Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

trayodarśo'dhyāyaḥ |
kāśyapaḥ |
bhagavan mantramudrāṇāṃ prabhedaṃvinibodha me |
vaktumarhasi sarvajña dayā cenmayi vartate || 1 ||
[Analyze grammar]

viśvāmitraḥ |
aṅgalīnāṃ samāveśabhedo mudreti kathyate |
mudaṃ drāvayate yastmād duṣṭanāṃ darśanāt kṣaṇāt || 2 ||
[Analyze grammar]

tato mudreti kathitā mantratantranviśāradaiḥ |
hiṃsakānāṃ nirasanaṃ devānāṃ prīṇanaṃ bhavet || 3 ||
[Analyze grammar]

karmādau darśanādāsāṃ tasmādetāḥ pradarśayet |
mantrajātasya saṃkhyānaṃ yathāgraptaṃ vidhīyate || 4 ||
[Analyze grammar]

tathaiva mudrāṃ rahasi darśayenna janāmrataḥ |
karāvubhau ca saṃkṣālya pañcagavyairviśodhya ca || 5 ||
[Analyze grammar]

vilipya ca śubhairgandhai mudrāṃ paścāt pradarśayet |
madhyamānābhikāṅgulyormadhye'ṅgaṣṭhaṃ samāyatam || 6 ||
[Analyze grammar]

praveśya hṛdaye muṣṭiṃ vidhāya sthāpayecca tām |
hṛnmudraiṣā vidhātavyā mantrāṅyāsakarmaṇi || 7 ||
[Analyze grammar]

adhomukhīṃ vidhāyaināṃ mastake viniveśya ca |
hanyādaṅgaṣṭhaśirasā tarjanīṃ śīrṣamudrikā || 8 ||
[Analyze grammar]

muṣṭiṃ kṛtvordhvagāṅgaṣṭhāmaṅguṣṭhāgraṃ śikhopari |
sparśayediyamākhyātā śikhāmudreti sūribhiḥ || 9 ||
[Analyze grammar]

aṅgaṣṭhamud kṛtvā badhvā muṣṭiṃ samunnatām |
pradeśinīṃ kiṃcidagraṃ natāṃ muṣṭyānayā punaḥ || 10 ||
[Analyze grammar]

varmabandhaṃ hṛdā dhyāyenmudraiṣā kavacātmikā |
aṅguṣṭhaṃ tarjanīpaṅkti tisṛbhirmuṣṭibandhanam || 11 ||
[Analyze grammar]

vighāya tarjanyagaṅṣṭhe mūrdhrā maṇḍalavadbahiḥ |
sphoṭayeddikṣu sarvāsu saiṣā mudrāstrasaṃjñitā || 12 ||
[Analyze grammar]

adhomukhīṃ śikhāmudrāṃ bhruvodhye niveśayet |
cakṣurmudreyamuddiṣṭā kuryādaṅgeṣvimāḥ kramāt || 13 ||
[Analyze grammar]

dakṣiṇena kareṇaitā vidadhyāt kramaśo mune |
tarjanīmunnatāṃ kṛtvā tisṛṇāṃ madhyasaṃgatam || 14 ||
[Analyze grammar]

vidhāyāṅguṣṭhametena svadehaṃ bhrāmayedbahiḥ |
pradakṣiṇaṃ samākhyātā sagriprākaramudikā || 15 ||
[Analyze grammar]

svadeharakṣaṇaṃ kuryādanayā mudrayā budhaḥ |
kṛtvā savyakaraṃ nābheradhastāt prasṛtaṃ punaḥ || 16 ||
[Analyze grammar]

uttānīkṛtya vinyasyet tasyopari ca dakṣiṇam |
yogamudreti vikhyātā savyaṃ karatalaṃ punaḥ || 17 ||
[Analyze grammar]

nābherathordhvavidhibhiśrantaraṃ ca karaṃ punaḥ |
samāṅgaṣṭhaṃ tadupari sthāpayeddvijapuṃgava || 18 ||
[Analyze grammar]

yogasaṃpuṭamudrā syādiyaṃ mudrāyugaṃ tvidam |
yogināṃ tattvasaṃhāre samutpādanakarmaṇi || 19 ||
[Analyze grammar]

yogābhyāsavidhau śastaṃ kuryāttatraiva karmaṇi |
kumbhamudreti kathitā yogasaṃpuṭamudrikā || 20 ||
[Analyze grammar]

chidritā ghaṭasaṃsthānā tathaivordhvamukhasthitā |
tayā samācaret strānaṃ tarjanyānābhikāśiraḥ || 21 ||
[Analyze grammar]

saṃveśya kramaśaḥ kuryāt tathāṅṣṭhakaniṣṭhike |
iyaṃ saṃhāramudrā syāt tattvasaṃhṛtikarmaṇi || 22 ||
[Analyze grammar]

udvāsane devatānāmetāṃ mudrāṃ pradarśayet |
aṅgulībhiścatasṛbhiḥsaṃhṛtābhiśca saṃhṛti || 23 ||
[Analyze grammar]

tarjanyāṃ tu vimuktāyāṃ sṛṣṭimudreti tāṃ bidaḥ |
āvāhane devānāṃ tattvasṛṣṭau ca sā matā || 24 ||
[Analyze grammar]

jñānamudrā samākhyātā tarjanyaṅguṣṭhasaṃhatiḥ |
tattvamudreti ca vidurimāṃ pūrve tu sūrayaḥ || 25 ||
[Analyze grammar]

uttānayordhva gatayorhastayorubhayorapi |
madhyamābhyāṃ spṛśenmadhyameṣā sā nyāsamudrikā || 26 ||
[Analyze grammar]

mantranyāse tu mudreyaṃ khyātā devātmikā yayoḥ |
japamudrāṃ śṛṇu brahṛman aṅguṣṭhabhyāṃ karadvaye || 27 ||
[Analyze grammar]

tarjanyoḥ saṃspṛśenmadhyaṃ vistṛtāḥ syutathetarāḥ |
japakāleṣu sarveṣu japamudrāṃ pradarśayet || 28 ||
[Analyze grammar]

karadvaye samastābhiraṅgalībhirdvijottama |
seyaṃ puṭākṛtiḥ proktā mudrā brāhmī dvijottamaiḥ || 29 ||
[Analyze grammar]

karadvaye'ṅgaṣṭhayugaṃ kaniṣṭhātarjanīyugam |
saṃyojya śleṣayedagraṃ viṣṇumudrāmimāṃ viduḥ || 30 ||
[Analyze grammar]

rudramudreti kathitāpyaṅgaṣṭhānyo'nyasaṃyutā |
ubhayāṅguṣṭhamudrā sā kathitā tava suvrata || 31 ||
[Analyze grammar]

karadvayāṅgabhyāṃ śravasī pidhāyaikaṃ prasārayet |
dakṣiṇaṃ sā bhavenmudrā pitṝṇāmabhivādane || 32 ||
[Analyze grammar]

vinyasya vāmaśravaṇe vāmahastāṅgulīstathā |
prasārayet karaṃ cānyaṃ vidhrarājasya mudrikā || 33 ||
[Analyze grammar]

aṅguṣṭhayugalaṃ madhye tarjanyoḥ saṃhared dvayoḥ |
eṣā bhāgavatī mudrā kathitā dvijapuṃgava || 34 ||
[Analyze grammar]

vārāhamudrā kathitā karayoḥ saṃpuṭe kṛte |
spṛṣṭavā tu dakṣiṇakare raktaṃ sarasijaṃ punaḥ || 35 ||
[Analyze grammar]

trikoṇaṃ madhyatastasya bījamagreḥ samujjvalam |
avācitaṃ nidhāyaitaṃ nikṣiped dravayamūrdhani || 36 ||
[Analyze grammar]

agnereṣā bhavenmudrā sarvadravyaviśodhinī |
kare vāme sitaṃ pahmaṃ smṛtvā ṣoḍaśapaṅkajam || 37 ||
[Analyze grammar]

tanmadhye śaśinaṃ dhyāyet kalāṣoḍaśakānvitam |
tasmāt stravantamamṛtaṃ smṛtvātadabhasma secayet || 38 ||
[Analyze grammar]

punastadutthitaṃ dhyonmudraiṣāpyānī smṛtā |
jaṅguṣṭharjanīyugme kaniṣṭhāyugalaṃ tathā || 39 ||
[Analyze grammar]

śliṣṭaṃ prasāryaṃ saṃhṛtya madhyamaṃ dakṣiṇe kare |
anāmikāṃ cetarasmin śeṣaṃ caiva prasārayet || 40 ||
[Analyze grammar]

mudraiṣā saurabheyī syācchodhanī sarvavastunaḥ |
añjaliṃ karayugmena vidhāyeṣadvikāsayet || 41 ||
[Analyze grammar]

mudraiṣāvāhanakarī ṭṭaṣṭvaitāṃ devatāgaṇaḥ |
saṃnidhiṃ yāti viprendra tasmādetāṃ pradarśayet || 42 ||
[Analyze grammar]

vikāsasahitā saiṣā hṛdaye śirasi sthitā |
khyātā praṇāmamudreti kṣipraṃ devaprasādinī || 43 ||
[Analyze grammar]

vāsadudevādimūtīnāṃ viṣṇvādīnāṃ ca kāśyapa |
satyādīnāṃ tathā mīnaprabhṛtīnāṃ ca sattama || 44 ||
[Analyze grammar]

prāsudanakarī mudrā sarveṣāmiyameva hi |
maṇibandhau saṃgamayya saṃprasārya tathāṅgalīḥ || 45 ||
[Analyze grammar]

madhye tu kuñjitaṃ kṛtvā tathā cāṅguṣṭhayugmakam |
pātayitvā tataḥ pṛṣṭhaṃ sparśayitvā prāsārayet || 46 ||
[Analyze grammar]

pahmamudrā bhavedeṣā lakṣyādīn saṃnidhāpeyat |
savyahastasyamuṣṭistama ṅguṣṭhamitarasya ca || 47 ||
[Analyze grammar]

nidhāyāṅgaṣṭharjanyoḥ saṃyojya prasṛte same |
apasavyasya tisṛbhiranyābhirmuṣṭibandhanāt || 48 ||
[Analyze grammar]

kārayecchaṅkhamudraiṣā jñānamokṣapradāyinī |
tiryak karadvayaṃ kṛtvā maṇibandhāvasānakam || 49 ||
[Analyze grammar]

anyonyaṃ syādabhimukhaṃ maṇḍalīkṛtya kāśyapa |
bhrāmayeccakramudraiṣā sarvaduṣṭanibarhiṇī || 50 ||
[Analyze grammar]

karadvayena muṣṭiṃ tu kṛtvāṅgaṣṭhau vināmya ca |
prasārayedūrdhvamṛjuṃ madhyamāyugamañjasā || 51 ||
[Analyze grammar]

anyo'nyabandhanaṃ kuryāditarāṅgulayorapi |
śleṣayet kūrparayugaṃ gādamudrā prakīrtitā || 52 ||
[Analyze grammar]

spṛśenmadhyamayā tarjanyagraṃ sā dhanumudrikā |
vāmāṅguṣṭhamṛjūkṛtyā muṣṭiṃ badhvetarāṅgulīḥ || 53 ||
[Analyze grammar]

bandhayecca tadaṅguṣṭhamitareṇa krameṇa ca |
prasārya ca tadaṅguṣṭhaṃ mudrā sā musalāhvayā || 54 ||
[Analyze grammar]

aṅguṣṭhatarjanīvarjaṃ tisṛbhirmuṣṭibandhanaḥ |
natāgrāṃ tarjanīṃ bhūyastadaṅguṣṭhena bandhayet || 55 ||
[Analyze grammar]

khaṅgumudrā bhavet sā tu duṣṭavarganibarhiṇī |
lambayitvā karayugamanyo'nyasyāmalātmakaiḥ || 56 ||
[Analyze grammar]

nibadhyāṅguṣṭhayugmaṃ tu saṃharedvanamālikā |
apasavyakaraṃ spṛ ṣṭamātmanastu parāṅmukham || 57 ||
[Analyze grammar]

parāṅmukhaṃ savyakaraṃ lambamānaṃ prakalpayet |
varadābhayākhyaṃ tu mudrādvayamidaṃ dvija || 48 ||
[Analyze grammar]

indrādīśānaparyantametanmudrādvayaṃ bhavet |
karadvaye pṛṣṭhayugaṃ saṃśliṣya ca kaniṣṭhike || 59 ||
[Analyze grammar]

badhvā prasārayedyugmaṃ tarjanyo stuṇḍasaṃnibham |
aṅguṣṭhayugalaṃ pādayugavallambayedadhaḥ || 60 ||
[Analyze grammar]

itarāṅguliyugmaṃ tu cālayet pakṣasaṃnibham |
eṣā garuḍamudrā syādviṣasaṃhārakarmaṇi || 61 ||
[Analyze grammar]

aṅgaṣṭhena kaniṣṭhāditrayaṃ saṃhṛtya tarjanīm |
darśayanmudrikā hmeṣā vipyakasenaprasādinī || 62 ||
[Analyze grammar]

sarvāṅgalīḥ saṃprasārya natāgrā viralāśca tāḥ |
kṛtvordhvagābhinīḥ kuryādeṣānantasya mudrikā || 63 ||
[Analyze grammar]

vāmena tarjanīmūrdhvaṃ saṃsthāpyāṅguṣṭhakaṃ punaḥ |
kṛtvoṣṭhāditrayasyāgre sthāpayeccaṇḍamudrikā || 64 ||
[Analyze grammar]

tathetarakare kuryāt pracaṇḍasya ca mudrikā |
utthāpayedvāmahastamadhyamāṃ jayamudrikā || 65 ||
[Analyze grammar]

tathetarakare kuryānmudrikā vijayāhṛyā |
anāmikāṃ tathā vāmātkuryādgrāṅgasya mudrikā || 66 ||
[Analyze grammar]

itarasmānmunistasya mudraiṣā parikīrtitā |
śaṅkhasya nidhanāthasya vāmahastakaniṣṭhikā || 67 ||
[Analyze grammar]

pahmaṃ svena rahasvastho kaniṣṭhordhvīkṛtā bhavet |
tathaivānāmikāṅguṣṭhe kuryādvastrasya mudrikā || 68 ||
[Analyze grammar]

muṣṭimudrā bhave nmuṣṭirveṣṭitāṅguṣṭhikā bhavet |
snānamudrā vinirmuktatāniṣṭhāntā ṅgumūrdhani || 69 ||
[Analyze grammar]

vimuktānāmakāṃ tāṃ ca gandhamudrāṃ vidurbudhāḥ |
vimuktamadhyamā saiva puṣpamudreti kīrtitā || 70 ||
[Analyze grammar]

yajñopavītamudrā syānmadhyamāṅguṣṭhamūrdhani |
agraparvasamāyogaḥ kaniṣṭhāṅguṣṭhamūrdhani || 71 ||
[Analyze grammar]

vidhānaṃ pūrvavinyāsāt saiṣākalpasya mudrikā |
karāvūdhvīkṛtāṅguṣṭhau vidhāyānyāṅgulīgaṇam || 72 ||
[Analyze grammar]

kṛtavyatikarāgraṃ tu kuryāt sā dhūpamudrikā |
saṃhṛtya vāmahastasya kaniṣṭhāmūrdhvasaṃsthitām || 73 ||
[Analyze grammar]

vidhāya madhyamāṃ paścādaṅguṣṭhaṃ saṃharettathā |
anāmikārjanībhyāṃ saṃharecca kaniṣṭhikām || 74 ||
[Analyze grammar]

kareṇa dakṣiṇenāpi vihitāyāṃ tathaiva ca |
dīpamudrāṃ viduḥ prājñā devasya priyakāriṇīm || 75 ||
[Analyze grammar]

upacārantarāṇāṃ tu mudraiṣā syātkṛtāñjaliḥ |
aṅguṣṭhamūrdhvagaṃ sthāpya śoṣābhiḥ kṛtamuṣṭikā || 76 ||
[Analyze grammar]

pratimāmudrikā caiva jñeyā devapriyāvahā |
hastumuttānitaṃ kṛtvā kramādvati kṛtāñjaliḥ || 77 ||
[Analyze grammar]

pṛthak kuryāt tathāṅguṣṭhaṃ saiṣā svāgatamudrikā |
prārthanāmudrikā seyaṃ dhyānamudrāpi sā bhavet || 78 ||
[Analyze grammar]

apasavyakarasyāgramaṅgulīpañcakasya ca |
anvārabdhenetareṇa paramānnanivedanam || 79 ||
[Analyze grammar]

grāsamudrāṃ viduḥ prājñāḥ sadā devaprasādanī |
dīghīkṛtya kaniṣṭhāṃ ca tarjanīṃ cāppubhe hame || 80 ||
[Analyze grammar]

aṅgaṣṭhaṃ madhyamānāmamūrdhri saṃyojayedapi |
mudraiṣā vrīhimukhsyānaṃ dhānyānāṃ havane budhaiḥ || 81 ||
[Analyze grammar]

ādhāraśaktipūrvāṇāṃ mudrāgaṇamathocyate |
karadvaye muṣṭiyugaṃ vidhāyāṅguṣṭhamadhyataḥ || 82 ||
[Analyze grammar]

kṣepayedvāmamuṣṭeḥ syāditarā dakṣiṇopari |
aspṛṣṭā syādiyaṃ mudrā saṃproktādhāraśaktijā || 83 ||
[Analyze grammar]

vyatyastā kūrmakālāgrermudraiṣāt syā priyaṃkarī |
vidhāyādhemukhaṃ vāmamadhyamāpṛṣṭage ubhe || 84 ||
[Analyze grammar]

tarjanyanāmike kuryāt kuñcito madhyamāmṛjūm |
vidhāya prasṛtaṃ kuryāt kaniṣṭhāṅguṣṭhike api || 85 ||
[Analyze grammar]

anantāsanamudraiṣā nāsyāṃ yojayate yataḥ |
karābhyāṃ muṣṭiyugmaṃ tu lagraṃ kṛtvāṅgulitrayaiḥ || 86 ||
[Analyze grammar]

tarjanyaṅguṣṭhayugalaṃ prāptalagraṃ ca mīlayet |
pṛthivīmudrikaiṣā syācchṛṇu kṣīrābdhimudrikām || 87 ||
[Analyze grammar]

saṃślaṃṣya maṇibandhau ca hmaṅguṣṭhaṃ cāṅgulīgaṇam |
anyonyasaṃmukhaṃ kuryānnakhāgraiḥ suṣiraṃ mune || 88 ||
[Analyze grammar]

tanmadhye'ṅguṣṭhayugalaṃ nirādhāraṃ pracālayet |
eṣā sā mudrikā proktā paṅkajasya puroditā || 89 ||
[Analyze grammar]

saṃyojya hastayugalaṃ tarjanībhyāṃ mukhe mukhe |
amadhyake mastakaṃ cedbaddhaṃ kuryāditīdṛśam || 90 ||
[Analyze grammar]

tattyavatānāmikāyugmaṃ tatastaṃ copasaṃharet |
niyojayet kaniṣṭhe dve baddhe caivaikaśastathā || 91 ||
[Analyze grammar]

aṅguṣṭhayugalaṃ lagraṃ kuyāddharmādimudrikā |
krameṇaitā vijānīhi nirvyāsiṅgena cetasā || 92 ||
[Analyze grammar]

tarjanyaṅguṣṭhayugalaṃ melayeddakṣiṇe kare |
paścācchanaiḥ śanaiḥ kuryāt tadbandhasya vikāsanam || 93 ||
[Analyze grammar]

śākhāśaṅkha sya ca punaḥ samutthānāt pṛthagbhavet |
dhāmnāṃ trayāṇāṃ mudrāḥ spuretā haṃsatya kathyate || 94 ||
[Analyze grammar]

hastau prasāritau spṛṣṭau vidadhyādañjaliryathā |
eṣā bhāvāsanasya syānmudrā śuddhā paratātmanaḥ || 95 ||
[Analyze grammar]

sarvā hastādayo vaktrādgṛhītvā madhyamāṅguliḥ |
dakṣiṇasyaya kaniṣṭhasya śeṣābhistisṛbhirmune || 96 ||
[Analyze grammar]

muṣṭiṃ vidhāya cāṅguṣṭhamunnataṃ kārayedbudhaḥ |
eṣā mudrā jayānāmrā niruktā mantravittamaiḥ || 97 ||
[Analyze grammar]

adhomukhe sthite vāme kare tatpṛṣṭhasaṃsthite |
dakṣiṇe baddhamuṣṭiste viṣṇuṃ dhyāyecchriyaḥ patim || 98 ||
[Analyze grammar]

sarvārthasādhanī mudrā jayetyeṣāpi kīrtitā |
garuḍoparisaṃsthasya devasyaiṣā priyaṃkarī || 99 ||
[Analyze grammar]

śaktiyuktasya devasya mudrāṃ śaktyātmikāṃ śṛṇu |
uttānavāmahastaṃ tu prasārya viralāṅgulīḥ || 100 ||
[Analyze grammar]

kuryādākuñcitaprāntāḥ tacchākhāḥ setuvadabhavet |
aṅguṣṭhasaṃmukhaṃ tāsu lagrāścāṅgulidhyataḥ || 101 ||
[Analyze grammar]

hṛdayābhimukhīmenāṃ badhrīyādiyameva sā |
anyāsāmapyanuktānāṃ mudrāṇāṃ dvijapuṃgava || 102 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 13

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: