]

nivedya pāyasādīni tāmbūlaṃ ca nivedya ca |
rathamāropya tadbimbaṃ prāsādaṃ parito nayet || 63 ||
[Analyze grammar]

sarvamaṅgalasavyādhratvacaṃvinsya copari |
kṣaumavastraṃ tathāstīrya hṛnmantroccāraṇādikam || 64 ||
[Analyze grammar]

śeṣarūpaṃ ca śayanaṃ dhayātvā caikāgramānasaḥ |
arghyādyaiḥ pūjayitvā ca śiraḥpārśve ghaṭaṃ nyaset || 65 ||
[Analyze grammar]

susūtraṃ kṣaumavasitaṃ śālipīṭhopari sthit |
ardhyeṇa prokṣya śayanaṃ nidrāṇaṃ śrīyutaṃ tathā || 66 ||
[Analyze grammar]

natipraṇavayuktane svanāmrā dhūpaścimam |
sabhājya bimbaṃ śayaneprāṅmūrdhānaṃca śayayet || 67 ||
[Analyze grammar]

ardhyapūrvaiśca dhūpāntairārādhya praṇipatya ca |
pīṭhaṃ brahmaśilāṃ caiva śālipīṭhe paṭāstṛte || 68 ||
[Analyze grammar]

śayayitvā yathāpūrvaṃ praṇavena sabhājya ca |
vāsasā varmajaptena dhūpitenāvaguṇṭhya ca || 69 ||
[Analyze grammar]

arcāminyena vastreṇa chādayet pītiṭhakāmapi |
pratimāpādaparśvasthān lāñchanān svasvamantrakaiḥ || 70 ||
[Analyze grammar]

svasthānasaṃsthitān budhvā mūrdhri dvādaśacakam |
dāmodarāt keśavāntamāpādaṃ dvādaśasthale || 71 ||
[Analyze grammar]

vinyasya tacchakticayaṃ tadvad vyāpakavat punaḥ |
dviṣaṭkārṇaṃ ca mūrdhāntamapyayākhyena bhāvayet || 72 ||
[Analyze grammar]

niścalaṃ jñānarūpaṃ tatkautukaṃ pratibhāvya ca |
praṇipatya ca tadbimbaṃ tadā kuṇḍasamīpataḥ || 73 ||
[Analyze grammar]

ājyānnatilahomaṃ ca pratyekaṃ pañcaviṃśatiḥ |
kṛtvā pūrṇāhutiṃ dadyāddeśiko niyatātmavān || 74 ||
[Analyze grammar]

ekāyanāścaturdikṣu juhuyurvyūhamantrakaiḥ |
koṇeṣu vaiṣṇavā homaṃ kuryārmantraiśca vaiṣṇavaiḥ || 75 ||
[Analyze grammar]

svaśakhoktaistathā cāgrikoṇādiṣu samāhitaḥ |
paraṃ brahma svaśaktayaiva sarvaśaktiśarīrakaiḥ || 76 ||
[Analyze grammar]

abhīṣṭaṃ cintayitvātha hṛdaye dvādaśākṣaram |
hṛdayāṅsamayuktaṃ jvaladrūpaṃ vibhāvya ca || 77 ||
[Analyze grammar]

bhūtaśuddhividhānena saṃhārāntaṃ ca kautukam |
vicitya paramāṃ mūrtimāpādya svayameva ca || 78 ||
[Analyze grammar]

kumudāgiṇeśāṃśca rakṣārthaṃ teṣvanukramāt |
āvāhmābhyarcayitvā ca svaiḥ svairmantrairdvijottama || 79 ||
[Analyze grammar]

tato mūrtipasaṃyukto gatvā prasādamadhyataḥ |
sarvaduṣṭopaśāntarthāṃ prokṣayet pañcagavyakaiḥ || 80 ||
[Analyze grammar]

hetīśaṃ kṣetranāthaṃ ca pūjayeddhūpapaśrimaiḥ |
ādhārapramukhairmantrairyogapīṭhāntamarcayet || 81 ||
[Analyze grammar]

paritaḥ pūrvavatkuṇḍarānaṣṭau saṃkalpya deśikaḥ |
śāntarthaṃ cakramantreṇa dviṣaḍarṇena vā hunet || 82 ||
[Analyze grammar]

mūrtipāḥ svasmantreṇa juhuyuḥ pūrvavat kramāt |
praśamayya tato doṣān prāsādaṃ cādhivāsayet || 83 ||
[Analyze grammar]

prāsādaṃ devadevasya procyate tāttvikī tanuḥ |
tattvāni vinyasetpīṭhe yathā tattvādhivāsakaḥ || 84 ||
[Analyze grammar]

prakṛtyantāni puruṣe bimbe tvevaṃ prakīrtitam |
adhvaṣaṭkaṃ tathā dhyātvā varṇaṃ śikharasaṃsthitam || 85 ||
[Analyze grammar]

cāturātmyena mantreṇa praṇavādyena deśikaḥ |
kṛtvā ca vyāpakanyāsaṃ tacchiro'ntaṃ munīśvara || 86 ||
[Analyze grammar]

samabhyarcyātha hutvā ca prokṣya śāntayudakena ca |
āpohiṣṭhādibhirmantraiḥ pavitramanunāpi ca || 87 ||
[Analyze grammar]

gabharpagehaṃ prāṅgaṇāni prokṣayeyuśca mūrtipāḥ |
śayanasthānamāsādya sāṣṭāṅgaṃ praṇipatya ca || 88 ||
[Analyze grammar]

pratimāmūrdhri datvārdhyaṃ dhūpāntamabhipūjya ca |
bimbasya pādārśve tu badhvā pahmāsanaṃ guruḥ || 89 ||
[Analyze grammar]

dhyānādhivāsaṃ kurvīta yathā tadavadhāraya |
mūlādhārānubaddhābhirnāḍībhirdaśabhiryutam || 90 ||
[Analyze grammar]

anyābhistu śarīrasthaṃ vyāptaṃ dvijavarātmaja |
pratimāyāṃ tathā devīṃ vyāptāmeva vibhāvya ca || 91 ||
[Analyze grammar]

śrotrādīn svasvaviṣayādātmanyevopaharet |
svhṛtpaṅgajamadhyasthaṃ jyetīrūpaṃ vibhāvya ca || 14. || 92 ||
[Analyze grammar]

svahṛtpahmodare devaṃ bimbasthaṃ paribhāvya ca |
sūryendvagriprabhāṃ sūkṣamāṃ suṣumrāṃ svāntarasthitām || 93 ||
[Analyze grammar]

bimbe cātmani ca dhyātvā dakṣiṇena svadehataḥ |
bimbasya vāmapārśvena praviśya hṛdayāmbujam || 94 ||
[Analyze grammar]

yogakāle yathā devaḥ svaśarīre'nubhūyate |
samādhinā niścalena tathā taṃ paribhāvayet || 95 ||
[Analyze grammar]

kāryā tadekatā paścādyāvadvindati vai tataḥ |
dvaidhaṃ kṛtvā tato yāvat bimbaṃ vāmena cātmanaḥ || 96 ||
[Analyze grammar]

dakṣiṇenātha hṛdayaṃ praviśed dvijasattama |
tato hṛtpahmamadhyasthaṃ dhyātvaivātmānamātmanā || 97 ||
[Analyze grammar]

jñānavarūpamamalaṃ yāvannāḍyāśca madhtaḥ |
svamantroccāraṇenaiva dvādaśāntaṃ dvijottama || 98 ||
[Analyze grammar]

tatsaṃsthite vibhutnā bhūtvā sāmarasaḥ svayam |
niṣpandaspandatāṃ gatvā vrajet svahṛdayāntaram || 99 ||
[Analyze grammar]

tataśca bimbahṛdayaṃ yathāpūrvaṃ tathā vrajet |
kṛtvā tadaikyaṃ tatrāpi dvādaśāntaṃ tato vrajet || 100 ||
[Analyze grammar]

tatrāpi pūrvavad budhvā hṛdayaṃ saṃpraviśya ca |
tasmānnirgatya hṛdayā praviśetpūrvavartmanā || 101 ||
[Analyze grammar]

ātmahṛnmaṇḍāntaḥ sthamātmānamanubhāvya ca |
itthaṃ kautukamadhyasthaṃ caitanpaṃ paribhāvya ca || 102 ||
[Analyze grammar]

hataretarendravattejaḥsaṃbandhamanucintayet |
brahmānusaṃdhānamidaṃ kathitaṃ dvijasattama || 103 ||
[Analyze grammar]

śabdabrahmānusaṃdhānaṃ śrṛṇuṣvā taḥ paraṃ dvija |
paraṃ sūkṣmaṃ tathā sthūlamatisthūlaṃ caturvidham || 104 ||
[Analyze grammar]

biddhi bimbaṃ catuḥśabdo yathā deho'vyayastathā |
śabda eva svadehaṃ ca bimbaṃ ca munisattama || 105 ||
[Analyze grammar]

vidhināpyayasaṃjñena vaikharyāmupasaṃharet |
śabdaṃ tadvaibhavaṃ pūrvaṃ parasmin brahmaṇi dvija || 106 ||
[Analyze grammar]

nistaraṅgadaśāpannaspṛṣṭa mārgeṇa tatsvayam |
paraṃ brahma śabdabimbaṃ pūrvavaccintayenmune || 107 ||
[Analyze grammar]

itthaṃ śābdaṃ svadehaṃ ca kṛtvā tatraiva viśramet |
sāṃnidhyārthaṃ tato mantrasaṃyogaṃ vidadhīta ca || 108 ||
[Analyze grammar]

sūryacandrasahastrābhaṃ svahṛtpaṅkajamadhyagam |
svmantratantrasaṃnādarūpeṇāgrisphuliṃgavat || 109 ||
[Analyze grammar]

brahmarandhreṇordhvagena nirgatya ca tanoḥ punaḥ |
praviśantaṃ punastena vartmanā svatanuṃ punaḥ || 110 ||
[Analyze grammar]

dhyātvā ca tatsthacaitanye devatāṃ saṃvibhāvya ca |
arcārūpaṃ ca sakalamevaṃ vyāptaṃ vibhāvayet || 111 ||
[Analyze grammar]

pṛthvīmantrānuviddhaṃ ca pīṭhaṃ ratnaśilāmayam |
ādhāraśaktimantneṇa bimbenaikyaṃ vibhāvayet || 112 ||
[Analyze grammar]

vimāvyetthaṃ tato vipra mantranyāsaṃ samācaret |
nyāsena rahitaṃ vāpi mantranyāsana mācaret || 113 ||
[Analyze grammar]

praṇamya daṇḍavat paścādātmāyanasamarpaṇam |
vidhāyārdhyādibhirbhogainaivedyāntaiḥ kramādyajet || 114 ||
[Analyze grammar]

tataśca vedyāḥ parito viprānekāyanādikān |
digvidiksaṃsthitān kṛtvā mantrānuddhoṣayetkramāt || 115 ||
[Analyze grammar]

itihāsapurāṇānāṃ stotrāmapi pāṭhakān |
vaiṣṇavān paritaḥ sthāpya tattaddhoṣaṇamācaret || 116 ||
[Analyze grammar]

caturdikṣu caturvedapaṭhanaṃ kārayed dvijaiḥ |
vīṇāveṇuravairbhiśrān gītaśabdāṃśca ghoṣayet || 117 ||
[Analyze grammar]

nṛttānāṃ darśanaṃ caiva kārayet paritaḥ sthitaiḥ |
yathākramaṃ mūrtidharairhavanaṃ kārayettathā || 118 ||
[Analyze grammar]

pratyekaṃ śatasaṃkhyākaṃ kṛtānāṃ karmaṇāṃ dvija |
tattvanāṃ caiva śuddhayarthaṃ havanaṃ kārayenmatam || 119 ||
[Analyze grammar]

ādhāraśaktimantreṇa ratnādhāraśilāhutim |
bhūtamantreṇa pīṭhasya havanaṃ vidhivaccaret || 120 ||
[Analyze grammar]

pūrṇāhutiṃ vidhāyānte śāntitoyena cokṣaṇam |
bimbādīnāṃ tathā kṛtvā viṣṇugāyatriyā punaḥ || 121 ||
[Analyze grammar]

adhraryādibhogairyajanaṃ kṛtvā tatpādagau karau |
tvatsabhājanasiddhyarthaṃ tvadrūpaṃ kalpitaṃ vibho || 122 ||
[Analyze grammar]

saṃnidhāyātra deveśa yāvadābhūtasaṃplavam |
tvadabhaktairvihitāṃ pūjāṃ gṛhāṇa parameśvara || 123 ||
[Analyze grammar]

gatisvameva paramā majjatāṃ bhavasāgare |
vijñāpanīdaṃ kṛtvā praṇameddaṇḍavatkṣitau || 124 ||
[Analyze grammar]

kumbhamaṇḍalagaṃ devamabhyarcya tadanu dvija |
mantrāṇāṃ caiva ca tathā nyasyānāṃ tu viśeṣataḥ || 125 ||
[Analyze grammar]

arcāgatasyāpi vibhorekasaṃdhānakāraṇāt |
dhṛtena dadhrā payasā madhunā ca kramād dvija || 126 ||
[Analyze grammar]

aṅmrinābhīśca hṛdayaṃ spṛṣṭvā mūrdhānameva ca |
aniruddhādibhirmantrairhutvānte prokṣayetkramāt || 127 ||
[Analyze grammar]

spṛṣṭvāṅgani samastena tattadaṅgani sarvataḥ |
saṃprākṣya sarvagātrāṇi dviṣaḍarṇena homayet || 128 ||
[Analyze grammar]

pūrṇāhutiṃ tato dadyādadajye nāmābhidhāya ca |
prāsadadikṣu juhuyustanmantreṇa baliṃ haret || 129 ||
[Analyze grammar]

mūrtipāḥ kumudādīṃśca pūjayeyuḥ samantataḥ |
strātvā prabhātaje hmācāryo gatvā yāganiketanam || 130 ||
[Analyze grammar]

praviśyādhya devaṃ ca vijñāpya tadunujñayā |
ardhyādipātrasahito gatvā ca bhagavadgṛham || 131 ||
[Analyze grammar]

kṣetreśayajanaṃ kṛtvā svamantreṇa dvijottama |
hutvāgrimājyena tataḥ pūrṇāmapi vidhāya ca || 132 ||
[Analyze grammar]

prāsādadikṣu juhuyustanmantreṇaiva mūrtitāḥ |
paścadgrarbhagṛhaṃ gatvā saptabhāgaṃ samaṃ dvija || 133 ||
[Analyze grammar]

madhyaṃbāhmaṃ tu jadgrāhmaṃ daivamānuṣamanvataḥ |
paiśacaṃ bāhmagaṃ sthānaṃ paiśācādipadatrayam || 1़ || 34 ||
[Analyze grammar]

parityajyāgrato vipra pūjane caikaberake |
nyasedratnaśilāṃ brāhme yadvā brahmasurāntare || 135 ||
[Analyze grammar]

bahubere tatra kuryāt śṛṇu sthāpanamuttama sthāpanamuttamam |
tatra saṃsthāpane devo bhaktānamāpi vāñchitam || 136 ||
[Analyze grammar]

pradadāti dvijaśreśṭha saṃpadaḥ sakalāstathā |
daive vā mānuṣe vāpi saṃdhau vātha tayormune || 13 || 7 ||
[Analyze grammar]

bahuberapratiṣṭhānaṃ yadvā syācchayanāsanam |
kṛtvāvaṭaṃ brahmaśilāmānāt kiṃcidivādhikam || 138 ||
[Analyze grammar]

madhye tasya dvijavara dvādaśāṅgalavistṛtam |
kṛtvā mānaṃ ca tanmātraṃ tasmin hemādinirmitam || 139 ||
[Analyze grammar]

aḍgalībhiścatasṛbhirunnataṃ vitataṃ tathā |
hemaratnādisaṃpūrṇaṃ hemapātraṃ prajapya ca || 140 ||
[Analyze grammar]

praṇavādyantasaṃsthena vinyasedviṣṇupūrvayā |
gāyatryā pūrayedgrartaṃ sudhayā kārey ṭṭaḍham || 141 ||
[Analyze grammar]

brāhmāditarasaṃsthena śilāṃ tasyopari nyaset |
madhye navāmbujaṃ kuryāt karṇikāsvavaṭaṃ khanet || 142 ||
[Analyze grammar]

ratnāni vinyaset teṣu vajramaindre nyased budhaḥ |
yāmye'mbuje gāruḍaṃ ca muktāṃ vāruṇapaṅkaje || 143 ||
[Analyze grammar]

pahmarāgaṃ nyaset saunye sphaṭikaṃ vahnikoṇake |
sūryakāntaṃ naiṛrte ca nīlaṃ vāyavyapaṅkaje || 144 ||
[Analyze grammar]

aiśānye puṣyarāgaṃ ca madhye pahme ca kāśyapa |
samastaloharacitaṃ pahmaṃ nyasya tadūrdhvataḥ || 145 ||
[Analyze grammar]

sauvarṇamagrivasudhāsūryakāntaṃ ca vahike |
naiṛrte candranīlaṃ ca vāyavye puṣyarāgakam || 146 ||
[Analyze grammar]

aiśānyapahme vaiṅūryaṃ sphaṭikaṃ madhyapaṅkaje |
rūpyamaindre tathā yāmye trapuṃ paśimapaṅkaje || 147 ||
[Analyze grammar]

kṛṣṇasīsamayaḥ sāraṃ yā mye tāmraṃ tu nikṣipet |
vahmai naiṛrtaevaṃ kaṃ kṛṣṇaṃ yo vāyuṅkaje || 148 ||
[Analyze grammar]

kāṃsyamīśānapahme syāt svarṇaṃ madhyamapaṅkaje |
sarvalohamayaṃ pahmaṃ madhyamāmbhojamadhyataḥ || 149 ||
[Analyze grammar]

vinyasya tasyopari ca kacchapaṃ svarṇanirmitam |
devīṃ ca vasudhāṃ nyasya nāgarājaṃ ca rūpyajam || 150 ||
[Analyze grammar]

praṇavenaiva vinyasya sakalaṃ vastujālam |
haritālaṃ chinnapiṣṭamañjanaṃ ca surāṣṭajam || 151 ||
[Analyze grammar]

aindrādidikṣu hṛdaye māṃsīṃ dvijavarātmaja |
vacāṃ bilvaṃ ca vinyasya koṇeṣu rajanīṃ punaḥ || 1़ || 52 ||
[Analyze grammar]

sahadevīṃ viṣṇupūrvā krāntāmaindrayāṃ kramānyaset |
madhyame śaṅkhapuṣpaṃ ca mūlameṣāṃ ca vinyaset || 153 ||
[Analyze grammar]

vāsudevādimantraistu dikṣu koṇeṣu nikhipet |
koṇeṣvadhyakṣapūrveṣu sarvadravayāṇi vinyaset || 154 ||
[Analyze grammar]

ratnādīnāmalābhe tu mauktikaṃ svarṇameva vā |
rajataṃ vātha vinyasya hutvājapasayā dvija || 155 ||
[Analyze grammar]

gṛhītvā praṇavenai pragādyaṃ madhyapaścimam |
saṃchādya navavastreṇa sudhayālipya deśikaḥ || 156 ||
[Analyze grammar]

abhyarcya gandhapuṣpādyaiḥ pīṭhaṃ tasyodhparvato nyaset |
kārayitvā ca suśliṣṭaṃ garte pahmaṃ hiraṇmayam || 157 ||
[Analyze grammar]

tadūrdhve garuhaṃ haimaṃ ladhurūpaṃ niveśya ca |
pañcagavyaṃ phalaṃ puṣpamoṣadhīrapi vinyaset || 158 ||
[Analyze grammar]

mantreṇa dvādaśārṇena punaḥ paiṭhīyadevatāḥ |
kālakūrmādayaḥ pūjayāstattanmantrairanukramāt || 159 ||
[Analyze grammar]

taireva hutvā gatvā ca samīpaṃ kautukasya ca |
natvā hṛdayamantreṇa nirasyācchaditaṃ paṭam || 160 ||
[Analyze grammar]

bhāvayitvā prabuddhaṃ ca vibhuṃ vijñāpayettataḥ |
puṇḍarīkākṣa bhagavan sarvalokahitāya ca || 161 ||
[Analyze grammar]

tvadabhaktānāṃ viśeṣeṇa viprādīnāṃ mahātmanām |
prāsāde sthapayāmi tvāṃ bimbarūpiṇamavyayam || 162 ||
[Analyze grammar]

saṃnidhatsvātra deveśaṃ kṣamasva ca dayāṃ kuru |
itthaṃ vijñāpya deveśamuttiṣṭhetyādikaṃ manum || 163 ||
[Analyze grammar]

paṭhan bimbaṃ samutthāpya śayānaṃ mūrtipaiḥ saha |
yānamāropya purataḥ śivasaṃkalyamuccaran || 164 ||
[Analyze grammar]

pradakṣiṇaṃ paribhrāmya vedadhoṣādibhiḥ saha |
ato devetintreṇa praviśyābhyantaraṃ dvija || 165 ||
[Analyze grammar]

puṣyāhavācanaṃ kṛtvā pauruṣaṃ sūktamuccaran |
praṇavadvayamadhyasthadvādaśākṣaravidyayā || 166 ||
[Analyze grammar]

muhūrte suśubhe prāpte kumbhīkṛtya hṛdantare |
dhyāyan viṣṇuṃ parataraṃ parasmācchrīniketanam || 167 ||
[Analyze grammar]

śvabhra pīṭhasya tāṃ mūrtimacalāṃ saṃniveśya ca |
samasūtreṇa saṃsthāpya natonnataviśeṣavit || 168 ||
[Analyze grammar]

vāyuṃ virecayetpaścādvāṅmantreṇaiva mantravit |
dviṣaḍarṇena datvārdhyamastreṇa hṛdayena ca || 169 ||
[Analyze grammar]

vajralepatibimbaṃ tad ṭṭaḍhaṃ niścalatāṃ nayet |
tataḥ svamantraganāt pūrṇacandramasakṛtim || 170 ||
[Analyze grammar]

dhyātvā tasthasuvaughena pratimāmabhiṣicya ca |
tatastu navabhiḥkumbhaiḥsrāpayet parameśvaram || 171 ||
[Analyze grammar]

tato nirudakīkṛtya garbhagehaṃ samantataḥ |
vasrdvayena tadbimbamadharottaragena ca || 172 ||
[Analyze grammar]

ṭṭaḍhaṃ saṃveṣṭayitvā ca yathāśobhaṃ ca kāśyapa |
hṛdayasthaṃ tu tadbimbaṃ tassūryaśatadīdhitim || 173 ||
[Analyze grammar]

vicintayet paraṃ rūpaṃ vyāptaṃ tenaiva cintayet |
garbhādiśikharāntaṃ ca bahirantaśca taṃ mune || 174 ||
[Analyze grammar]

aṅgānāṃ trividhaṃ ṣaṭkaṃ nyasedbahmaśilādiṣu |
mantrarūpaṃ tu yatthūlaṃ tatrādhāraśilābhapavam || 175 ||
[Analyze grammar]

sūkṣmaṃ jñānādiguṇakaṃ pīṭhayuktaṃ tu taṃ smaret |
gurūṇāṃ bhāgasaṃsthaṃ tatparaṃ bimbaṃ ca saṃsmaret || 176 ||
[Analyze grammar]

pīṭhadeśe pīṭhamantrāna sarvāneva niveśayet |
pratimādehasaṃsthāṃśca sarvamantrān dvijottama || 177 ||
[Analyze grammar]

tattvanyāsadikān sarvān sphurattārakarūpavat |
vibhāvyātha layāyoktaṃ vidhāya ca jagadgrurum || 178 ||
[Analyze grammar]

tatpādābjayugaṃ paścatkārābhyāmavalambaya ca |
śiro niveśya tatrāpi gururvijñāpayet prabhum || 179 ||
[Analyze grammar]

bhagavan puṇḍarīkākṣa śaraṇāgatavatsala |
mayā dattāṃ mantramūrtipratiṣṭhāṃ svīkuru prabho || 180 ||
[Analyze grammar]

sāṃnidhyaṃ kuru deveśa tvamatra jagataḥ pate |
jñānato'jñānato vāpi prabho kṛtabhidaṃ mayā || 181 ||
[Analyze grammar]

kṣamasva kṛpayā deva kṛpayā parayā mayi |
vaiṣṇavāḥ pārśvagā brūyuḥ karatālaṃ vidhāya ca || 172 ||
[Analyze grammar]

evaṃ stutivacaḥstotraiḥ stuvīta dvijavaro ttama |
lakṣmyādiśaktisahitaṃ sthāpanaṃ yadi kāśyapa || 183 ||
[Analyze grammar]

bimbena sahitenaiva sarvaṃ karma samācaret |
parivārapratiṣṭhānaṃ yathāsathānaṃ ca kārayet || 184 ||
[Analyze grammar]

māseṣu caivavaiśākhjeṣṭheṣvapi ca phālugune |
pauṣkare tu vidhātavyā pratiṣṭhā madhuvidviṣaḥ || 185 ||
[Analyze grammar]

yajamānukūleṣu dineṣu suśubheṣvapi |
punarvasvoruttareṣu rohiṇyāṃ śravaṇe tathā || 186 ||
[Analyze grammar]

revatīpuṣyahasteṣu tathāśvinyāṃ dvijottama |
site pakṣe tu pañcamyāṃ daśamyāmapi vā dvija || 187 ||
[Analyze grammar]

trayodaśyāṃ paurṇamāsyāṃ tiśiṣvetāsu kārayet |
somasaunyagurūyāṃ ca vārāḥ śukrasya ca dvija || 188 ||
[Analyze grammar]

praśastāḥ sthāpanavidhau śriyo bharturmunīśvara |
gurau śukre ca matimāna nastaṃgatayordvayoḥ || 189 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 14

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: